Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 27

Paṭhama Samaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[317]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Kati nu kho bhante samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ?|| ||

2. Cha yime bhikkhu samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Katame cha?|| ||

3. Idha bhikkhu yasmiṁ samaye bhikkhu kāma-rāga-pariyuṭṭhitena cetasā viharati,||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhū upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṁ kho āvuso kāma-rāga-pariyuṭṭhitena cetasā viharāmi||
kāma-rāga-paretena,||
uppannassa [318] ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā kāma-rāgassa pahānāya dhammaṁ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu kāma-rāgassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikkhu paṭhamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

4. Puna ca paraṁ bhikkhū, yasmiṁ samaye bhikkhu vyāpāda-pariyuṭṭhitena cetasā viharati,||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṁ kho āvuso vyāpāda-pariyuṭṭhitena cetasā viharāmi||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vyāpādassa pahānāya dhammaṁ desetū' tī.|| ||

Tassa mano-bhāvanīyo bhikkhū vyāpādassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikkhu dutiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

5. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu thina-middha-pariyuṭṭhitena cetasā viharati||
thina-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṁ kho āvuso thīna-middha-pariyuṭṭhitena cetasā viharāmi||
thīna-middha-paretena||
uppanassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā thīna-middhassa pahānāya dhammaṁ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu thīna-middhassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikakhū tatiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

6. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena,||
uppannassa ca uddhacca-kukkucassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṁ kho āvuso uddhacca-kukkucca-pariyuṭṭhitena cetasā viharāmi||
uddhacca-kukkucca-paretena||
uppanassa ca [319] uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā uddhacca-kukkuccassa pahānāya dhammaṁ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu uddhacca-kukkuccassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikakhū catuttho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

7. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu vicikicchā-pariyuṭṭhitena cetasā viharati,||
vicikicchā-paretena,||
uuppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṁ kho āvuso vicikicchā-pariyuṭṭhitena cetasā viharāmi, vicikicchā-paretena||
uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṁ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhū vicikicchāya pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikkhu pañcamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

8. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu yan nimittaṁ āgamma yaṁ nimittaṁ mana-sikaroto anantarā āsavānaṁ khayo hoti,||
taṁ nimittaṁ na jānāti,||
na passati,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṁ kho āvuso yaṁ nimittaṁ āgamma yaṁ nimittaṁ mana-sikaroto anantarā āsavānaṁ khayo hoti,||
taṁ nimittaṁ na jānāmi,||
na passāmi.|| ||

Sādhu vata me āyasmā āsavānaṁ khayāya dhammaṁ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu āsavānaṁ khayāya dhammaṁ deseti.|| ||

Ayaṁ bhikakhu chaṭṭho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Ime kho bhikkhu cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

 


Contact:
E-mail
Copyright Statement