Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
24. Āvāsika Vagga

Sutta 233

Sobhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[262]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobheti.|| ||

Katamehi pañcahi?|| ||

[263] Sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara sampanno aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti||
suta-dharo||
suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe kalyāṇā||
pariyosāna-kalyāṇā||
sātthā sa-vyañjanā kevala-paripuṇṇaṃ||
parisuddhaṃ brahma-cārīyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti||
dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Kalyāṇa-vāco hoti||
kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Paṭibalo hoti upasaṅkamante dhammiyā kathāya sanda-s-setuṃ sam-ā-dapetuṃ samuttejetuṃ sampahaṃ-setuṃ.|| ||

Catuntaṃ jhanānaṃ ābhiceta-sikānaṃ diṭṭha-dhamme-sukha-vihārānaṃ||
nikāma-lābhī hoti,||
akiccha-lābhī||
akasira-lābhī.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobheti" ti.|| ||


Contact:
E-mail
Copyright Statement