Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga
Sutta 40
Kimbila Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Kimbilāyaṁ viharati, Veḷuvane.|| ||
Atha kho āyasmā Kimbilo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā kimbilo Bhagavantaṁ etad avoca:|| ||
[340] 2. 'Ko nu kho bhante hetu,||
ko paccayo,||
yena Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hotī' ti?|| ||
3. Idha Kimbila, Tathāgate parinibbute bhikkhu bhikkhuṇiyo upāsakā upāsikāyo||
Satthari agāravā viharanti appatissā,||
Dhamme agāravā viharanti appatissā,||
Saṅghe agāravā viharanti appatissā,||
sikkhāya āgāravā viharanti appatissā,||
appamāde agāravā viharanti appatissā,||
paṭisānthāre agāravā viharanti appatissā.|| ||
Ayaṁ kho Kimbila hetu, ayaṁ paccayo yena Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hoti.|| ||
'Ko pana bhante hetu,||
ko paccayo,||
yena Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hotī' ti?|| ||
Idha Kimbila Tathāgate parinibbute bhikkhū bhikkhūṇiyo upāsakā upāsikāyo||
Satthari sagāravā viharanti sappatissā,||
Dhamme sagāravā viharanti sappatissā,||
Saṅghe sagāravā viharanti sappatissā,||
sikkhāya sagāravā viharanti sappatissā,||
appamāde sagāravā viharanti sappatissā,||
paṭisanthāre sagāravā viharanti sappatissā.|| ||
Ayaṁ kho Kimbila, hetu,||
ayaṁ paccayo,||
yena Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hotī ti.|| ||