Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 29
Udāyi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Bhagavā āyasmantaṁ Udāyiṁ āmantesi:|| ||
"Kati nu kho Udāyi, anussati-ṭ-ṭhānān" ti?|| ||
Evaṁ vutte āyasmā Udāyi tuṇhī ahosi.|| ||
Dutiyam pi kho Bhagavā āyasmantaṁ Udāyiṁ āmantesi:|| ||
"Kati nu kho Udāyi, anussati-ṭ-ṭhānānī" ti?|| ||
Dutiyam pi kho āyasmā Udāyi tuṇhī ahosi.|| ||
Tatiyam pi kho Bhagavā āyasmantaṁ Udāyiṁ āmantesi:|| ||
"Kati nu kho Udāyi, anussati-ṭ-ṭhānānī" ti?|| ||
Tatiyam pi kho āyasmā Udāyi tuṇhī ahosi.|| ||
Atha kho āyasmā Ānando āyasmantaṁ Udāyiṁ etad avoca:|| ||
"Satthā taṁ āvuso Udāyi, āmantetī" ti.|| ||
"Suṇomahaṁ āvuso Ānanda, Bhagavato.|| ||
[323] "Idha bhante bhikkhu aneka-vihitaṁ pubbe-nivāsaṁ anussarati, seyyath'īdaṁ:||
ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo||
dasa pi jātiyo vīsam pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe:|| ||
'Amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussareyyan" ti.|| ||
Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Aññāsiṁ kho ahaṁ Ānanda,||
'n'evāyaṁ Udāyi mogha-puriso adhīcittam anuyutto viharatī' ti.|| ||
Kati nū kho Ānanda, anussati-ṭ-ṭhānānī" ti?|| ||
"Pañca bhante anussati-ṭ-ṭhānāni.|| ||
Katamāni pañca?|| ||
2. Idha bhante, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Citakka vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pitiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihāri' ti,||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahūlīkataṁ||
diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati.|| ||
■
3. Puna ca paraṁ bhante,||
bhikkhu āloka-saññaṁ mana-sikaroti,||
divā-saññaṁ adhiṭṭhāti.|| ||
Yathā divā||
tathā rattiṁ,||
yathā rattiṁ||
tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṁ citataṁ bhāveti.|| ||
Idaṁ bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
ñāṇa-dassana paṭilābhāya saṁvaṭṭati.|| ||
■
4. Puna ca paraṁ bhante,||
bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho-kesa-matthakā taca-pariyantaṁ pūraṁ n-ā-nappakārassa asucino pacc'avekkhati:|| ||
'Atthi imasmiṁ kāye kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṁsaṁ,||
nahāru,||
aṭṭhī,||
aṭṭhimiñjaṁ,||
vakkaṁ,||
hadayaṁ,||
yakanaṁ,||
kilomakaṁ,||
pihakaṁ,||
pa-p-phāsaṁ,||
antaṁ,||
antaguṇaṁ,||
udariyaṁ,||
karīsaṁ,||
pittaṁ,||
semhaṁ,||
pubbo,||
lohitaṁ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṅghānikā,||
lasikā,||
muttan' ti.|| ||
Idaṁ bhante anussati-ṭ-ṭhānaṁ,||
evaṁ bhāvitaṁ,||
evaṁ bahūlikataṁ,||
kāma-rāgassa pahānāya saṁvaṭṭati.|| ||
■
5. Puna ca paraṁ bhante bhikkhu seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ [324] vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyathā pi vā pana passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā||
khajja-mānaṁ kulalehi vā||
khajja-mānaṁ gijjhehi vā||
khajja-mānaṁ suvānehi vā||
khajja-mānaṁ sigālehi vā||
khajja-mānaṁ vividhehi vā||
pāṇakajātehi khajja-mānaṁ.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ aṭṭhisaṅkhalikaṁ samaṁsa-lohitaṁ nahāru-sambandhaṁ.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyathā pi vā pana passeyya sarīraṁ sivathikāya chaḍḍitaṁ atthika-saṅkhalikaṁ nimmaṁsa-lohita makkhittaṁ nahāru-sambandhaṁ.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ aṭṭhīkasaṅkhalikaṁ apagata-maṁsa-lohitaṁ nahāru-sambandhaṁ.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyatā pi vā pana passeyya sarīraṁ sivathikāya chaḍḍitaṁ aṭṭhitāni apagata-sambandhāni disā vidisāsu vikkhittāni:||
aññena hatthatthikaṁ||
aññena pāda-ṭ-ṭhikaṁ||
aññena jaṅghatthikaṁ||
aññena uratthikaṁ||
aññena kaṭa-ṭ-ṭhikaṁ pi-ṭ-ṭhikaṇṭakaṁ||
aññena sīsakaṭāhaṁ.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ,||
aṭṭhikāni setāni saṅkhavaṇṇupanihāni.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍicitaṁ aṭṭhikāni puñjakitāni.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Seyyathā pi vā pana passeyya sarīraṁ sivathikāya chaḍcitaṁ,||
aṭṭhikāni tero-vassikāni pūtīti cuṇṇaka-jātāni.|| ||
So imam eva kāyaṁ evaṁ upasaṁharati:|| ||
[325] 'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||
Idam bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
asmimāna samūgghātāya saṁvaṭṭatī.|| ||
■
6. Puna ca paraṁ bhante bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkhaṁ asukaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
aneka-dhātu paṭivedhāya saṁvaṭṭatī.|| ||
Imāni kho bhante pañca anussati-ṭ-ṭhānānīti.|| ||
■
7. Sādhu sādhu Ānanda.|| ||
Tena hi tvaṁ Ānanda idam pi chaṭṭhaṁ anussati-ṭ-ṭhānaṁ dhārehi:|| ||
Idh'Ānanda bhikkhu sato'va abhi-k-kamati,||
sato'va paṭikkamati,||
sato'va tiṭṭhati,||
sato'va nisīdati,||
sato'va seyyaṁ kappeti,||
sato'va kammaṁ adhiṭṭhāti.|| ||
Idaṁ Ānanda anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
sati-sampajaññāya saṁvaṭṭatī" ti.|| ||