Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 30

Anuttariya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[325]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha imāni bhikkhave anuttariyāni.|| ||

Katamāni cha?|| ||

3. dassan'ānuttariyaṁ,||
savaṇ'ānuttarīyaṁ,||
lābh'ānuttariyaṁ,||
sikkh-ā-nuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||

 

§

 

4. Katamañ ca bhikkhave Dassan'ānuttarīyaṁ?|| ||

Idha bhikkhave ekacco||
hatthi-ratanam pi dassanāya gacchati;||
assa-ratanam pi danāya gacchati;||
maṇi-ratanam pi danāya gacchati;||
uccā-vacaṁ vā pana dassanāya gacchati;||
samaṇaṁ vā||
brāhmaṇaṁ vā||
micchā-diṭṭhikaṁ||
micchā-paṭipannaṁ dassanāya gacchati.|| ||

Atth'etaṁ bhikkhave dassanaṁ?|| ||

N'etaṁ n'atthī ti vadāmi.|| ||

Tañ ca kho etaṁ bhikkhave dassanaṁ hīnaṁ gammaṁ||
pothujjanikaṁ,||
anariyaṁ,||
anattha-saṁhitaṁ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na [326] Nibbānāya saṁvaṭṭatī.|| ||

Yo ca kho bhikkhave Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā dassanāya gacchati||
niviṭṭha-saddho,||
niviṭṭha-pemo,||
ekanta-gato,||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave dassanānaṁ sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā dassanāya gacchati||
niviṭṭha-saddho,||
niviṭṭha-pemo,||
ekanta-gato,||
abhi-p-pasanno.|| ||

Idaṁ vuccati bhikkhave dassan'ānuttariyaṁ.|| ||

Iti dassan'ānuttariyaṁ.|| ||

5. Savaṇ'ānuttariyañ ca kathaṁ hoti?|| ||

Idha bhikkhave ekacco||
bheri-saddam pi savaṇāya gacchati;||
vīṇāddam pi vaṇāya gacchati;||
gītaddam pi vaṇāya gacchati;||
uccā-vacaṁ vā pana savaṇāya gacchati;||
samaṇassa vā,||
brāhmaṇassa vā,||
micchā-diṭṭhikassa,||
micchā-paṭipannassa,||
Dhamma-savaṇāya gacchati.|| ||

Atth'etaṁ bhikkhave savaṇaṁ?|| ||

N'etaṁ n'atthī ti vadāmi.|| ||

Tañ ca kho etaṁ bhikkhave savaṇaṁ hīnaṁ gammaṁ||
pothujjanikaṁ,||
anariyaṁ,||
anattha-saṁhitaṁ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭatī.|| ||

Yo ca kho bhikkhave Tathāgatassa vā||
Tathāgata-sāvakassa vā||
Dhamma-savaṇāya gacchati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave savaṇānaṁ sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgatassa vā||
Tathāgata-sāvakassa vā||
Dhamma-savaṇāya gacchati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṁ vuccati bhikkhave savaṇ'ānuttariyaṁ.|| ||

Iti dassan'ānuttariyaṁ, iti savaṇ'ānuttariyaṁ.|| ||

6. Lābh'ānuttariyaṁ ca kathaṁ hoti?|| ||

Idha bhikkhave ekacco putta-lābham pi labhati,||
dāra-lābham pi labhati,||
dhana-lābham pi labhati,||
uccā-vacaṁ vā [327] pana lābhaṁ labhati||
samaṇe vā||
brāhmaṇe vā||
micchā-diṭṭhike micchā-paṭipanne saddhaṁ paṭilabhati.|| ||

Atth'eso bhikkhave lābho?|| ||

N'eso n'atthī ti vadāmi.|| ||

So ca kho eso bhikkhave lābho hīno gammo||
pothujjaniko,||
anariyo,||
anattha-saṁhito,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭatī.|| ||

Yo ca kho bhikkhave Tathāgate vā||
Tathāgata-sāvake vā||
saddhaṁ paṭilabhati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave lābhānaṁ sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgate vā||
Tathāgata-sāvake vā||
saddhaṁ paṭilabhati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṁ vuccati bhikkhave lābh'ānuttariyaṁ.|| ||

Iti dassan'ānuttariyaṁ, savaṇ'ānuttariyaṁ, lābh'ānuttariyaṁ.|| ||

7. Sikkh-ā-nuttariyaṁ ca kathaṁ hoti?|| ||

Idha bhikkhave ekacvo hatthismim pi sikkhati,||
assasmim pi sikkhati,||
rathasmim pi sikkhati,||
dhanusmim pi sikkhati,||
tharusmim pi sikkhati,||
uccā-vacaṁ vā pana sikkhati||
samaṇassa vā||
brāhmaṇassa vā||
micchā-diṭṭhikassa micchā-paṭipannassa sikkhati.|| ||

Atth'esā bhikkhave sikkhā?|| ||

N'esā n'atthī ti vadāmi.|| ||

Sā ca kho esā bhikkhave sikkhā hīnā gammā pothujjanikā anariyā anattha-saṁhitā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭati.|| ||

Yo ca kho bhikkhave Tathāgata-p-pavedite Dhamma-Vinaye adhisīlam pi sikkhati,||
adhicittam pi sikkhati,||
adhipaññam pi sikkhati,||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave sikkhānaṁ||
sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa [328] sacchi-kiriyāya,||
yad idaṁ Tathāgata-p-pavedite Dhamma-Vinaye||
adhisīlam pi||
adhicittam pi sikkhati,||
adhipaññam pi sikkhati,||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṁ vuccati bhikkhave sikkh-ā-nuttariyaṁ.|| ||

Iti danānuttariyaṁ, savaṇ'ānuttariyaṁ, lābh'ānuttariyaṁ, sikkh-ā-nuttariyaṁ.|| ||

8. Pāricariy'ānuttariyañ ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco khattiyam pi paricarati,||
brāhmaṇam pi paricarati,||
gahapatim pi parivārati,||
uccā-vacaṁ vā pana paricarati||
samaṇaṁ vā||
brāhmaṇaṁ vā||
micchā-diṭṭhikaṁ micchā-paṭipannaṁ paricarati.|| ||

Atth'esā bhikkhave pāricariyā?|| ||

N'esā n'atthī ti vadāmi.|| ||

Sā ca kho esā bhikkhave pāricariyā hīnā gammā pothujjanikā anariyā anattha-saṁhitā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||

Yo ca kho bhikkhave Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā paricarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave pārivariyānaṁ||
attāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā paricarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṁ vuccati bhikkhave pāricariy'ānuttariyaṁ.|| ||

Iti dassan'ānuttariyaṁ, savaṇ'ānuttariyaṁ, lābh'ānuttariyaṁ, sikkh-ā-nuttariyaṁ, pāricariy'ānuttariyaṁ.|| ||

9. Anussat'ānuttariyaṁ ca kathaṁ hoti?|| ||

Idha, bhikkhave, ekacco putta-lābham pi anussarati,||
dāra-lābham pi anussarati,||
dhana-lābham pi anussarati,||
uccā-vacaṁ vā lābhaṁ pana anussarati||
samaṇā vā||
brāhmaṇaṁ vā||
micchā-diṭṭhikaṁ vā||
micchā-paṭipannaṁ anussarati.|| ||

Atth'esā bhikkhave anussati?|| ||

N'esā n'atthī ti vadāmi.|| ||

Sā ca kho esā bhikkhave anassati hīnā gammā pothujjanikā anariyā anattha-saṁhitā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||

Yo ca kho bhikkhave Tathāgataṁ vā||
[329] Tathāgata-sāvakaṁ vā anussarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave anussatīnaṁ||
satatānaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā anussarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṁ vuccati bhikkhave anussat'ānuttariyaṁ.|| ||

Iti anussat'ānuttariyaṁ.|| ||

Imāni kho bhikkhave cha anuttariyānī, tī.|| ||

Ye dassanavaraṁ laddhā savaṇañ ca anuttaraṁ,||
lābh'ānuttariyaṁ laddhā, sikhkhānuttariye ratā,||
Upaṭṭhitā pāricariye bhāvayanti anussatiṁ||
Vivekapaṭisaṁyuttaṁ khemaṁ amata-gāminiṁ,||
Appamāde pamoditā nipakā sīla-saṁvutā:||
Te ve kālena paccnti, yettha dukkhaṁ nirujjhatī ti.|| ||

Anuttariya Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement