Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 42

Nāgita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[341]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ yena Icchānaṅgalaṁ nāma Kosalānaṁ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṁ Bhagavā Icchānaṅgale viharati Icchānaṅgala-vana-saṇḍe.|| ||

Assosuṁ kho Icchānaṅgalikā brāhmaṇa-gahapatikā:|| ||

"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānaṅgalaṁ anuppatto Icchānaṅgale viharati Icchānaṅgala-vana-saṇḍe.|| ||

Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhūggato:|| ||

"Iti pi so Bhagavā,||
arahaṁ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidu,||
anuttaro purisa-damma sārathi,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā" ti.|| ||

So imaṁ lokaṁ sa-devakaṁ,||
sa-Mārakaṁ,||
sa-brahmakaṁ,||
sa-s-samaṇa-brāhmaṇīṁ pajaṁ,||
sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti ādi-kalyāṇaṁ,||
majjhe-kalyāṇaṁ,||
pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī"' ti.|| ||

Atha kho Icchānaṅgalikā brāhmaṇa-gahapatikā tassā rattiyā accayena pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya yena Icchānaṅgalavana-saṇḍaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā bahi-dvāra-koṭṭhake aṭṭhaṁsu uccā-saddā mahā-saddā.|| ||

2. Tena kho pana samayen'āyasmā Nāgito Bhagavato upaṭṭhāko hoti.|| ||

Atha kho Bhagavā āyasmantaṁ Nāgitaṁ [342] āmantesi:|| ||

"Ke pana te Nāgita uccā-saddā mahā-saddā kevaṭṭā maññe macche vilopetī" ti.|| ||

"Ete bhante Icchānaṅgalikā brāhmaṇa-gahapatikā pahutaṁ khādanīyaṁ hojanīyaṁ ādāya bahi-dvāra-koṭṭhake ṭhitā Bhagavantaṁ yeva uddissa bhikkhu-saṅghaṁ cā" ti.|| ||

'Māhaṁ Nāgita yasena samāgamaṁ mā ca mayā yaso.|| ||

Yo kho Nāgita na yimassa nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhī assa akiccha-lābhī akasira-lābhī,||
yassāhaṁ nekkhamma-sukhassa,||
paviveka-sukhassa,||
upasama-sukhassa,||
sambodha-sukhassa,||
nikāma-lābhī,||
akiccha-lābhī,||
akasira-lābhī,||
so taṁ mīḷha-sukhaṁ,||
middha-sukhaṁ,||
lābha-sakkāra-siloka-sukhaṁ sādiyeyyā ti.|| ||

"Adhivāsetu-dāni bhante Bhagavā,||
adhivāsetu Sugato.|| ||

Adhivāsana kālo-dāni bhante Bhagavato.|| ||

Yena yen'eva dāni bhante Bhagavā gamissati,||
tanninnā va bhavissanti brāhmaṇa-gahapatikā,||
ne gamā ce va jāna-padā ca.|| ||

Seyyathā pi bhante thulla-phusitake deve vassante yathāninnaṁ udakāni pavattanti,||
eva meva kho bhante yena yen'evadāni Bhagavā gamissati,||
tanninnā va bhavissanti brāhmaṇa-gahapatikā negamā ce va jāna-padā ca.|| ||

Taṁ kissa hetu?|| ||

Tathā hi bhante Bhagavato sila-paññaṇan" ti.|| ||

Māhaṁ Nāgita yasena samāgamaṁ mā ca mayā saso.|| ||

Yo kho Nāgita, na yimassa nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhī assa akiccha-lābhī akasira-lābhī,||
yassāhaṁ nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhī akiccha-lābhi akasira-lābhī,||
so taṁ mīḷha-sukhaṁ middha-sukhaṁ lābha-sakkāra siloka-sukhaṁ sādiyeyya ti.|| ||

3. Idhāṁ Nāgita bhikkhuṁ passāmi gāmanta-vihāriṁ [343] samāhitaṁ nisinnaṁ tassa mayhaṁ Nāgita,||
evaṁ hoti:|| ||

"Idān'imaṁ āyasmantaṁ ārāmiko vā samaṇ'uddeso vā saha-dhammiko vā tamhā samādhimhā cāvessatī" ti.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno na atta-mano homi gāmanta-vihārena.|| ||

4. Idha panāhaṁ Nāgita,||
bhikkhuṁ passāmi āraññakaṁ araññe pacalāya-mānaṁ nisinnaṁ.|| ||

Tassa mayhaṁ Nāgita evaṁ hoti:|| ||

"Idāni ayam āyasmā imaṁ niddā-kilamathaṁ paṭivinodetvā arañña-saññaṁ yeva manasi karissati ekattanti.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

5. Idha panāhaṁ Nāgita bhikkhuṁ passāmi araññakaṁ araññe asamāhitaṁ nisinnaṁ.|| ||

Tassa mayhaṁ Nāgita evaṁ hoti:|| ||

"Idāni ayam āyasmā asamāhitaṁ vā cittaṁ samādahi'ssati samāhitaṁ vā cittaṁ anurakkhi's-sati" ti.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

6. Idha panāhaṁ Nāgita,||
bhikkhuṁ passāmi āraññakaṁ araññe samāhitaṁ nisinnaṁ.|| ||

Tassa mayhaṁ Nāgita evaṁ hoti:|| ||

"Idāni ayam āyasmā avimuttaṁ vā cittaṁ vimocessati,||
vimuttaṁ vā cittaṁ anurakkhi's-satī" ti.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

7. Idha panāhaṁ Nāgita bhikkhuṁ passāmi gāmanta-vihāriṁ lābhiṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||

So taṁ lābha-sakkāra-silokaṁ nikāmaya-māno riñcati paṭisallānaṁ,||
riñcati araññe vana-pa-t-thāni pantāni sen'āsanāni,||
gāmini-gama-rāja-dhāniṁ osaritvā vāsaṁ kappeti.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno na atta-mano homi gāmanta-vihārena.|| ||

8. Idha panāhaṁ Nāgita bhikkhuṁ passāmi āraññakaṁ lābhiṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||

So taṁ lābha-sakkāra-silokaṁ paṭipaṇā-metvā na riñcati paṭisallānaṁ,||
na riñcati araṁ yevana-pa-t-thāni pantāni sen'āsanāni.|| ||

Ten-ā-haṁ Nāgita tassa bhikkhuno atta-mano homi arañña-vihārena.|| ||

Yasmā'haṁ Nāgita samaye addhāna-magga-paṭipanno na kañci passāmi purato vā pacchato vā,||
phāsu me Nāgita tasmiṁ samaye hoti antamaso uccāra-passāva-kammāyā" ti.|| ||

Devatā Vagga Catuttho

 


Contact:
E-mail
Copyright Statement