Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 30
Anuttariya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha imāni bhikkhave anuttariyāni.|| ||
Katamāni cha?|| ||
3. dassan'ānuttariyaṁ,||
savaṇ'ānuttarīyaṁ,||
lābh'ānuttariyaṁ,||
sikkh-ā-nuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
§
4. Katamañ ca bhikkhave Dassan'ānuttarīyaṁ?|| ||
Idha bhikkhave ekacco||
hatthi-ratanam pi dassanāya gacchati;||
assa-ratanam pi danāya gacchati;||
maṇi-ratanam pi danāya gacchati;||
uccā-vacaṁ vā pana dassanāya gacchati;||
samaṇaṁ vā||
brāhmaṇaṁ vā||
micchā-diṭṭhikaṁ||
micchā-paṭipannaṁ dassanāya gacchati.|| ||
Atth'etaṁ bhikkhave dassanaṁ?|| ||
N'etaṁ n'atthī ti vadāmi.|| ||
Tañ ca kho etaṁ bhikkhave dassanaṁ hīnaṁ gammaṁ||
pothujjanikaṁ,||
anariyaṁ,||
anattha-saṁhitaṁ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na [326] Nibbānāya saṁvaṭṭatī.|| ||
Yo ca kho bhikkhave Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā dassanāya gacchati||
niviṭṭha-saddho,||
niviṭṭha-pemo,||
ekanta-gato,||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave dassanānaṁ sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā dassanāya gacchati||
niviṭṭha-saddho,||
niviṭṭha-pemo,||
ekanta-gato,||
abhi-p-pasanno.|| ||
Idaṁ vuccati bhikkhave dassan'ānuttariyaṁ.|| ||
Iti dassan'ānuttariyaṁ.|| ||
■
5. Savaṇ'ānuttariyañ ca kathaṁ hoti?|| ||
Idha bhikkhave ekacco||
bheri-saddam pi savaṇāya gacchati;||
vīṇāddam pi vaṇāya gacchati;||
gītaddam pi vaṇāya gacchati;||
uccā-vacaṁ vā pana savaṇāya gacchati;||
samaṇassa vā,||
brāhmaṇassa vā,||
micchā-diṭṭhikassa,||
micchā-paṭipannassa,||
Dhamma-savaṇāya gacchati.|| ||
Atth'etaṁ bhikkhave savaṇaṁ?|| ||
N'etaṁ n'atthī ti vadāmi.|| ||
Tañ ca kho etaṁ bhikkhave savaṇaṁ hīnaṁ gammaṁ||
pothujjanikaṁ,||
anariyaṁ,||
anattha-saṁhitaṁ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭatī.|| ||
Yo ca kho bhikkhave Tathāgatassa vā||
Tathāgata-sāvakassa vā||
Dhamma-savaṇāya gacchati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave savaṇānaṁ sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgatassa vā||
Tathāgata-sāvakassa vā||
Dhamma-savaṇāya gacchati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||
Idaṁ vuccati bhikkhave savaṇ'ānuttariyaṁ.|| ||
Iti dassan'ānuttariyaṁ, iti savaṇ'ānuttariyaṁ.|| ||
■
6. Lābh'ānuttariyaṁ ca kathaṁ hoti?|| ||
Idha bhikkhave ekacco putta-lābham pi labhati,||
dāra-lābham pi labhati,||
dhana-lābham pi labhati,||
uccā-vacaṁ vā [327] pana lābhaṁ labhati||
samaṇe vā||
brāhmaṇe vā||
micchā-diṭṭhike micchā-paṭipanne saddhaṁ paṭilabhati.|| ||
Atth'eso bhikkhave lābho?|| ||
N'eso n'atthī ti vadāmi.|| ||
So ca kho eso bhikkhave lābho hīno gammo||
pothujjaniko,||
anariyo,||
anattha-saṁhito,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭatī.|| ||
Yo ca kho bhikkhave Tathāgate vā||
Tathāgata-sāvake vā||
saddhaṁ paṭilabhati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave lābhānaṁ sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgate vā||
Tathāgata-sāvake vā||
saddhaṁ paṭilabhati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||
Idaṁ vuccati bhikkhave lābh'ānuttariyaṁ.|| ||
Iti dassan'ānuttariyaṁ, savaṇ'ānuttariyaṁ, lābh'ānuttariyaṁ.|| ||
■
7. Sikkh-ā-nuttariyaṁ ca kathaṁ hoti?|| ||
