Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga
Sutta 37
Jaḷaṅga-Dāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena Veḷukaṇḍakī Nandamātā upāsikā Sāriputta-Moggallāna pamukhe bhikkhu-saṅghe chaḷ-aṅga-samannā-gataṁ dakkhiṇaṁ patiṭṭhapeti.|| ||
Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena Veḷukaṇḍakiṁ Nandamātaraṁ upāsikaṁ Sāriputta-Moggallāna pamukhe bhikkhu-saṅghe chaḷ-aṅga-samannā-gataṁ dakkhiṇaṁ patiṭṭhāpentiṁ.|| ||
Disvā bhikkhū āmantesi:|| ||
"Esā bhikkhave Veḷukaṇḍakī Nandamātā upāsikā Sāriputta-Moggallānapamukhe bhikkhu-saṅghe chaḷ-aṅga-samannā-gataṁ dakkhiṇaṁ patiṭṭhāpeti.|| ||
Kathañ ca bhikkhave chaḷ-aṅga-samannā-gatā dakkhiṇā hoti?|| ||
2. Idha, bhikkhave, dāyakassa tīṇ'aṅgāni honti.|| ||
Paṭiggāhakānaṁ tīṇ'aṅgāni.|| ||
Katamāni dāyakassa tīṇ'aṅgāni?|| ||
Idha, bhikkhave, dāyako pubb'eva dānā sumano hoti,||
dadaṁ cittaṁ pasādeti,||
datvā atta-mano hoti.|| ||
Imāni dāyakassa tīṇ'aṅgāni.|| ||
Katamāni paṭiggāhakānaṁ tīṇ'aṅgāni?|| ||
Idha, bhikkhave, paṭiggāhakā vīta-rāgā vā honti rāga-vinayāya vā paṭipannā.|| ||
Vītadosā vā honti dosa-vinayāya vā paṭipannā.|| ||
Vītamohā vā honti moha-vinayāya vā paṭipannā.|| ||
Imāni paṭiggāhakānaṁ tīṇ'aṅgāni.|| ||
Iti dāyakassa tīṇ'aṅgāni,||
paṭiggākānaṁ tīṇ'aṅgāni.|| ||
Evaṁ kho bhikkhave chaḷ-aṅga-samannā-gatā dakkhiṇā hoti.|| ||
3. Evaṁ chaḷ-aṅga-samannā-gatāya bhikkhave dakkhiṇāya na sukaraṁ puññassa pamāṇaṁ gahetuṁ|| ||
"Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭatī" ti.|| ||
Atha kho asaṅkheyyo appameyyo mahā puñña-k-khandho tv'eva saṅkhaṁ gacchati.|| ||
Seyyathā pi, bhikkhave, mahā-samudde na sukaraṁ udakassa pamā- [337] ṇaṁ gahetuṁ.|| ||
"Ettakāni udak'āḷhakānī", ti vā,||
"ettakāni udak'āḷhaka-satānī," ti vā,||
"ettakāni udak'āḷhaka-sahassānī," ti vā||
"ettakāni udak'āḷhakasata-sahassānī" ti vā.|| ||
Atha kho asaṅkheyyo appameyyo,||
mahā-udaka-k-khandho tv'eva saṅkhaṁ gacchati.|| ||
Evam'eva kho bhikkhave evaṁ chaḷ-aṅga-samannā-gatāya dakkhiṇāya na sukaraṁ puññassa pamāṇaṁ gahetuṁ:|| ||
"Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṁvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭatī" ti.|| ||
Atha kho asaṅkheyyo appameyyo||
mahā-puñña-k-khandho tv'eva saṅkhaṁ gacchatī" ti.|| ||
Pubb'eva dānā sumano, dadaṁ cittaṁ pasādaye,||
datvā atta-mano hoti: esā yaññassa sampadā.|| ||
Vītarāgā vīta-dosā vīta-mohā anāsavā,||
khettaṁ yaññassa sampannaṁ saññatā brahma-cārayo.|| ||
Sayaṁ ācamayitvāna datvā sakehi pāṇīhi,||
attato parato ceso yañño hoti maha-p-phalo.|| ||
Evaṁ yajitvā medhāvī saddho muttena cetasā,||
avyāpajjhaṁ sukhaṁ lokaṁ paṇḍito upapajjatī ti.|| ||