Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 29

Udāyi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[322]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho Bhagavā āyasmantaṁ Udāyiṁ āmantesi:|| ||

"Kati nu kho Udāyi, anussati-ṭ-ṭhānān" ti?|| ||

Evaṁ vutte āyasmā Udāyi tuṇhī ahosi.|| ||

Dutiyam pi kho Bhagavā āyasmantaṁ Udāyiṁ āmantesi:|| ||

"Kati nu kho Udāyi, anussati-ṭ-ṭhānānī" ti?|| ||

Dutiyam pi kho āyasmā Udāyi tuṇhī ahosi.|| ||

Tatiyam pi kho Bhagavā āyasmantaṁ Udāyiṁ āmantesi:|| ||

"Kati nu kho Udāyi, anussati-ṭ-ṭhānānī" ti?|| ||

Tatiyam pi kho āyasmā Udāyi tuṇhī ahosi.|| ||

Atha kho āyasmā Ānando āyasmantaṁ Udāyiṁ etad avoca:|| ||

"Satthā taṁ āvuso Udāyi, āmantetī" ti.|| ||

"Suṇomahaṁ āvuso Ānanda, Bhagavato.|| ||

[323] "Idha bhante bhikkhu aneka-vihitaṁ pubbe-nivāsaṁ anussarati, seyyath'īdaṁ:||
ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo||
dasa pi jātiyo vīsam pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe:|| ||

'Amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussareyyan" ti.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Aññāsiṁ kho ahaṁ Ānanda,||
'n'evāyaṁ Udāyi mogha-puriso adhīcittam anuyutto viharatī' ti.|| ||

Kati nū kho Ānanda, anussati-ṭ-ṭhānānī" ti?|| ||

"Pañca bhante anussati-ṭ-ṭhānāni.|| ||

Katamāni pañca?|| ||

2. Idha bhante, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Citakka vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Pitiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihāri' ti,||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahūlīkataṁ||
diṭṭha-dhamma-sukha-vihārāya saṁvaṭṭati.|| ||

3. Puna ca paraṁ bhante,||
bhikkhu āloka-saññaṁ mana-sikaroti,||
divā-saññaṁ adhiṭṭhāti.|| ||

Yathā divā||
tathā rattiṁ,||
yathā rattiṁ||
tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṁ citataṁ bhāveti.|| ||

Idaṁ bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
ñāṇa-dassana paṭilābhāya saṁvaṭṭati.|| ||

4. Puna ca paraṁ bhante,||
bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho-kesa-matthakā taca-pariyantaṁ pūraṁ n-ā-nappakārassa asucino pacc'avekkhati:|| ||

'Atthi imasmiṁ kāye kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṁsaṁ,||
nahāru,||
aṭṭhī,||
aṭṭhimiñjaṁ,||
vakkaṁ,||
hadayaṁ,||
yakanaṁ,||
kilomakaṁ,||
pihakaṁ,||
pa-p-phāsaṁ,||
antaṁ,||
antaguṇaṁ,||
udariyaṁ,||
karīsaṁ,||
pittaṁ,||
semhaṁ,||
pubbo,||
lohitaṁ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṅghānikā,||
lasikā,||
muttan' ti.|| ||

Idaṁ bhante anussati-ṭ-ṭhānaṁ,||
evaṁ bhāvitaṁ,||
evaṁ bahūlikataṁ,||
kāma-rāgassa pahānāya saṁvaṭṭati.|| ||

5. Puna ca paraṁ bhante bhikkhu seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ [324] vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā||
khajja-mānaṁ kulalehi vā||
khajja-mānaṁ gijjhehi vā||
khajja-mānaṁ suvānehi vā||
khajja-mānaṁ sigālehi vā||
khajja-mānaṁ vividhehi vā||
pāṇakajātehi khajja-mānaṁ.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ aṭṭhisaṅkhalikaṁ samaṁsa-lohitaṁ nahāru-sambandhaṁ.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṁ sivathikāya chaḍḍitaṁ atthika-saṅkhalikaṁ nimmaṁsa-lohita makkhittaṁ nahāru-sambandhaṁ.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ aṭṭhīkasaṅkhalikaṁ apagata-maṁsa-lohitaṁ nahāru-sambandhaṁ.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyatā pi vā pana passeyya sarīraṁ sivathikāya chaḍḍitaṁ aṭṭhitāni apagata-sambandhāni disā vidisāsu vikkhittāni:||
aññena hatthatthikaṁ||
aññena pāda-ṭ-ṭhikaṁ||
aññena jaṅghatthikaṁ||
aññena uratthikaṁ||
aññena kaṭa-ṭ-ṭhikaṁ pi-ṭ-ṭhikaṇṭakaṁ||
aññena sīsakaṭāhaṁ.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍḍitaṁ,||
aṭṭhikāni setāni saṅkhavaṇṇupanihāni.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṁ sīvathi-kāya chaḍicitaṁ aṭṭhikāni puñjakitāni.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṁ sivathikāya chaḍcitaṁ,||
aṭṭhikāni tero-vassikāni pūtīti cuṇṇaka-jātāni.|| ||

So imam eva kāyaṁ evaṁ upasaṁharati:|| ||

[325] 'Ayam pi kho kāyo evaṁ dhammo evaṁ bhāvī etaṁ anatīto' ti.|| ||

Idam bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
asmimāna samūgghātāya saṁvaṭṭatī.|| ||

6. Puna ca paraṁ bhante bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkhaṁ asukaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ bhante anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
aneka-dhātu paṭivedhāya saṁvaṭṭatī.|| ||

Imāni kho bhante pañca anussati-ṭ-ṭhānānīti.|| ||

7. Sādhu sādhu Ānanda.|| ||

Tena hi tvaṁ Ānanda idam pi chaṭṭhaṁ anussati-ṭ-ṭhānaṁ dhārehi:|| ||

Idh'Ānanda bhikkhu sato'va abhi-k-kamati,||
sato'va paṭikkamati,||
sato'va tiṭṭhati,||
sato'va nisīdati,||
sato'va seyyaṁ kappeti,||
sato'va kammaṁ adhiṭṭhāti.|| ||

Idaṁ Ānanda anussati-ṭ-ṭhānaṁ||
evaṁ bhāvitaṁ||
evaṁ bahulī-kataṁ||
sati-sampajaññāya saṁvaṭṭatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement