Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 23

Bhaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[310]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Bhayan ti bhikkhave kāmānam etaṁ adhivacanaṁ,||
dukkhan ti bhikkhave kāmānam etaṁ adhivacanaṁ,||
rogo ti bhikkhave kāmānam etaṁ adhivacanaṁ,||
gaṇḍo ti bhik- [311] khave kāmānam etaṁ adhivacanaṁ,||
saṅgo ti bhikkhave kāmānam etaṁ adhivacanaṁ||
paṅko ti bhikkhave kāmānam etaṁ adhivacanaṁ.|| ||

 

§

 

3. Kasmā ca bhikkhave bhayan ti kāmānam etaṁ adhivacanaṁ?|| ||

Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi bhayā na parimuccati,||
samparāyikā pi bhayā na parimuccati.|| ||

Tasmā bhayan ti kāmānam etaṁ adhivacanaṁ.|| ||

4. Kasmā ca bhikkhave dukkhan ti kāmānam etaṁ adhivacanaṁ?|| ||

Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi dukkhā na parimuccati,||
samparāyikā pi dukkhā na parimuccati.|| ||

Tasmā dukkhan ti kāmānam etaṁ adhivacanaṁ.|| ||

5. Kasmā ca bhikkhave rogo ti kāmānam etaṁ adhivacanaṁ?|| ||

Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi rogā na parimuccati,||
samparāyikā pi rogā na parimuccati.|| ||

Tasmā bhayan ti rogo etaṁ adhivacanaṁ.|| ||

6. Kasmā ca bhikkhave gaṇḍo ti kāmānam etaṁ adhivacanaṁ?|| ||

Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi gaṇḍā na parimuccati,||
samparāyikā pi gaṇḍā na parimuccati.|| ||

Tasmā bhayan ti gaṇḍo etaṁ adhivacanaṁ.|| ||

7. Kasmā ca bhikkhave saṅgo ti kāmānam etaṁ adhivacanaṁ?|| ||

Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi saṅgā na parimuccati,||
samparāyikā pi saṅgā na parimuccati.|| ||

Tasmā saṅgo ti kāmānam etaṁ adhivacanaṁ.|| ||

8. Kasmā ca bhikkhave paṅko ti kāmānam etaṁ adhivacanaṁ?|| ||

Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi paṅkā na parimuccati,||
samparāyikā pi paṅkā na parimuccati.|| ||

Tasmā paṅko ti kāmā-name taṁ adhivacananti.|| ||

 


 

Bhayaṁ dukkhaṁ rogo gaṇḍo saṅgo paṅko ubhayaṁ||
Ete kāmā pavuccanti, yattha satto puthujjano.|| ||

Upādāne bhayaṁ disvā jāti-maraṇa-sambhave||
Anupādā vimuccanti jāti-maraṇa saṅkhaye.|| ||

Te khema-p-pattā sukhino diṭṭha-dhamm-ā-bhinibbutā||
Sabba-vera-bhayātītā sabba-dukkhaṁ upaccagun ti.|| ||

 


Contact:
E-mail
Copyright Statement