Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 13

Nissāraṇīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[290]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimā bhikkhave nissāraṇīyā dhātuyo.|| ||

Katamā cha?|| ||

Idha, bhikkhave, bhikkhu evaṁ vadeyya:|| ||

"Mettā hi kho me ceto vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me vyāpādo cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

So 'mā h'evan' ti'ssa vacanīyo:|| ||

"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi.|| ||

Na hi sādhu Bhagavato abbha-k-khānaṁ.|| ||

Na hi Bhagavā evaṁ vadeyya.|| ||

Aṭṭhāname taṁ āvuso anavakāso yaṁ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca [291] panassa vyāpādo cittaṁ pariyādāya ṭhassatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Nissaraṇaṁ h'etaṁ āvuso vyāpādassa||
yad idaṁ mettā-ceto-vimutti" ti.|| ||

(2) Idha pana bhikkhave bhikkhū evaṁ vadeyya:|| ||

"Karuṇā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha va pana me vihesā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

So 'mā h'evan' ti'ssa vacanīyo:|| ||

"Mā āyasmā evaṁ avaca.|| ||

Mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||

Aṭṭhāname taṁ āvuso anavakāso yaṁ karuṇāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca panassa vihesā cittaṁ pariyādāya ṭhassati,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||

Nissaraṇaṁ h'etaṁ āvuso vihesā,||
yad idaṁ karuṇā ceto-vimutti" ti.|| ||

(3) Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||

"Muditā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

So 'mā h'evan' ti'ssa vacanīyo:|| ||

"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||

Aṭṭhāname taṁ āvuso anavakāso yaṁ muditāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhītāya paricitāya susamāraddhāya,||
atha ca panassa arati cittaṁ pariyādāya ṭhassati,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||

Nissaraṇaṁ h'etaṁ āvuso aratiyā||
yad idaṁ muditā ceto-vimutti" ti.|| ||

(4) Idha pana bhikkhu evaṁ vadeyya:|| ||

"Upekkhā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī" tī.|| ||

So 'mā h'evan' ti'ssa vacanīyo:|| ||

"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||

Aṭṭhāname taṁ āvuso anavakāso yaṁ upekkhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya [292] susamāraddhāya,||
atha ca panassa rāgo cittaṁ pariyādāya ṭhassatī,||
tī n'etaṁ ṭhānaṁ vijjati.|| ||

Nissaraṇaṁ h'etaṁ āvuso rāgassa||
yad idaṁ upekkhā-ceto-vimuttī" tī.|| ||

(5) Idha pana bhikkhave bhikkhū evaṁ vadeyya.|| ||

"Animittā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me nimittānusārī viññāṇaṁ hotī" ti.|| ||

So 'mā h'evan' ti'ssa vacanīyo:|| ||

"Mā āyasmā evaṁ avaca mā Bhagavantaṁ abbhāvikkhi.|| ||

Na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||

'Aṭṭhāname taṁ āvuso anavakāso yaṁ animittāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca panassa nimittānusārī viññāṇaṁ bhavissatī' tī||
n'etaṁ ṭhānaṁ vijjati.|| ||

Nissaraṇaṁ h'etaṁ āvuso sabba-nimittānaṁ||
yad idaṁ animittā ceto-vimuttī" ti.|| ||

(6) Idha pana bhikkhave bhikkhū evaṁ vadeyya:|| ||

"Asmī ti kho me vigataṁ,||
ayamaham asmiti ca na samanupassāmi,||
atha ca pana me vicikicchā-kathaṁ-kathā-sallaṁ cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

So 'mā h'evan' ti'ssa vacanīyo:|| ||

"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||

Aṭṭhāna me taṁ āvuso anavakāso yaṁ asmī ti vigate ayamahamasmī ti ca na samanupassato,||
atha ca panassa vicikicchā-kathaṁ-kathā-sallaṁ cittaṁ pariyādāya ṭhassatī,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||

Nissaraṇaṁ h'etaṁ āvuso vicikicchā-kathaṁ-kathā-salla||
yad idaṁ asmī ti mānasamūgghāto" ti.|| ||

Ime kho bhikkhave cha nissāraṇīyā dhātuyo' ti.|| ||

 


Contact:
E-mail
Copyright Statement