Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 22
Aparihānīya-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yime bhikkhave aparihāniye dhamme desissāmi.|| ||
Taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmi" ti|| ||
"Evaṁ bhante' ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Katame ca te bhikkhave cha aparihāniyā dhammā?|| ||
Na kamm-ā-rāmatā,||
na bhass-ā-rāmatā,||
na nidd-ā-rāmatā,||
na saṅgaṇ'ik-ā-rāmatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||
Ime kho bhikkhave cha aparihāniyā dhammā.|| ||
■
Ye hi keci, bhikkhave, atītam addhānaṁ||
na parihāyiṁsu kusalehi dhammehi,||
sabbe te imeh'eva chahi dhammehi||
na parihāyiṁsu kusalehi dhammehi.|| ||
Ye hi keci, bhikkhave, anāgatam addhānaṁ||
na parihāyissanti kusalehi dhammehi,||
sabbe te imeh'eva chahi dhammehi||
na parihāyissanti kusalehi dhammehi.|| ||
Ye hi keci bhikkhave etarahi||
na parihāyanti kusalehi dhammehi,||
sabbe te imeh'eva chahi dhammehi||
na parihāyanti kusalehi dhammehī," ti.|| ||