Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga
Sutta 16
Nakula-Pitu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Bhaggesu viharati Suṁsumāragire Bhesakalāvane Migadāye.|| ||
Tena kho pana samayena Nakula-pitā gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||
Atha kho Nakula-mātā gahapatānī Nakula-pitaraṁ gahapatiṁ etad avoca:|| ||
2. Mā kho tvaṁ gahapati sāpekkho kālam akāsi.|| ||
Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||
Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||
■
3. Siyā kho pana te gahapati evam assa:|| ||
"Nakula-mātā gahapatāni mam'accayena na sakkhoti dārake posetuṁ gharāvāsaṁ sattharitun" ti.|| ||
Na kho pan'etaṁ gahapati evaṁ daṭṭhabbaṁ.|| ||
Kusalā'haṁ gahapati kappāsaṁ kantituṁ,||
veṇiṁ olikhituṁ,||
Sakkom'ahaṁ gahapati tav'accayena dārake posetuṁ gha- [296] rāvāsaṁ santharituṁ.|| ||
Tasmātiha tvaṁ gahapati mā sāpekkho kālam akāsi.|| ||
Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||
Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||
■
4. Siyā kho pana te gahapati evam assa:|| ||
"Nakula-mātā gahapatānī mam'accayena aññaṁ varaṁ gamissatī" ti.|| ||
Na kho pan'etaṁ gahapati evaṁ daṭṭhabbaṁ.|| ||
Tvaṁ c'eva kho gahapati jānāsi, ahaṁ ca,||
yathā no soḷasa-vassāni gahaṭṭhakaṁ Brahma-cariyaṁ samāciṇṇaṁ.|| ||
Tasmātiha tvaṁ gahapati mā sāpekkho kālam akāsi.|| ||
Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||
Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||
■
5. Siyā kho pana te gahapati evam assa:|| ||
"Nakula-mātā gahapatānī mam'accayena na dassana-kāmā bhavissati Bhagavato,||
na dassana-kāmā bhikkhu-saṅghassā" ti.|| ||
Na kho pan'etaṁ gahapati evaṁ daṭṭhabbaṁ.|| ||
Ahaṁ hi gahapati tav'accayena dassana-kāmatarā c'eva bhavissāmi Bhagavato,||
dassana-kāmatarā ca bhikkhu-saṅghassa.|| ||
Tasmātiha tavaṁ gahapati mā sāpekkho kālam akāsi.|| ||
Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||
Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||
■
6. Siyā kho pana te gahapati evam assa:|| ||
"Nakula-mātā gahapatānī mam'accayena na sīlesu paripūra-kāriṇī" ti.|| ||
Na kho pan'etaṁ gahapati evaṁ daṭṭhabbaṁ.|| ||
Yāvatā kho gahapati tassa Bhagavato sāvikā gihī odāta-vasanā sīlesu paripūra-kāriṇiyo,||
ahaṁ tāsaṁ aññatarā.|| ||
Yassa kho pan'assa kaṅkhā vā vimati vā,||
ayaṁ so Bhagavā arahaṁ Sammā-SamBuddho Bhaggesu viharati Suṁsumāragire Bhesakalāvane Migadāye,||
taṁ Bhagavantaṁ upasaṅkamitvā pucchatu.|| ||
Tasmātiha tvaṁ gahapati mā sāpekkho [297] kālam akāsi.|| ||
Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||
Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||
■
7. Siyā kho pana te gahapati evam assa:|| ||
"Nakula-mātā gahapatānī na lābhinī ajjhattaṁ ceto-samathassā" ti.|| ||
Na kho pan'etaṁ gahapati evaṁ daṭaṭhababaṁ.|| ||
Yāvatā kho gahapati tassa Bhagavato sāvikā gihī odāta-vasanā lābhiniyo ajjhattaṁ ceto-samathassa,||
ahaṁ tāsaṁ aññatarā.|| ||
Yassa kho pan'assa kaṅkhā vā vimati vā,||
ayaṁ so Bhagavā arahaṁ Sammā-SamBuddho Bhaggesu viharati Suṁsumāragire Bhesakalāvane Migadāye,
taṁ Bhagavantaṁ upasaṅkamitvā pucchatu.|| ||
Tasmātiha tvaṁ gahapati mā sāpekkho kālam akāsi.|| ||
Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||
Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||
■
8. Siyā kho pana te gahapati evam assa:|| ||
"Nakula-mātā gahapatānī na imasmiṁ Dhamma-Vinaye ogādhappattā patigādha-p-pattā assāsa-p-pattā tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-p-pattā apara-p-paccayā Satthu sāsane viharatī" ti.|| ||
Na kho pan'etaṁ gahapati evaṁ daṭṭhabbaṁ.|| ||
Yāvatā kho gahapati tassa Bhagavato sāvikā gihī odāta-vasanā imasmiṁ Dhamma-Vinaye ogādhappattā patigādha-p-pattā assāsa-p-pattā tiṇṇa-vicikicchā vigata-kathaṅkatā vesārajja-p-pattā apara-p-paccayā Satthu sāsane viharanti,||
ahaṁ tāsaṁ aññatarā.|| ||
Yassa kho pan'assa kaṅkhā vā, vimati vā,||
ayaṁ so Bhagavā arahaṁ Sammā-SamBuddho Bhaggesu viharati Suṁsumāragire Bhesakalāvane Migadāye.|| ||
Taṁ Bhagavantaṁ upasaṅkamitvā pucchatu.|| ||
Tasmātiha tvaṁ gahapati mā sāpekkho kālam akāsi.|| ||
Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||
Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyāti.|| ||
§
9. Atha kho Nakula-pituno gahapatissa Nakula-mā- [298] tāra gahapatāniyā iminā ovādena ovadiya-mānassa so ābādho ṭhānaso paṭippassamhī,||
vuṭṭhāhi ca Nakula-pitā gahapati tamhā ābādhā.
Tathā pahīno ca pana Nakula-pituno gahapatissa so ābādho ahosi.|| ||
Atha kho Nakula-pitā gahapati gilānā vuṭṭhito acira-vuṭṭhito gelaññā,||
daṇḍam olubbha yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Nakula-pitaraṁ gahapatiṁ Bhagavā etad avoca:|| ||
10. Lābhā te gahapati,||
su-laddhaṁ te gahapati,||
yassa te Nakula-mātā gahapatānī anukampikā attha-kāmā ovādikā anusāsikā;|| ||
yāvatā kho gahapati mama sāvikā gihī odāta-vasanā sīlesu paripūra-kāriṇiyo,||
Nakula-mātā gahapatānī tāsaṁ aññatarā;|| ||
yāvatā kho gahapati mama sāvikā gihī odāta-vasanā lābhiniyo ajjhattaṁ ceto-samathassa,||
Nakula-mātā gahapatāni tāsaṁ aññatarā;|| ||
yāvatā kho gahapati mama sāvikā gihī odāta-vasanā imasmiṁ Dhamma-Vinaye ogādhappattā patigādha-p-pattā assāsa-p-pattā||
tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-p-pattā apara-p-paccayā Satthu sāsane viharantiyo,||
Nakula-mātā gahapatānī tāsaṁ aññatarā.|| ||
Lābhā te gahapati,||
su-laddhaṁ te gahapati,||
yassa te Nakula-mātā gahapatāni anukampikā attha-kāmā ovādikā anusāsikā" ti.|| ||