Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga
Sutta 36
Vivāda-Mūla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cha yimāni bhikkhave vivāda-mūlāni.|| ||
Katamāni cha?|| ||
3. Idha, bhikkhave, bhikkhu kodhano hoti upanāhī.|| ||
Yo so bhikkhave bhikkhu kodhano hoti upanāhī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||
Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṁ janeti,||
so hoti vivādo bahu-jan'āhitāya,||
bahu-jan'āsukhāya,||
bahuno janassa anatthāya,||
ahitāya,||
dukkhāya deva-manussānaṁ.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassa- [335] vāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti.|| ||
Evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||
■
4. Puna ca paraṁ bhikkhave bhikkhū makkhī hoti palāsī.|| ||
Yo so bhikkhave bhikkhu makkhī hoti palāsī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||
Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṁ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti.|| ||
Evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||
■
5. Puna caparaṁ bhikkhave bhikkhū issukī hoti maccharī.|| ||
Yo so bhikkhave bhikkhu issukī hoti maccharī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||
Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṁ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti.|| ||
Evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||
■
6. Puna ca paraṁ bhikkhave bhikkhū saṭho hoti māyāvī.|| ||
Yo so bhikkhave bhikkhu saṭho hoti māyāvī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||
Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṁ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti.|| ||
Evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||
■
7. Puna ca paraṁ bhikkhave bhikkhū pāpiccho hoti micchā-diṭṭhī.|| ||
Yo so bhikkhave bhikkhu pāpiccho hoti micchā-diṭṭhī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||
Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṁ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti.|| ||
Evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||
■
8. Puna ca paraṁ bhikkhave bhikkhū sandiṭṭhīparāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī.|| ||
Yo so bhikkhave bhikkhu sandiṭṭhīparāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī,||
so Satthari pi agāravo viharati appatisso,||
dhamme pi agāravo viharati appatisso,||
saṅghe pi agāravo viharati appatisso,||
sikkhāya pi na paripūra-kārī, hoti.|| ||
Yo so bhikkhave bhikkhu Satthari agāravo viharati appatisso,||
dhamme agāravo viharati appatisso,||
saṅghe agāravo viharati appatisso,||
sikkhāya na paripūra-kārī,||
so saṅghe vivādaṁ janeti,||
so hoti vivādo bahu-jan'āhitāya bahu-jan'āsukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||
Eva-rūpaṁ ce tumhe bhikkhave vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyatha,||
tatra tumhe bhikkhave tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||
Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti.|| ||
Evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||
Imāni kho bhikkhave cha vivāda-mūlānī'ti.|| ||