Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 23
Bhaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Bhayan ti bhikkhave kāmānam etaṁ adhivacanaṁ,||
dukkhan ti bhikkhave kāmānam etaṁ adhivacanaṁ,||
rogo ti bhikkhave kāmānam etaṁ adhivacanaṁ,||
gaṇḍo ti bhik- [311] khave kāmānam etaṁ adhivacanaṁ,||
saṅgo ti bhikkhave kāmānam etaṁ adhivacanaṁ||
paṅko ti bhikkhave kāmānam etaṁ adhivacanaṁ.|| ||
§
3. Kasmā ca bhikkhave bhayan ti kāmānam etaṁ adhivacanaṁ?|| ||
Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi bhayā na parimuccati,||
samparāyikā pi bhayā na parimuccati.|| ||
Tasmā bhayan ti kāmānam etaṁ adhivacanaṁ.|| ||
■
4. Kasmā ca bhikkhave dukkhan ti kāmānam etaṁ adhivacanaṁ?|| ||
Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi dukkhā na parimuccati,||
samparāyikā pi dukkhā na parimuccati.|| ||
Tasmā dukkhan ti kāmānam etaṁ adhivacanaṁ.|| ||
■
5. Kasmā ca bhikkhave rogo ti kāmānam etaṁ adhivacanaṁ?|| ||
Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi rogā na parimuccati,||
samparāyikā pi rogā na parimuccati.|| ||
Tasmā bhayan ti rogo etaṁ adhivacanaṁ.|| ||
■
6. Kasmā ca bhikkhave gaṇḍo ti kāmānam etaṁ adhivacanaṁ?|| ||
Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi gaṇḍā na parimuccati,||
samparāyikā pi gaṇḍā na parimuccati.|| ||
Tasmā bhayan ti gaṇḍo etaṁ adhivacanaṁ.|| ||
■
7. Kasmā ca bhikkhave saṅgo ti kāmānam etaṁ adhivacanaṁ?|| ||
Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi saṅgā na parimuccati,||
samparāyikā pi saṅgā na parimuccati.|| ||
Tasmā saṅgo ti kāmānam etaṁ adhivacanaṁ.|| ||
■
8. Kasmā ca bhikkhave paṅko ti kāmānam etaṁ adhivacanaṁ?|| ||
Kāma-rāga-rattāyaṁ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi paṅkā na parimuccati,||
samparāyikā pi paṅkā na parimuccati.|| ||
Tasmā paṅko ti kāmā-name taṁ adhivacananti.|| ||
Bhayaṁ dukkhaṁ rogo gaṇḍo saṅgo paṅko ubhayaṁ||
Ete kāmā pavuccanti, yattha satto puthujjano.|| ||
Upādāne bhayaṁ disvā jāti-maraṇa-sambhave||
Anupādā vimuccanti jāti-maraṇa saṅkhaye.|| ||
Te khema-p-pattā sukhino diṭṭha-dhamm-ā-bhinibbutā||
Sabba-vera-bhayātītā sabba-dukkhaṁ upaccagun ti.|| ||