Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 28

Dutiya Samaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[320]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ sambulā therā bhikkhu Bārāṇasiyaṁ viharanti Isipatane Migadāye.|| ||

Atha kho tesaṁ therānaṁ bhikkhunaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭi-k-kantānaṁ maṇḍala-māle sanni-sinnānaṁ sanni-patitānaṁ ayam antarā-kathā udapādi:|| ||

"Ko nu kho āvuso samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti?|| ||

2. Evaṁ vutte aññataro bhikkhu te bhikkhu etad avoca:|| ||

"Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhū pacchā-bhattaṁ piṇḍa-pāta-paṭi-k-kanto pāde pakkhāletvā nisinno hoti,||
pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhūno dassanāya upasaṅkamitun" ti.|| ||

3. Evaṁ vutte aññataro bhikkhū taṁ bhikkhuṁ etad avoca:|| ||

"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭi-k-kanto pāde pakkhāletvā nisinno hoti pallaṅkaṁ ābhūjitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
cāritta-kilamatho pi'ssa tasmiṁ samaye appaṭi-p-passaddho hoti,||
bhatta-kilamatho pi'ssa tasmiṁ samaye appaṭi-p-passaddho hoti.|| ||

Tasmā na kho so asamayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhū sāyaṇha-samayaṁ patisallānā vuṭṭhito vihāra-pacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhūjitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

4. Evaṁ vutte aññataro bhikkhu taṁ bhikkhuṁ etad avoca:|| ||

"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Yasmiṁ āvuso samaye [321] mano-bhāvanīyo bhikkhu sāyanaha-samayaṁ patisallānā vuṭṭhito vihāra-pacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhūjitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
yad ev'assa divā samādhi nimittaṁ mana-sikataṁ hoti,||
tad ev'assa tasmiṁ samaye samudā-carati.|| ||

Tasmā na kho so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhu rattiyā paccūsa-samayaṁ paccu-ṭṭhāya nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

5. Evaṁ vutte aññataro bhikkhu taṁ bhikkhuṁ etad avoca:|| ||

"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhu rattiyā paccūsa-samayaṁ paccu-ṭṭhāya nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
ojaṭṭhāyi'ssa tasmiṁ samaye kāyo hoti||
phāsu'ssa hoti Buddhānaṁ sāsanaṁ mana-sikātuṁ.|| ||

Tasmā so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

 

§

 

6. Evaṁ vutte āyasmā Mahā Kaccāno there bhikkhū etad avoca:|| ||

"Sammukhā me taṁ āvuso Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ:|| ||

'Cha yime bhikkhu samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Katame cha?|| ||

7. Idha bhikkhu yasmiṁ samaye bhikkhu kāma-rāga-pariyuṭṭhitena cetasā viharati,||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhū upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṁ kho āvuso kāma-rāga-pariyuṭṭhitena cetasā viharāmi kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu [322] vata me āyasmā kāma-rāgassa pahānāya dhammaṁ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu kāma-rāgassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikkhu paṭhamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

8. Puna ca paraṁ bhikkhū, yasmiṁ samaye bhikkhu vyāpāda-pariyuṭṭhitena cetasā viharati,||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṁ kho āvuso vyāpāda-pariyuṭṭhitena cetasā viharāmi||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vyāpādassa pahānāya dhammaṁ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhū vyāpādassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikkhu dutiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasakamituṁ.|| ||

9. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu thina-middha-pariyuṭṭhitena cetasā viharati||
thina-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṁ kho āvuso thīna-middha-pariyuṭṭhitena cetasā viharāmi||
thīna-middha-paretena||
uppanassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā thīna-middhassa pahānāya dhammaṁ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu thīna-middhassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikakhū tatiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

10. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena,||
uppannassa ca uddhaccakukkucassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṁ kho āvuso uddhacca-kukkucca-pariyuṭṭhitena cetasā viharāmi||
uddhacca-kukkucca-paretena||
uppanassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā uddhacca-kukkuccassa pahānāya dhammaṁ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu uddhacca-kukkuccassa pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikakhū catuttho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

11. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu vicikicchā-pariyuṭṭhitena cetasā viharati,||
vicikicchā-paretena,||
uuppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṁ kho āvuso vicikicchā-pariyuṭṭhitena cetasā viharāmi, vicikicchā-paretena||
uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṁ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhū vicikicchāya pahānāya dhammaṁ deseti.|| ||

Ayaṁ bhikkhu pañcamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

12. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu yan nimittaṁ āgamma yaṁ nimittaṁ mana-sikaroto anantarā āsavānaṁ khayo hoti,||
taṁ nimittaṁ na jānāti,||
na passati,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṁ kho āvuso yaṁ nimittaṁ āgamma yaṁ nimittaṁ mana-sikaroto anantarā āsavānaṁ khayo hoti,||
taṁ nimittaṁ na jānāmi,||
na passāmi.|| ||

Sādhu vata me āyasmā āsavānaṁ khayāya dhammaṁ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu āsavānaṁ khayāya dhammaṁ deseti.|| ||

Ayaṁ bhikakhu chaṭṭho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||

Ime kho bhikkhu cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun' ti.|| ||

Sammukhā me taṁ āvuso Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ:||
ime kho bhikkhu, cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

 


Contact:
E-mail
Copyright Statement