Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga
Sutta 13
Nissāraṇīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yimā bhikkhave nissāraṇīyā dhātuyo.|| ||
Katamā cha?|| ||
Idha, bhikkhave, bhikkhu evaṁ vadeyya:|| ||
"Mettā hi kho me ceto vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me vyāpādo cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
So 'mā h'evan' ti'ssa vacanīyo:|| ||
"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi.|| ||
Na hi sādhu Bhagavato abbha-k-khānaṁ.|| ||
Na hi Bhagavā evaṁ vadeyya.|| ||
Aṭṭhāname taṁ āvuso anavakāso yaṁ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca [291] panassa vyāpādo cittaṁ pariyādāya ṭhassatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Nissaraṇaṁ h'etaṁ āvuso vyāpādassa||
yad idaṁ mettā-ceto-vimutti" ti.|| ||
■
(2) Idha pana bhikkhave bhikkhū evaṁ vadeyya:|| ||
"Karuṇā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha va pana me vihesā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
So 'mā h'evan' ti'ssa vacanīyo:|| ||
"Mā āyasmā evaṁ avaca.|| ||
Mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||
Aṭṭhāname taṁ āvuso anavakāso yaṁ karuṇāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca panassa vihesā cittaṁ pariyādāya ṭhassati,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||
Nissaraṇaṁ h'etaṁ āvuso vihesā,||
yad idaṁ karuṇā ceto-vimutti" ti.|| ||
■
(3) Idha pana bhikkhave bhikkhu evaṁ vadeyya:|| ||
"Muditā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
So 'mā h'evan' ti'ssa vacanīyo:|| ||
"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||
Aṭṭhāname taṁ āvuso anavakāso yaṁ muditāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhītāya paricitāya susamāraddhāya,||
atha ca panassa arati cittaṁ pariyādāya ṭhassati,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||
Nissaraṇaṁ h'etaṁ āvuso aratiyā||
yad idaṁ muditā ceto-vimutti" ti.|| ||
■
(4) Idha pana bhikkhu evaṁ vadeyya:|| ||
"Upekkhā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī" tī.|| ||
So 'mā h'evan' ti'ssa vacanīyo:|| ||
"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||
Aṭṭhāname taṁ āvuso anavakāso yaṁ upekkhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya [292] susamāraddhāya,||
atha ca panassa rāgo cittaṁ pariyādāya ṭhassatī,||
tī n'etaṁ ṭhānaṁ vijjati.|| ||
Nissaraṇaṁ h'etaṁ āvuso rāgassa||
yad idaṁ upekkhā-ceto-vimuttī" tī.|| ||
■
(5) Idha pana bhikkhave bhikkhū evaṁ vadeyya.|| ||
"Animittā hi kho me ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
atha ca pana me nimittānusārī viññāṇaṁ hotī" ti.|| ||
So 'mā h'evan' ti'ssa vacanīyo:|| ||
"Mā āyasmā evaṁ avaca mā Bhagavantaṁ abbhāvikkhi.|| ||
Na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||
'Aṭṭhāname taṁ āvuso anavakāso yaṁ animittāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca panassa nimittānusārī viññāṇaṁ bhavissatī' tī||
n'etaṁ ṭhānaṁ vijjati.|| ||
Nissaraṇaṁ h'etaṁ āvuso sabba-nimittānaṁ||
yad idaṁ animittā ceto-vimuttī" ti.|| ||
■
(6) Idha pana bhikkhave bhikkhū evaṁ vadeyya:|| ||
"Asmī ti kho me vigataṁ,||
ayamaham asmiti ca na samanupassāmi,||
atha ca pana me vicikicchā-kathaṁ-kathā-sallaṁ cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
So 'mā h'evan' ti'ssa vacanīyo:|| ||
"Mā āyasmā evaṁ avaca,||
mā Bhagavantaṁ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṁ,||
na hi Bhagavā evaṁ vadeyya.|| ||
Aṭṭhāna me taṁ āvuso anavakāso yaṁ asmī ti vigate ayamahamasmī ti ca na samanupassato,||
atha ca panassa vicikicchā-kathaṁ-kathā-sallaṁ cittaṁ pariyādāya ṭhassatī,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||
Nissaraṇaṁ h'etaṁ āvuso vicikicchā-kathaṁ-kathā-salla||
yad idaṁ asmī ti mānasamūgghāto" ti.|| ||
Ime kho bhikkhave cha nissāraṇīyā dhātuyo' ti.|| ||