Aṅguttara Nikāya
Chakka-Nipāta
IV: Devatā-Vagga
Sutta 32
Paṭhama Aparihāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ etad avoca:|| ||
"Cha yime bhante dhammā bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame cha?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
appamāda-gāravatā,||
paṭisanthāra-gāravatā.|| ||
Ime kho bhante cha dhammā bhikkhuno aparihānāya saṁvaṭṭanti."|| ||
Idam avoca sā devatā.|| ||
Samanuñño Satthā ahosi.|| ||
Atha kho sā devatā,||
samanuñño me Satthā, ti||
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī.|| ||
§
Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||
Imaṁ bhikkhave rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkanta vaṇṇā kevala-kappaṁ Jetavanaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho bhikkhave sā devatā maṁ etad avoca:|| ||
"Chayime bhante dhammā bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame cha?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
appamāda-gāravatā,||
paṭisanthāra-gāravatā.|| ||
[331] Ime kho bhante cha dhammā bhikkhuno aparihānāya saṁvaṭṭantiti."|| ||
Idam avoca bhikkhave sā devatā,||
idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī ti.
Satthu garu dhamma-garu saṅghe ca tibba-gāravo,||
Appamāda garu bhikkhu paṭisanthāra-gāravo,||
Abhabbo parihānāya Nibbānass'eva santiketi.|| ||