Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 12

Dutiya Sārāṇīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[289]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cha yime bhikkhave dhammā sārāṇīyā||
piya-karaṇā||
garu-karaṇā||
saṅgahāya||
avivādāya sāmaggiyā||
ekī-bhāvāya saṁvaṭṭanti.|| ||

Katame cha?|| ||

2. Idha, bhikkhave, bhikkhuno mettaṁ kāya-kammaṁ pacc'upatthikaṁ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

3. Puna ca paraṁ bhikkhave bhikkhūno mettaṁ vacī-kammaṁ pacc'upatthikaṁ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

4. Puna ca paraṁ bhikkhave bhikkhuno mettaṁ mano-kammaṁ pacc'upatthikaṁ hoti sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

5. Puna ca paraṁ bhikkhave bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭi-vibhatta-bhogī hoti,||
[290] sīlavantehi sabrahma-cārīhi sā-dhāraṇa-bhogī.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

6. Puna ca paraṁ bhikkhave bhikkhu yāni tānī sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhūji-s-sāni viññuppa-satthāni aparām-aṭṭhāni samādhi-saṁvaṭṭanikāni,||
tathā-rūpehi sīlehi sīla-sāmañña-gato viharati sabrahma-cārīhi āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

7. Puna ca paraṁ bhikkhave bhikkhu yā'yaṁ diṭṭhi ariyā nīyyāṇikā nīyāti takkarassa sammā-dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīsu āvi c'eva raho ca:|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

Ime kho bhikkhave cha dhammā sārāṇiyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭantī ti.|| ||

 


Contact:
E-mail
Copyright Statement