Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga

Sutta 228

Ussūra-Bhatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā ussūra-bhatte kule.|| ||

Katame pañca?|| ||

Ye te atithī pāhunā,||
te na kālena paṭipūjenti;|| ||

Yā tā bali-paṭiggāhikā devatā,||
tā na kālena paṭipūjenti.|| ||

Ye te samaṇa-brāhmaṇā eka-bhattikā||
ratt'ūparatā viratā||
vikāla-bhojanā,||
te na kālena paṭipūjenti.|| ||

Dāsa-kamma-kara-porisā vimukhā kammaṁ karonti.|| ||

Tāvatakaṁ yeva asamayena bhuttaṁ anoja-vantaṁ hoti.|| ||

Ime kho bhikkhave pañca ādinavā ussūra-bhatte kule.|| ||

 

§

 

Pañc'ime bhikkhave ānisaṁsā samaya-bhatte kule.|| ||

Katame pañca?|| ||

Ye te atthi pāhunā,||
te kālena paṭipūjenti.|| ||

Yā tā bali-paṭiggāhikā devatā,||
tā kālena paṭipūjenti.|| ||

Ye te samaṇa-brāhmaṇā eka-bhattikā||
ratt'ūparatā viratā||
vikāla-bhojanā,||
te kālena paṭipūjenti.|| ||

Dāsa-kamma-kara-porisā avimukhā kammaṁ karonti.|| ||

Tāvatakaṁ ye va samayena bhuttaṁ oja-vantaṁ hoti.|| ||

Ime kho bhikkhave pañca ānisaṁsā samaya-bhatte kule" ti.|| ||


Contact:
E-mail
Copyright Statement