Aṅguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga
Sutta 242
Kāya-Du-c-carita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave ādīmavā kāya-du-c-carite.|| ||
Katame pañca?|| ||
2. Attā pi attāṇaṁ upavadati,||
anuvicca viññū gArahanti,||
pāpako kitti-saddo abbhu-g-gacchati,||
sammūḷho kālaṁ karoti,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Ime kho bhikkhave pañca ādīnavā kāya-du-c-carite.|| ||
§
3. Pañc'ime bhikkhave ānisaṁsā kāya-sucarite.|| ||
Katame pañca?|| ||
4. Attā pi attāṇaṁ na upavadati,||
anuvicca viññū pasaṁ-santi,||
kalyāṇo kitti-saddo abbhu-g-gacchati,||
asa-m-mūḷho kālaṁ karoti,||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ
lokaṁ uppajjati.|| ||
Ime kho bhikkhave pañca ānisaṁsā kāya-sucarite' ti.|| ||