Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 328-332

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

Sutta 328

Patta-g-gāhāpako Suttaṃ

[328.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
gahitāgahitaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako sammannitabbo" ti.|| ||

 


 

Sutta 329

Dutiya Patta-g-gāhāpako Suttaṃ

[329.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako sammato pesetabbo.|| ||

 


 

Sutta 330

Tatiya Patta-g-gāhāpako Suttaṃ

[330.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako paṇḍito veditabbo.|| ||

 


 

Sutta 331

Catuttha Patta-g-gāhāpako Suttaṃ

[331.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 332

Pañcama Patta-g-gāhāpako Suttaṃ

[332.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato patta-g-gāhāpako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato patta-g-gāhāpako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement