Aṅguttara Nikāya
Chakka-Nipāta
IV: Devatā-Vagga
Sutta 35
Vijjā-Bhāgiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yime bhikkhave dhammā vijjā-bhāgiyā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodha-saññā.|| ||
Ime kho bhikkhave cha dhammā vijjā-bhāgiyā" ti.|| ||