Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 22

Aparihānīya-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[310]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yime bhikkhave aparihāniye dhamme desissāmi.|| ||

Taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmi" ti|| ||

"Evaṁ bhante' ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katame ca te bhikkhave cha aparihāniyā dhammā?|| ||

Na kamm-ā-rāmatā,||
na bhass-ā-rāmatā,||
na nidd-ā-rāmatā,||
na saṅgaṇ'ik-ā-rāmatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||

Ime kho bhikkhave cha aparihāniyā dhammā.|| ||

Ye hi keci, bhikkhave, atītam addhānaṁ||
na parihāyiṁsu kusalehi dhammehi,||
sabbe te imeh'eva chahi dhammehi||
na parihāyiṁsu kusalehi dhammehi.|| ||

Ye hi keci, bhikkhave, anāgatam addhānaṁ||
na parihāyissanti kusalehi dhammehi,||
sabbe te imeh'eva chahi dhammehi||
na parihāyissanti kusalehi dhammehi.|| ||

Ye hi keci bhikkhave etarahi||
na parihāyanti kusalehi dhammehi,||
sabbe te imeh'eva chahi dhammehi||
na parihāyanti kusalehi dhammehī," ti.|| ||

 


Contact:
E-mail
Copyright Statement