Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga
Sutta 19
Paṭhama Maraṇa-Sati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Sāvatthi nidānaṁ|| ||
Ekaṁ samayaṁ Bhagavā nādike viharati Giñjakāvasathe.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
[304] "Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṁsā amato-gadhā amata-pariyosānā.|| ||
Bhāvetha no tumhe bhikkave maraṇa-satin" ti.|| ||
§
Evaṁ vutte aññataro bhikkhū Bhagavantaṁ etad avoca:|| ||
"Ahaṁ kho bhante bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante evaṁ hoti:|| ||
'Aho vatāhaṁ rattin-divaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||
■
Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante evaṁ hoti:|| ||
'Aho vatāhaṁ divasaṁ jiveyyaṁ Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||
■
Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca.|| ||
"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathampana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ yad'antaraṁ eka-piṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||
Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
■
"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ cattāro pañca ālope saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||
■
Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ ekaṁ ālopaṁ saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ [305] vata me kataṁ assā' ti.|| ||
evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||
■
Aññataro pi kho bhikkhu Bhagavantaṁ etad avoca:|| ||
"Ahaṁ pi kho bhante bhāvemi maraṇa-satin" ti.|| ||
"Yathā kathaṁ pana tvaṁ bhikkhu bhāvesi maraṇa-satin" ti?|| ||
"Idha mayhaṁ bhante evaṁ hoti:|| ||
'Aho vatāhaṁ tad'antaraṁ jīveyyaṁ,||
yad'antaraṁ assasitvā vā passasāmi,||
passasitvā vā assasāmi.||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Evaṁ kho ahaṁ bhante bhāvemi maraṇa-satin" ti.|| ||
Evaṁ vutte Bhagavā te bhikkhū etad avoca:|| ||
"Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ rattin-divaṁ jīveyyaṁ,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
■
Yo c'āyaṁ bhikkhave bhikkhu evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ divasaṁ jiveyyaṁ,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
■
Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ ekaṁ piṇḍa-pātaṁ bhuñjāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
■
Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ cattāro pañca ālope saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
[306] Ime vuccanti bhikkhave bhikkhū pamattā viharanti,||
dandhaṁ maraṇa satiṁ bhāventi āsavānaṁ khayāya.|| ||
■
Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:||| ||
'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ ekaṁ ālopaṁ ajjh'oharāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā" ti.|| ||
■
Yo c'āyaṁ bhikkhave bhikkhū evaṁ maraṇa-satiṁ bhāveti:|| ||
'Aho vatāhaṁ tad'antaraṁ jiveyyaṁ,||
yad'antaraṁ assasitvā vā passasāmi||
passasitvā vā assasāmi,||
Bhagavato sāsanaṁ manasi kareyyaṁ,||
bahuṁ vata me kataṁ assā' ti.|| ||
Ime vuccanti bhikkhave bhikkhū:|| ||
Appamattā viharanti,||
tikkhaṁ maraṇa-satiṁ bhāventi||
āsavānaṁ khayāya.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Appamattā viharissāma,||
tikkhaṁ maraṇa-satiṁ bhāvessāma āsavānaṁ khayāyā' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||