Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga
Suttas 308-312
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 308
Phala-Bhājako Suttaṁ
[308.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako na sammannitabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako na sammannitabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako sammannitabbo.|| ||
Katamehi pañcahi?|| ||
Na chand-ā-gatiṁ gacchati,||
na dos-ā-gatiṁ gacchati,||
na moh-ā-gatiṁ gacchati,||
na bhayāgatiṁ gacchati,||
bhājakābhājakṁ jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako sammannitabbo" ti.|| ||
Sutta 309
Dutiya Phala-Bhājako Suttaṁ
[309.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako sammato na pesetabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako sammato na pesetabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako sammato pesetabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako sammato pesetabbo.|| ||
Sutta 310
Tatiya Phala-Bhājako Suttaṁ
[310.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako bālo veditabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako bālo veditabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako paṇḍito veditabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako paṇḍito veditabbo.|| ||
Sutta 311
Catuttha Phala-Bhājako Suttaṁ
[311.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako khataṁ upahataṁ attāṇaṁ pariharati.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako khataṁ upahataṁ attāṇaṁ pariharati.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako akkhata anupahataṁ attāṇaṁ pariharati.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako akkhata anupahataṁ attāṇaṁ pariharati.|| ||
Sutta 312
Pañcama Phala-Bhājako Suttaṁ
[312.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato phala-bhājako yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
bhājakābhājakṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato phala-bhājako yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||