Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga
Sutta 15
Anutappa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Sāriputto Sāvatthiyaṁ viharati.|| ||
Tatra kho Sāriputto bhikkhu āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti te bhikkhū āyasmato Sāriputtassa paccassosuṁ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
2. "Tathā tathā āvuso bhikkhu vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato kāla-kiriyā anutappā hoti.|| ||
3. Kathañ c'āvuso bhikkhu tathā tathā vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato,||
kāla-kiriyā anutappā hoti?|| ||
Idh'āvuso bhikkhu kamm'ārāmo hoti||
kamma-rato kamm'ārāmataṁ anuyutto,||
bhass'ārāmo hoti||
bhassa-rato bhass-ā-rāmataṁ anuyutto,||
niddā-rāmo hoti||
niddā-rato nidd-ā-rāmataṁ anuyutto,||
saṅgaṇ'ikā-rāmo hoti||
saṅgaṇ'ikā-rato saṅgaṇ'ikā-rāmataṁ anuyutto,||
saṁsagg'ārāmo hoti||
saṁsagga-rato saṁsagg'ārāmataṁ anuyutto,||
papañc'ārāmo hoti||
papañca-rato papañc'ārāmataṁ anuyutetā.|| ||
Evaṁ kho āvuso bhikkhu tathā tathā vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato||
kāla-kiriyā anutappā hoti.|| ||
Ayaṁ vuccat'āvuso bhikkhū sakkāy-ā-bhirato,||
na pahāsi sakkāyaṁ sammā dukkhassa antakiriyāya.|| ||
4. Tathā tath'āvuso bhikkhu vihāraṁ kappeti,||
yathā yathā'ssa vihāraṁ kappayato||
kāla-kiriyā ananutappā hoti.|| ||
Kathañ c'āvuso bhikkhu tathā tathā vihāraṁ kappeti,||
yathā yathāssa vihāraṁ kappayato||
bhaddakaṁ maraṇaṁ hoti||
kāla-kiriyā ananutappā hoti?|| ||
Idh'āvuso bhikkhu na kamm'ārāmo hoti||
na kamma-rato||
na kamm'ārāmataṁ anuyutto,||
na bhassāramo hoti||
na bhassa-rato||
na bhass'āramataṁ anuyutto,||
na niddā-rāmo hoti,||
na niddā-rato||
[295] na nidd-ā-rāmataṁ anuyutto,||
na saṅgaṇ'ikā-rāmo hoti||
na saṅgaṇ'ikā-rato||
na saṅgaṇ'ikā-rāmataṁ anuyutto,||
na saṁsagg'ārāmo hoti||
na saṁsagga-rato||
na saṁsagg'ārāmataṁ anuyutto,||
na papañc'ārāmo hoti||
na papañca-rato||
na papañc'ārāmataṁ anuyutto.|| ||
Evaṁ kho āvuso bhikkhu tathā tathāssa vihāraṁ kappeti yathā yathā'ssa vihāraṁ kappayato||
kāla-kiriyā ananutappā hoti.|| ||
Ayaṁ vuccat'āvuso bhikkhu Nibbān-ā-bhirato pahāsi sakkāyaṁ sammā-dukkhassa antakiriyāyā" ti.|| ||
Yo papañcaṁ anuyutto papañc-ā-bhirato mago||
Virādhayī so Nibbānaṁ yoga-k-khemaṁ anuttaraṁ.|| ||
Yo ca papañcaṁ hitvāna ni-p-papañca-pade rato||
Ārādhayī so Nibbānaṁ yoga-k-khemaṁ anuttaran ti.|| ||