Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 26
Mahā Kaccāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Mahā Kaccāno Sāvatthiyaṁ viharati.|| ||
Tatra kho āyasmā Mahā Kaccāno bhikkhu āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Āyasmā Mahā Kaccāno etad avoca:|| ||
2. "Acchariyaṁ āvuso||
abbhūtaṁ āvuso||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sambādhe okās'ādhigamo anu-Buddho sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya,||
Nibbānassa sacchi-kiriyāya,||
yad idaṁ cha anussati-ṭ-ṭhānāni.|| ||
Katamāni cha?|| ||
3. Idh'āvuso ariya-sāvako Tathāgataṁ anussarati:|| ||
'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||
Yasmiṁ āvuso samaye ariya-sāvako Tathāgataṁ anussarati,||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na [315] moha-pariyuṭṭhitaṁ cittaṁ hoti,||
uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti,||
nikkhantaṁ muttaṁ vuṭṭhitaṁ gedhamhā,||
gedho ti kho āvuso pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||
Idam pi kho āvuso ārammaṇaṁ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||
■
4. Puna ca paraṁ bhikkhave ariya-sāvako dhammaṁ anussarati:|| ||
'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||
Yasmiṁ bhikkhave samaye ariya-sāvako Dhammo anussarati,||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti,||
uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti,||
nikkhantaṁ muttaṁ vuṭṭhitaṁ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||
Idam pi kho āvuso ārammaṇaṁ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||
Puna ca paraṁ bhikkhave ariya-sāvako Saṅghaṁ anussarati:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho uju-paṭipanno Bhagavato sāvaka-saṅgho, ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo,||
pāhuneyyo,||
dakkhiṇeyyo||
añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Yasmiṁ bhikkhave samaye ariya-sāvako Saṅghaṁ anussarati,||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti,||
uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti,||
nikkhantaṁ muttaṁ vuṭṭhitaṁ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||
Idam pi kho āvuso [316] ārammaṇaṁ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||
■
5. Puna ca paraṁ bhikkhave ariya-sāvako attano sīlāni anussarati:|| ||
Akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhūji-s-sāni viññuppa-satthāni aparām-aṭṭhāni samādhi-saṁvaṭṭanikāni.|| ||
Yasmiṁ bhikkhave samaye ariya-sāvako sīlaṁ anussarati,||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti,||
uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti,||
nikkhantaṁ muttaṁ vuṭṭhitaṁ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||
Idam pi kho āvuso ārammaṇaṁ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||
■
6. Puna ca paraṁ bhikkhave ariya-sāvako attano cāgaṁ anussarati:|| ||
'Lābhā vata me,||
su-laddhaṁ vata me,||
yo'haṁ macchera-mala-pariyuṭṭhitāya pajāya vigata-mala-maccherena cetasā agāraṁ ajjhāvasāmi mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato' ti.|| ||
Yasmiṁ bhikkhave samaye ariya-sāvako cāgaṁ anussarati,||
nev'assa tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti,||
uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti,||
nikkhantaṁ muttaṁ vuṭṭhitaṁ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||
Idam pi kho āvuso ārammaṇaṁ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||
■
7. Puna ca paraṁ bhikkhave ariya-sāvako devatā anussarati:|| ||
'Santi devā Cātu-m-mahā-rājikā,||
santi devā Tāvatiṁsā,||
santi devā Yāmā,||
santi devā Tusitā,||
santi devā Nimmāna-ratino,||
santi devā Paranimmita Vasa-vattino,||
santi devā Brahma-kāyikā,||
santi devā Taduttariṁ.|| ||
Yathā-rūpāya saddhāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā saddhā saṁ- [317] vijjati.|| ||
Yathā-rūpena sīlena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṁ sīlaṁ saṁvijjati.|| ||
Yathā-rūpena sutena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṁ sutaṁ saṁvijjati.|| ||
Yathā-rūpena cāgena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpo cāgo saṁvijjati.|| ||
Yathā-rūpāya paññāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā paññā saṁvijjatī' ti.|| ||
Yasmiṁ bhikkhave samaye ariya-sāvako attano ca tāsaṁ ca devatānaṁ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññañ canev'assa||
tasmiṁ samaye rāga-pariyuṭṭhitaṁ cittaṁ hoti,||
na dosa-pariyuṭṭhitaṁ cittaṁ hoti,||
na moha-pariyuṭṭhitaṁ cittaṁ hoti,||
uju-gatam ev'assa tasmiṁ samaye cittaṁ hoti,||
nikkhantaṁ muttaṁ vuṭṭhitaṁ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||
Idam pi kho āvuso ārammaṇaṁ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||
Acchariyaṁ āvuso||
abbhūtaṁ āvuso||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sambādhe okās'ādhigamo anu-Buddho sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya,||
Nibbānassa sacchi-kiriyāya,||
yad idaṁ cha anussati-ṭ-ṭhānāni" ti.|| ||