Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 28
Dutiya Samaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ sambulā therā bhikkhu Bārāṇasiyaṁ viharanti Isipatane Migadāye.|| ||
Atha kho tesaṁ therānaṁ bhikkhunaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭi-k-kantānaṁ maṇḍala-māle sanni-sinnānaṁ sanni-patitānaṁ ayam antarā-kathā udapādi:|| ||
"Ko nu kho āvuso samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti?|| ||
■
2. Evaṁ vutte aññataro bhikkhu te bhikkhu etad avoca:|| ||
"Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhū pacchā-bhattaṁ piṇḍa-pāta-paṭi-k-kanto pāde pakkhāletvā nisinno hoti,||
pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhūno dassanāya upasaṅkamitun" ti.|| ||
■
3. Evaṁ vutte aññataro bhikkhū taṁ bhikkhuṁ etad avoca:|| ||
"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭi-k-kanto pāde pakkhāletvā nisinno hoti pallaṅkaṁ ābhūjitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
cāritta-kilamatho pi'ssa tasmiṁ samaye appaṭi-p-passaddho hoti,||
bhatta-kilamatho pi'ssa tasmiṁ samaye appaṭi-p-passaddho hoti.|| ||
Tasmā na kho so asamayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhū sāyaṇha-samayaṁ patisallānā vuṭṭhito vihāra-pacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhūjitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||
■
4. Evaṁ vutte aññataro bhikkhu taṁ bhikkhuṁ etad avoca:|| ||
"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
Yasmiṁ āvuso samaye [321] mano-bhāvanīyo bhikkhu sāyanaha-samayaṁ patisallānā vuṭṭhito vihāra-pacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhūjitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
yad ev'assa divā samādhi nimittaṁ mana-sikataṁ hoti,||
tad ev'assa tasmiṁ samaye samudā-carati.|| ||
Tasmā na kho so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhu rattiyā paccūsa-samayaṁ paccu-ṭṭhāya nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||
■
5. Evaṁ vutte aññataro bhikkhu taṁ bhikkhuṁ etad avoca:|| ||
"Na kho āvuso so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
Yasmiṁ āvuso samaye mano-bhāvanīyo bhikkhu rattiyā paccūsa-samayaṁ paccu-ṭṭhāya nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
ojaṭṭhāyi'ssa tasmiṁ samaye kāyo hoti||
phāsu'ssa hoti Buddhānaṁ sāsanaṁ mana-sikātuṁ.|| ||
Tasmā so samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||
§
6. Evaṁ vutte āyasmā Mahā Kaccāno there bhikkhū etad avoca:|| ||
"Sammukhā me taṁ āvuso Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ:|| ||
'Cha yime bhikkhu samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
Katame cha?|| ||
7. Idha bhikkhu yasmiṁ samaye bhikkhu kāma-rāga-pariyuṭṭhitena cetasā viharati,||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhū upasaṅkamitvā evam assa vacanīyo:|| ||
"Ahaṁ kho āvuso kāma-rāga-pariyuṭṭhitena cetasā viharāmi kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||
Sādhu [322] vata me āyasmā kāma-rāgassa pahānāya dhammaṁ desetū" ti.|| ||
Tassa mano-bhāvanīyo bhikkhu kāma-rāgassa pahānāya dhammaṁ deseti.|| ||
Ayaṁ bhikkhu paṭhamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
■
8. Puna ca paraṁ bhikkhū, yasmiṁ samaye bhikkhu vyāpāda-pariyuṭṭhitena cetasā viharati,||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||
"Ahaṁ kho āvuso vyāpāda-pariyuṭṭhitena cetasā viharāmi||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā vyāpādassa pahānāya dhammaṁ desetū" ti.|| ||
Tassa mano-bhāvanīyo bhikkhū vyāpādassa pahānāya dhammaṁ deseti.|| ||
Ayaṁ bhikkhu dutiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasakamituṁ.|| ||
■
9. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu thina-middha-pariyuṭṭhitena cetasā viharati||
thina-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||
"Ahaṁ kho āvuso thīna-middha-pariyuṭṭhitena cetasā viharāmi||
thīna-middha-paretena||
uppanassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā thīna-middhassa pahānāya dhammaṁ desetū" ti.|| ||
Tassa mano-bhāvanīyo bhikkhu thīna-middhassa pahānāya dhammaṁ deseti.|| ||
Ayaṁ bhikakhū tatiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
■
10. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena,||
uppannassa ca uddhaccakukkucassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||
"Ahaṁ kho āvuso uddhacca-kukkucca-pariyuṭṭhitena cetasā viharāmi||
uddhacca-kukkucca-paretena||
uppanassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā uddhacca-kukkuccassa pahānāya dhammaṁ desetū" ti.|| ||
Tassa mano-bhāvanīyo bhikkhu uddhacca-kukkuccassa pahānāya dhammaṁ deseti.|| ||
Ayaṁ bhikakhū catuttho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
■
11. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu vicikicchā-pariyuṭṭhitena cetasā viharati,||
vicikicchā-paretena,||
uuppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||
"Ahaṁ kho āvuso vicikicchā-pariyuṭṭhitena cetasā viharāmi, vicikicchā-paretena||
uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāmi.|| ||
Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṁ desetū" ti.|| ||
Tassa mano-bhāvanīyo bhikkhū vicikicchāya pahānāya dhammaṁ deseti.|| ||
Ayaṁ bhikkhu pañcamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
■
12. Puna ca paraṁ bhikkhu, yasmiṁ samaye bhikkhu yan nimittaṁ āgamma yaṁ nimittaṁ mana-sikaroto anantarā āsavānaṁ khayo hoti,||
taṁ nimittaṁ na jānāti,||
na passati,||
tasmiṁ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||
"Ahaṁ kho āvuso yaṁ nimittaṁ āgamma yaṁ nimittaṁ mana-sikaroto anantarā āsavānaṁ khayo hoti,||
taṁ nimittaṁ na jānāmi,||
na passāmi.|| ||
Sādhu vata me āyasmā āsavānaṁ khayāya dhammaṁ desetū" ti.|| ||
Tassa mano-bhāvanīyo bhikkhu āsavānaṁ khayāya dhammaṁ deseti.|| ||
Ayaṁ bhikakhu chaṭṭho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṁ.|| ||
Ime kho bhikkhu cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun' ti.|| ||
Sammukhā me taṁ āvuso Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ:||
ime kho bhikkhu, cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||