Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 40

Kimbila Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[339]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Kimbilāyaṁ viharati, Veḷuvane.|| ||

Atha kho āyasmā Kimbilo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā kimbilo Bhagavantaṁ etad avoca:|| ||

[340] 2. 'Ko nu kho bhante hetu,||
ko paccayo,||
yena Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hotī' ti?|| ||

3. Idha Kimbila, Tathāgate parinibbute bhikkhu bhikkhuṇiyo upāsakā upāsikāyo||
Satthari agāravā viharanti appatissā,||
Dhamme agāravā viharanti appatissā,||
Saṅghe agāravā viharanti appatissā,||
sikkhāya āgāravā viharanti appatissā,||
appamāde agāravā viharanti appatissā,||
paṭisānthāre agāravā viharanti appatissā.|| ||

Ayaṁ kho Kimbila hetu, ayaṁ paccayo yena Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hoti.|| ||

'Ko pana bhante hetu,||
ko paccayo,||
yena Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hotī' ti?|| ||

Idha Kimbila Tathāgate parinibbute bhikkhū bhikkhūṇiyo upāsakā upāsikāyo||
Satthari sagāravā viharanti sappatissā,||
Dhamme sagāravā viharanti sappatissā,||
Saṅghe sagāravā viharanti sappatissā,||
sikkhāya sagāravā viharanti sappatissā,||
appamāde sagāravā viharanti sappatissā,||
paṭisanthāre sagāravā viharanti sappatissā.|| ||

Ayaṁ kho Kimbila, hetu,||
ayaṁ paccayo,||
yena Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hotī ti.|| ||

 


Contact:
E-mail
Copyright Statement