Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga
Suttas 318-322
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 318
Appamatta-kavissajjako Suttaṁ
[318.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako na sammannitabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako na sammannitabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako sammannitabbo.|| ||
Katamehi pañcahi?|| ||
Na chand-ā-gatiṁ gacchati,||
na dos-ā-gatiṁ gacchati,||
na moh-ā-gatiṁ gacchati,||
na bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako sammannitabbo" ti.|| ||
Sutta 319
Dutiya Appamatta-kavissajjako Suttaṁ
[319.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako sammato na pesetabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako sammato na pesetabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako sammato pesetabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako sammato pesetabbo.|| ||
Sutta 320
Tatiya Appamatta-kavissajjako Suttaṁ
[320.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako bālo veditabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako bālo veditabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako paṇḍito veditabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako paṇḍito veditabbo.|| ||
Sutta 321
Catuttha Appamatta-kavissajjako Suttaṁ
[321.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako khataṁ upahataṁ attāṇaṁ pariharati.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako khataṁ upahataṁ attāṇaṁ pariharati.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako akkhata anupahataṁ attāṇaṁ pariharati.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako akkhata anupahataṁ attāṇaṁ pariharati.|| ||
Sutta 322
Pañcama Appamatta-kavissajjako Suttaṁ
[322.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato appa-mattakavissajjako yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
vissajjitāvissajjitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato appa-mattakavissajjako yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||