Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 21

Sāmagāmaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[309]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Sāmagāmake pokkharaṇiyāyaṁ.|| ||

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ pokkharaṇīyaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ etad avoca:|| ||

"Tayo'me bhante dhammā bhikkhuno parihānāya saṁvaṭṭanti.|| ||

Katame tayo?|| ||

Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā.|| ||

Ime kho bhante tayo dhammā bhikkhuno parihānāya saṁvaṭṭantī" ti.|| ||

Idam avoca sā devatā.|| ||

Samanuñño Satthā ahosi.|| ||

Atha kho sā devatā 'samanuñño me Satthā' ti.|| ||

Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||

 

§

 

2. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi.|| ||

"Imaṁ bhikkhave rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ pokkharaṇiyaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave sā devatā maṁ etad avoca:|| ||

'Tayo'me bhante dhammā bhikkhuno parihānāya saṁvaṭṭanti.|| ||

Katame tayo?|| ||

Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā.|| ||

Ime kho bhante tayo dhammā bhikkhuno parihānāya saṁvaṭṭantī' ti.|| ||

Idam avoca bhikkhave sā devatā.|| ||

Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||

Tesaṁ vo bhikkhave alābhā tesaṁ dulladdhaṁ,||
ye vo devatā pi jānanti kusalehi dhammehi parihānāya saṁvaṭṭa-māne.|| ||

Apare pi bhikkhave tayo parihāniye dhamme desissāmi,||
taṁ suṇātha sādhukaṁ manasi-karotha,||
bhāsissāmi" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[310] 3. "Katame ca bhikkhave tayo parihāniyā dhammā?|| ||

Saṅgaṇikārāmatā,||
do-vacassatā,||
pāpa-mittatā.|| ||

Ime kho bhikkhave tayo parihāniyā dhammā.|| ||

4. Ye hi keci, bhikkhave, atītam addhānaṁ parihāyiṁsu kusalehi dhammehi,||
sabbe te ime h'eva chahi dhammehi parihāyiṁsu kusalehi dhammehi.|| ||

Ye hi keci bhikkhave anāgatam addhānaṁ parihāyissanti kusalehi dhammehi.|| ||

Sabbe te ime h'eva chahi dhammehi parihāyissanti kusalehi dhammehi.|| ||

Ye hi keci bhikkhave etarahi parihāyanti kusalehi dhammehi,||
sabbe te ime h'eva chahi dhammehi parihāyanti kusalehi dhammehi" ti.|| ||

 


Contact:
E-mail
Copyright Statement