Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga
Suttas 323-327
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 323
Sāṭiya-gāhāpako Suttaṁ
[323.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako na sammannitabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako na sammannitabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako sammannitabbo.|| ||
Katamehi pañcahi?|| ||
Na chand-ā-gatiṁ gacchati,||
na dos-ā-gatiṁ gacchati,||
na moh-ā-gatiṁ gacchati,||
na bhayāgatiṁ gacchati,||
gahitāgahitaṁ jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako sammannitabbo" ti.|| ||
Sutta 324
Dutiya Sāṭiya-gāhāpako Suttaṁ
[324.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako sammato na pesetabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako sammato na pesetabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako sammato pesetabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako sammato pesetabbo.|| ||
Sutta 325
Tatiya Sāṭiya-gāhāpako Suttaṁ
[325.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako bālo veditabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako bālo veditabbo.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako paṇḍito veditabbo.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako paṇḍito veditabbo.|| ||
Sutta 326
Catuttha Sāṭiya-gāhāpako Suttaṁ
[326.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako khataṁ upahataṁ attāṇaṁ pariharati.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako khataṁ upahataṁ attāṇaṁ pariharati.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako akkhata anupahataṁ attāṇaṁ pariharati.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako akkhata anupahataṁ attāṇaṁ pariharati.|| ||
Sutta 327
Pañcama Sāṭiya-gāhāpako Suttaṁ
[327.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Chandāgatiṁ gacchati,||
dos-ā-gatiṁ gacchati,||
moh-ā-gatiṁ gacchati,||
bhayāgatiṁ gacchati,||
gahitāgahitaṁ na jānāti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||