Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga
Sutta 11
Paṭhama Sārāṇīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yime bhikkhave dhammā sārāṇīyā.|| ||
Katame cha?|| ||
2. Idha, bhikkhave, bhikkhuno mettaṁ kāya-kammaṁ pacc'upatthikaṁ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||
Ayam pi dhammo sārāṇīyo.|| ||
■
3. Puna ca paraṁ bhikkhave bhikkhūno mettaṁ vacī-kammaṁ pacc'upatthikaṁ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||
Ayam pi dhammo sārāṇīyo.|| ||
■
4. Puna ca paraṁ bhikkhave bhikkhuno mettaṁ mano-kammaṁ pacc'upatthikaṁ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||
Ayam pi dhammo sārāṇīyo.|| ||
■
[289] 5. Puna ca paraṁ bhikkhave bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭi-vibhatta-bhogī hoti,||
sīlavantehi sabrahma-cārīhi sā-dhāraṇa-bhogī.|| ||
Ayam pi dhammo sārāṇīyo.|| ||
■
6. Puna ca paraṁ bhikkhave bhikkhu yāni tānī sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhūji-s-sāni viññuppa-satthāni aparām-aṭṭhāni samādhi-saṁvaṭṭanikāni,||
tathā-rūpehi sīlehi sīla-sāmañña-gato viharati sabrahma-cārīhi āvi c'eva raho ca:|| ||
Ayam pi dhammo sārāṇīyo|| ||
■
7. Puna ca paraṁ bhikkhave bhikkhu yā'yaṁ diṭṭhi ariyā nīyyāṇikā nīyāti takkarassa sammā-dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīsu āvi c'eva raho ca:|| ||
Ayam pi dhammo sārāṇīyo.|| ||
Ime kho bhikkhave cha dhammā sārāṇīyāti.|| ||