Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga
Sutta 228
Ussūra-Bhatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave ādīnavā ussūra-bhatte kule.|| ||
Katame pañca?|| ||
Ye te atithī pāhunā,||
te na kālena paṭipūjenti;|| ||
■
Yā tā bali-paṭiggāhikā devatā,||
tā na kālena paṭipūjenti.|| ||
■
Ye te samaṇa-brāhmaṇā eka-bhattikā||
ratt'ūparatā viratā||
vikāla-bhojanā,||
te na kālena paṭipūjenti.|| ||
■
Dāsa-kamma-kara-porisā vimukhā kammaṁ karonti.|| ||
Tāvatakaṁ yeva asamayena bhuttaṁ anoja-vantaṁ hoti.|| ||
Ime kho bhikkhave pañca ādinavā ussūra-bhatte kule.|| ||
§
Pañc'ime bhikkhave ānisaṁsā samaya-bhatte kule.|| ||
Katame pañca?|| ||
Ye te atthi pāhunā,||
te kālena paṭipūjenti.|| ||
■
Yā tā bali-paṭiggāhikā devatā,||
tā kālena paṭipūjenti.|| ||
■
Ye te samaṇa-brāhmaṇā eka-bhattikā||
ratt'ūparatā viratā||
vikāla-bhojanā,||
te kālena paṭipūjenti.|| ||
■
Dāsa-kamma-kara-porisā avimukhā kammaṁ karonti.|| ||
■
Tāvatakaṁ ye va samayena bhuttaṁ oja-vantaṁ hoti.|| ||
Ime kho bhikkhave pañca ānisaṁsā samaya-bhatte kule" ti.|| ||