Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga

Sutta 250

Puggala-p-Pasāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[270]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā puggala-p-pasāde.|| ||

Katame pañca?|| ||

2. Yasmiṃ bhikkhave puggale puggalo abhi-p-pasanno hoti,||
so tathā-rūpaṃ āpattiṃ āpanno hoti,||
yathā-rūpāya āpattiyā saṅgho ukkhipati.|| ||

Tassa evaṃ hoti:|| ||

"Yo kho myāyaṃ puggalo piyo manāpo,||
so saṅghena ukkhitto" ti.|| ||

Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaṃ na suṇāti,||
Sad'Dhammaṃ asuṇanti,||
Sad'Dhammā parihāyati.|| ||

Ayaṃ bhikkhave paṭhamo ādīnavo puggala-p-pasāde.|| ||

 

 

3. Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhi-p-pasanno hoti,||
so tathā-rūpaṃ āpattiṃ āpanno hoti,||
yathā-rūpāya āpattiyā saṅgho ante nisīdāpeti.|| ||

Tassa evaṃ hoti:|| ||

"Yo kho myāyaṃ puggalo piyo manāpo, so saṅghena ante nisīdāpito" ti.|| ||

Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaṃ na suṇāti,||
Sad'Dhammaṃ asuṇanti,||
Sad'Dhammā parihāyati.|| ||

Ayaṃ bhikkhave dutiyo ādīnavo puggala-p-pasāde.|| ||

 

 

4. Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhi-p-pasanno hoti,||
so disā pakkanto hoti.|| ||

Tassa evaṃ hoti:|| ||

"Yo kho myāyaṃ puggalo piyo manāpo, so disā pakkanto 'ti ante nisīdāpito" ti.|| ||

Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaṃ na suṇāti,||
Sad'Dhammaṃ asuṇanti,||
Sad'Dhammā parihāyati.|| ||

Ayaṃ bhikkhave tatiyo ādīnavo puggala-p-pasāde.|| ||

 

 

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhi-p-pasanno hoti,||
so vibbhanno hoti.|| ||

Tassa evaṃ hoti:|| ||

"Yo kho myāyaṃ puggalo piyo manāpo, so vibbhanto'ti ante nisīdāpito" ti.|| ||

Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaṃ na suṇāti,||
Sad'Dhammaṃ asuṇanti,||
Sad'Dhammā parihāyati.|| ||

Ayaṃ bhikkhave catuttho ādīnavo puggala-p-pasāde.|| ||

 

 

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhi-p-pasanno hoti,||
so kālaṃkato hoti.|| ||

Tassa evaṃ hoti:|| ||

"Yo kho myāyaṃ puggalo piyo manāpo, so kāla-kato'ti, ante nisīdāpito" ti.|| ||

Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaṃ na suṇāti,||
Sad'Dhammaṃ asuṇanti,||
Sad'Dhammā parihāyati.|| ||

Ayaṃ bhikkhave pañcamo ādīnavo puggala-p-pasāde.|| ||

Ime kho bhikkhave pañca ādīnavā puggala-p-pasāde' ti.|| ||

Du-c-carita Vagga Pañcamo


Contact:
E-mail
Copyright Statement