Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 19

Paṭhama Maraṇa-Sati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[303]

[1][pts][than] Sāvatthi nidānaṁ|| ||

Ekaṁ samayaṁ Bhagavā nādike viharati Giñjakāvasathe.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

[304] "Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṁsā amato-gadhā amata-pariyosānā.|| ||

Bhāvetha no tumhe bhikkave maraṇa-satin" ti.|| ||

 

§

 

Evaṁ vutte aññataro bhikkhū Bhagavantaṁ etad avoca:|| ||

"Ahaṁ kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante evaṁ hoti:|| ||

'Aho vatāhaṁ rattin-divaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante evaṁ hoti:|| ||

'Aho vatāhaṁ divasaṁ jiveyyaṁ Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca.|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathampana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ yad'antaraṁ eka-piṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ cattāro pañca ālope saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ ekaṁ ālopaṁ saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ [305] vata me kataṁ assā' ti.|| ||

evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||

"Ahaṁ pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṁ bhante evaṁ hoti:|| ||

'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ,||
yad'antaraṁ assasitvā vā passasāmi,||
passasitvā vā assasāmi.||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||

Evaṁ vutte Bhagavā te bhikkhū etad avoca:|| ||

"Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ rattin-divaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo c'āyaṁ bhikkhave bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ divasaṁ jiveyyaṁ,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ ekaṁ piṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ cattāro pañca ālope saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

[306] Ime vuccanti bhikkhave bhikkhū pamattā viharanti,||
dandhaṁ maraṇa satiṁ bhāventi āsavānaṁ khayāya.|| ||

Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:||| ||

'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ ekaṁ ālopaṁ ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā" ti.|| ||

Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||

'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ assasitvā vā passasāmi||
passasitvā vā assasāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||

Ime vuccanti bhikkhave bhikkhū:|| ||

Appamattā viharanti,||
tikkhaṁ maraṇa-satiṁ bhāventi||
āsavānaṁ khayāya.|| ||

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Appamattā viharissāma,||
tikkhaṁ maraṇa-satiṁ bhāvessāma āsavānaṁ khayāyā' ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement