Aṅguttara Nikāya
Chakka-Nipāta
I. Āhuneyya-Vagga
Sutta 7
Tatiya Ājānīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo,||
rañño aṅgane tvava saṅkhaṁ gacchati.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, rañño bhadro ass-ā-jānīyo khamo hoti rūpānaṁ,||
khamo saddānaṁ,||
khamo gandhānaṁ,||
khamo rasānaṁ,||
khamo phoṭṭhabbānaṁ,||
java-sampanno ca hoti.|| ||
[284] Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo,||
rañño aṅganetvava saṅkhaṁ gacchati.|| ||
§
Evam eva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katamehi chahi?|| ||
Idha bhikkhave bhikkhu khamo hoti rūpānaṁ,||
khamo saddānaṁ,||
khamo gandhānaṁ,||
khamo rasānaṁ,||
khamo phoṭṭhabbānaṁ,||
khamo dhammānaṁ.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassa" ti.|| ||