Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 21
Sāmagāmaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Sāmagāmake pokkharaṇiyāyaṁ.|| ||
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ pokkharaṇīyaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ etad avoca:|| ||
"Tayo'me bhante dhammā bhikkhuno parihānāya saṁvaṭṭanti.|| ||
Katame tayo?|| ||
Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā.|| ||
Ime kho bhante tayo dhammā bhikkhuno parihānāya saṁvaṭṭantī" ti.|| ||
Idam avoca sā devatā.|| ||
Samanuñño Satthā ahosi.|| ||
Atha kho sā devatā 'samanuñño me Satthā' ti.|| ||
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||
§
2. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi.|| ||
"Imaṁ bhikkhave rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ pokkharaṇiyaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho bhikkhave sā devatā maṁ etad avoca:|| ||
'Tayo'me bhante dhammā bhikkhuno parihānāya saṁvaṭṭanti.|| ||
Katame tayo?|| ||
Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā.|| ||
Ime kho bhante tayo dhammā bhikkhuno parihānāya saṁvaṭṭantī' ti.|| ||
Idam avoca bhikkhave sā devatā.|| ||
Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||
Tesaṁ vo bhikkhave alābhā tesaṁ dulladdhaṁ,||
ye vo devatā pi jānanti kusalehi dhammehi parihānāya saṁvaṭṭa-māne.|| ||
Apare pi bhikkhave tayo parihāniye dhamme desissāmi,||
taṁ suṇātha sādhukaṁ manasi-karotha,||
bhāsissāmi" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[310] 3. "Katame ca bhikkhave tayo parihāniyā dhammā?|| ||
Saṅgaṇikārāmatā,||
do-vacassatā,||
pāpa-mittatā.|| ||
Ime kho bhikkhave tayo parihāniyā dhammā.|| ||
4. Ye hi keci, bhikkhave, atītam addhānaṁ parihāyiṁsu kusalehi dhammehi,||
sabbe te ime h'eva chahi dhammehi parihāyiṁsu kusalehi dhammehi.|| ||
Ye hi keci bhikkhave anāgatam addhānaṁ parihāyissanti kusalehi dhammehi.|| ||
Sabbe te ime h'eva chahi dhammehi parihāyissanti kusalehi dhammehi.|| ||
Ye hi keci bhikkhave etarahi parihāyanti kusalehi dhammehi,||
sabbe te ime h'eva chahi dhammehi parihāyanti kusalehi dhammehi" ti.|| ||