Namo tassa Bhagavato arahato Sammā Sambuddhassa.
Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga
Sutta 1
Paṭhamā Huneyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katamehi chahi?|| ||
3. Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||
■
Sotena saddaṁ sutvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||
■
Ghānena gandhaṁ ghāyitvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||
■
Jivhāya rasaṁ sāyitvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||
■
Kāyena phoṭṭhabbaṁ phusitvā n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||
■
Manasā dhammaṁ viññāya n'eva sumano hoti na dummano,||
upekkhako viharati sato sampajāno.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||