Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 28

Dutiya Samaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[320]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ sambulā therā bhikkhu Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||

Atha kho tesaṃ therānaṃ bhikkhunaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭi-k-kantānaṃ maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā-kathā udapādi:|| ||

"Ko nu kho āvuso samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti?|| ||

2. Evaṃ vutte aññataro bhikkhu te bhikkhu etad avoca:|| ||

"Yasmiṃ āvuso samaye mano-bhāvanīyo bhikkhū pacchā-bhattaṃ piṇḍa-pāta-paṭi-k-kanto pāde pakkhāletvā nisinno hoti,||
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhūno dassanāya upasaṅkamitun" ti.|| ||

3. Evaṃ vutte aññataro bhikkhū taṃ bhikkhuṃ etad avoca:|| ||

"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Yasmiṃ āvuso samaye mano-bhāvanīyo bhikkhu pacchā-bhattaṃ piṇḍa-pāta-paṭi-k-kanto pāde pakkhāletvā nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā,||
cāritta-kilamatho pi'ssa tasmiṃ samaye appaṭi-p-passaddho hoti,||
bhatta-kilamatho pi'ssa tasmiṃ samaye appaṭi-p-passaddho hoti.|| ||

Tasmā na kho so asamayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Yasmiṃ āvuso samaye mano-bhāvanīyo bhikkhū sāyaṇha-samayaṃ patisallānā vuṭṭhito vihāra-pacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

4. Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etad avoca:|| ||

"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Yasmiṃ āvuso samaye [321] mano-bhāvanīyo bhikkhu sāyanaha-samayaṃ patisallānā vuṭṭhito vihāra-pacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā,||
yad ev'assa divā samādhi nimittaṃ mana-sikataṃ hoti,||
tad ev'assa tasmiṃ samaye samudā-carati.|| ||

Tasmā na kho so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Yasmiṃ āvuso samaye mano-bhāvanīyo bhikkhu rattiyā paccūsa-samayaṃ paccu-ṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

5. Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etad avoca:|| ||

"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Yasmiṃ āvuso samaye mano-bhāvanīyo bhikkhu rattiyā paccūsa-samayaṃ paccu-ṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā,||
ojaṭṭhāyi'ssa tasmiṃ samaye kāyo hoti||
phāsu'ssa hoti Buddhānaṃ sāsanaṃ mana-sikātuṃ.|| ||

Tasmā so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

 

§

 

6. Evaṃ vutte āyasmā Mahā Kaccāno there bhikkhū etad avoca:|| ||

"Sammukhā me taṃ āvuso Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ:|| ||

'Cha yime bhikkhu samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Katame cha?|| ||

7. Idha bhikkhu yasmiṃ samaye bhikkhu kāma-rāga-pariyuṭṭhitena cetasā viharati,||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhū upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṃ kho āvuso kāma-rāga-pariyuṭṭhitena cetasā viharāmi kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu [322] vata me āyasmā kāma-rāgassa pahānāya dhammaṃ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu kāma-rāgassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikkhu paṭhamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

8. Puna ca paraṃ bhikkhū, yasmiṃ samaye bhikkhu vyāpāda-pariyuṭṭhitena cetasā viharati,||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṃ kho āvuso vyāpāda-pariyuṭṭhitena cetasā viharāmi||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vyāpādassa pahānāya dhammaṃ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhū vyāpādassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikkhu dutiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasakamituṃ.|| ||

9. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu thina-middha-pariyuṭṭhitena cetasā viharati||
thina-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṃ kho āvuso thīna-middha-pariyuṭṭhitena cetasā viharāmi||
thīna-middha-paretena||
uppanassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā thīna-middhassa pahānāya dhammaṃ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu thīna-middhassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikakhū tatiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

10. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena,||
uppannassa ca uddhaccakukkucassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṃ kho āvuso uddhacca-kukkucca-pariyuṭṭhitena cetasā viharāmi||
uddhacca-kukkucca-paretena||
uppanassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā uddhacca-kukkuccassa pahānāya dhammaṃ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu uddhacca-kukkuccassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikakhū catuttho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

11. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu vicikicchā-pariyuṭṭhitena cetasā viharati,||
vicikicchā-paretena,||
uuppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṃ kho āvuso vicikicchā-pariyuṭṭhitena cetasā viharāmi, vicikicchā-paretena||
uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṃ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhū vicikicchāya pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikkhu pañcamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

12. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu yan nimittaṃ āgamma yaṃ nimittaṃ mana-sikaroto anantarā āsavānaṃ khayo hoti,||
taṃ nimittaṃ na jānāti,||
na passati,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

"Ahaṃ kho āvuso yaṃ nimittaṃ āgamma yaṃ nimittaṃ mana-sikaroto anantarā āsavānaṃ khayo hoti,||
taṃ nimittaṃ na jānāmi,||
na passāmi.|| ||

Sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetū" ti.|| ||

Tassa mano-bhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti.|| ||

Ayaṃ bhikakhu chaṭṭho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Ime kho bhikkhu cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun' ti.|| ||

Sammukhā me taṃ āvuso Bhagavato sutaṃ,||
sammukhā paṭiggahītaṃ:||
ime kho bhikkhu, cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

 


Contact:
E-mail
Copyright Statement