Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 14

Bhaddaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[292]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Sāriputto Sāvatthiyaṁ viharati.|| ||

Tatra kho Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti te bhikkhū āyasmato [293] Sāriputtassa paccassosuṁ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

2. "Tathā tathā āvuso bhikkhu vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato na bhaddakaṁ maraṇaṁ hoti,||
na bhaddikā kāla-kiriyā.|| ||

3. Kathañ c'āvuso bhikkhu tathā tathā vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato,||
na bhaddakaṁ maraṇaṁ hoti,||
na bhaddikā kāla-kiriyā?|| ||

Idh'āvuso bhikkhu kamm'ārāmo hoti||
kamma-rato kamm'ārāmataṁ anuyutto,|| ||

bhass'ārāmo hoti||
bhassa-rato bhass-ā-rāmataṁ anuyutto,|| ||

nidd-ā-rāmo hoti||
niddā-rato nidd-ā-rāmataṁ anuyutto,|| ||

saṅgaṇ'ik-ā-rāmo hoti||
saṅgaṇ'ikā-rato saṅgaṇ'ik-ā-rāmataṁ anuyutto,|| ||

saṁsagg'ārāmo hoti||
saṁsagga-rato saṁsagg'ārāmataṁ anuyutto,|| ||

papañc'ārāmo hoti||
papañca-rato papañc'ārāmataṁ anuyutetā.|| ||

Evaṁ kho āvuso bhikkhu tathā tathā vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato||
na bhaddakaṁ maraṇaṁ hoti||
na bhaddikā kāla-kiriyā.|| ||

Ayaṁ vuccat'āvuso bhikkhū sakkāyābhirato,||
na pahāsi sakkāyaṁ sammā dukkhassa antakiriyāya.|| ||

 

§

 

4. Tathā tath'āvuso bhikkhu vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato||
bhaddakaṁ maraṇaṁ hoti,||
bhaddikā kāla-kiriyā.|| ||

Kathañ c'āvuso bhikkhu tathā tathā vihāraṁ kappeti,||
yathā yathāssa vihāraṁ kappayato||
bhaddakaṁ maraṇaṁ hoti||
bhaddikā kāla-kiriyā?|| ||

Idh'āvuso bhikkhu na kamm'ārāmo hoti||
na kamma-rato||
na kamm'ārāmataṁ anuyutto,|| ||

na bhass'āramo hoti||
na bhassa-rato||
na bhass'āramataṁ anuyutto,|| ||

na nidd-ā-rāmo hoti,||
na niddā-rato||
na nidd-ā-rāmataṁ anuyutto,|| ||

na saṅgaṇ'ik-ā-rāmo hoti||
na saṅgaṇ'ikā-rato||
na saṅgaṇ'ik-ā-rāmataṁ anuyutto,|| ||

na saṁsagg'ārāmo hoti||
na saṁsagga-rato||
na saṁsagg'ārāmataṁ anuyutto,|| ||

na papañc'ārāmo hoti||
na papañca-rato||
na papañcār'āmataṁ anuyutto.|| ||

Evaṁ kho āvuso bhikkhu [294] tathā tathāssa vihāraṁ kappeti yathā yathā'ssa vihāraṁ kappayato||
bhaddakaṁ maraṇaṁ hoti||
bhaddikā kāla-kiriyā.|| ||

Ayaṁ vuccat'āvuso bhikkhu Nibbān-ā-bhirato pahāsi sakkāyaṁ sammā-dukkhassa antakiriyāyā" ti.|| ||

Yo papañcaṁ anuyutto papañc-ā-bhirato mago||
Virādhayī so Nibbānaṁ yoga-k-khemaṁ anuttaraṁ.|| ||

Yo ca papañcaṁ hitvāna ni-p-papañca-pade rato||
Ārādhayī so Nibbānaṁ yoga-k-khemaṁ anuttaran ti.|| ||

 


Contact:
E-mail
Copyright Statement