Idha bhikkhave ekacvo hatthismim pi sikkhati,||
assasmim pi sikkhati,||
rathasmim pi sikkhati,||
dhanusmim pi sikkhati,||
tharusmim pi sikkhati,||
uccā-vacaṁ vā pana sikkhati||
samaṇassa vā||
brāhmaṇassa vā||
micchā-diṭṭhikassa micchā-paṭipannassa sikkhati.|| ||
Atth'esā bhikkhave sikkhā?|| ||
N'esā n'atthī ti vadāmi.|| ||
Sā ca kho esā bhikkhave sikkhā hīnā gammā pothujjanikā anariyā anattha-saṁhitā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭati.|| ||
Yo ca kho bhikkhave Tathāgata-p-pavedite Dhamma-Vinaye adhisīlam pi sikkhati,||
adhicittam pi sikkhati,||
adhipaññam pi sikkhati,||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave sikkhānaṁ||
sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa [328] sacchi-kiriyāya,||
yad idaṁ Tathāgata-p-pavedite Dhamma-Vinaye||
adhisīlam pi||
adhicittam pi sikkhati,||
adhipaññam pi sikkhati,||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||
Idaṁ vuccati bhikkhave sikkh-ā-nuttariyaṁ.|| ||
Iti danānuttariyaṁ, savaṇ'ānuttariyaṁ, lābh'ānuttariyaṁ, sikkh-ā-nuttariyaṁ.|| ||
■
8. Pāricariy'ānuttariyañ ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco khattiyam pi paricarati,||
brāhmaṇam pi paricarati,||
gahapatim pi parivārati,||
uccā-vacaṁ vā pana paricarati||
samaṇaṁ vā||
brāhmaṇaṁ vā||
micchā-diṭṭhikaṁ micchā-paṭipannaṁ paricarati.|| ||
Atth'esā bhikkhave pāricariyā?|| ||
N'esā n'atthī ti vadāmi.|| ||
Sā ca kho esā bhikkhave pāricariyā hīnā gammā pothujjanikā anariyā anattha-saṁhitā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
Yo ca kho bhikkhave Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā paricarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave pārivariyānaṁ||
attāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā paricarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||
Idaṁ vuccati bhikkhave pāricariy'ānuttariyaṁ.|| ||
Iti dassan'ānuttariyaṁ, savaṇ'ānuttariyaṁ, lābh'ānuttariyaṁ, sikkh-ā-nuttariyaṁ, pāricariy'ānuttariyaṁ.|| ||
■
9. Anussat'ānuttariyaṁ ca kathaṁ hoti?|| ||
Idha, bhikkhave, ekacco putta-lābham pi anussarati,||
dāra-lābham pi anussarati,||
dhana-lābham pi anussarati,||
uccā-vacaṁ vā lābhaṁ pana anussarati||
samaṇā vā||
brāhmaṇaṁ vā||
micchā-diṭṭhikaṁ vā||
micchā-paṭipannaṁ anussarati.|| ||
Atth'esā bhikkhave anussati?|| ||
N'esā n'atthī ti vadāmi.|| ||
Sā ca kho esā bhikkhave anassati hīnā gammā pothujjanikā anariyā anattha-saṁhitā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
Yo ca kho bhikkhave Tathāgataṁ vā||
[329] Tathāgata-sāvakaṁ vā anussarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṁ bhikkhave anussatīnaṁ||
satatānaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṁ Tathāgataṁ vā||
Tathāgata-sāvakaṁ vā anussarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||
Idaṁ vuccati bhikkhave anussat'ānuttariyaṁ.|| ||
Iti anussat'ānuttariyaṁ.|| ||
Imāni kho bhikkhave cha anuttariyānī, tī.|| ||
Ye dassanavaraṁ laddhā savaṇañ ca anuttaraṁ,||
lābh'ānuttariyaṁ laddhā, sikhkhānuttariye ratā,||
Upaṭṭhitā pāricariye bhāvayanti anussatiṁ||
Vivekapaṭisaṁyuttaṁ khemaṁ amata-gāminiṁ,||
Appamāde pamoditā nipakā sīla-saṁvutā:||
Te ve kālena paccnti, yettha dukkhaṁ nirujjhatī ti.|| ||
Anuttariya Vagga Tatiyo