Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 20

Dutiya Maraṇa-Sati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[306]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā nādike viharati giñjakāvasathe.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:

2. Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṁsā amato-gadhā amata-pariyosānāti.|| ||

 

§

 

Kathaṁ bhāvitā ca bhikkhave maraṇa-sati kathaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsā amato-gadhā amata-pariyosānā?|| ||

-◦-

3. Idha, bhikkhave, bhikkhu divase nikkhante rattiyā patihitāya iti paṭisañcikkhati:|| ||

"Bahukā kho me paccayā maraṇassa:||
ahi vā maṁ ḍaseyya,||
vicchiko vā maṁ ḍaseyya,||
satapadī vā maṁ ḍaseyya,||
tena me assa kāla-kiriyā so mam'assa antarāyo.|| ||

Upakkhalitvā vā papateyyaṁ,||
bhattaṁ vā pi me bhuttaṁ vyāpajjeyya,||
pittaṁ vā me [307] kuppeyya,||
semhaṁ vā me kuppeyya,||
satthakā vā me vātā kuppeyyuṁ,||
tena me assa kāla-kiriyā||
so mam'assa antarāyo" ti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ'atthi nu kho me pāpakā akusalā dhammā a-p-pahīnā ye me assu rattiṁ kālaṁ karontassa antarāyāyā" ti.|| ||

-◦-

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

"Atthi me pāpakā akusalā dhammā a-p-pahīnā ye me assu rattiṁ kālaṅkarontassa antarāyāyā" ti,||
tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhi ca||
appaṭivāni ca||
sati ca||
sampajaññañ ca karaṇiyyāva.|| ||

Seyyathā pi, bhikkhave, āditta-celo vā||
āditta-sīso vā||
tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimattaṁ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhīñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññañ ca kareyya.

Evam eva kho, bhikkhave, tena bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
usso'hī ca appaṭivāni ca sati ca sampajañññ ca karaṇīyā.|| ||

Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

"N'atthi me pāpakā akusalā dhammā a-p-pahīnā ye me assu rattiṁ kālaṁ karontassa antarāyāyā" ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.|| ||

Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase patihite iti paṭisañcikkhati:|| ||

"Bahukā me paccayā maraṇassa:||
ahi vā maṁ ḍaseyya,||
vicchiko vā maṁ ḍaseyya,||
satapadī vā maṁ ḍaseyya,||
tena me assa kāla-kiriyā,||
so mam'assa antarāyo.|| ||

Upakkhilitvā vāhaṁ papateyyaṁ bhattaṁ vā me bhuttaṁ vyāpajjeyya,||
pittaṁ vā me kuppeyya,||
semhaṁ vā me kuppeyya,||
satthakā me vātā kuppeyyuṁ,||
tena me assa kāla-kiriyā,||
so mam'assa antarāyo" ti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||

[308] "Atthi nu kho me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu divā kālaṁ karontassa antarāyāyā" ti.|| ||

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

"Atthi me pāpakā akusalā dhammā a-p-pahīnā,||
ye me assu divā kālaṁ karontassa antarāyāyā" ti,|| ||

tena bhikkhave bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañ ca karaṇīyyā.|| ||

Seyyathā pi, bhikkhave, adittacelo vā adittasīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivānīñ ca satiñ ca sampajañññ ca kareyya,||
evam eva kho, bhikkhave, tena bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañ ca karaṇīyā.|| ||

Save pana bhikkhave bhikkhu pacc'avekkhamāno evaṁ jānāti:|| ||

"N'atthi me pāpakā akusalā dhammā a-p-pahīnā ye me assu divā kālaṁ karontassa antarāyāyā" ti,||
tena bhikkhave bhikkhunā ten'eva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammse.|| ||

Evaṁ bhāvitā kho bhikkhave maraṇa-sati evaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsā amato-gadhā amata-pariyosānā ti.|| ||

Sārāṇīya Vaggo Dutiyo

 


Contact:
E-mail
Copyright Statement