Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 43

Nāga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[344]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane anātha piṇḍikassa ārāme.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta cīvaram ādāya Sāvatthiyaṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta paṭikkanto āyasmantaṃ Ānandaṃ amantesi:|| ||

"Āyām Ānanda, yena pubb'ārāmo Mīgāramātu pā- [345] sādo ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena pubb'ārāmo Migāra-mātu pāsādo ten'upasaṅkami.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Āyām Ānanda, yena pubba-koṭṭhako ten'upasaṅkamissāma gattāni parisiñcituṃ" ti.|| ||

"Evaṃ bhante", ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena pubba-koṭṭhako ten'upasaṅkami gattāni parisiñcituṃ.|| ||

Pubba-koṭṭhake gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattatāni pubb-ā-paya-māno.|| ||

2. Tena kho pana samayena rañño Pasenadi-Kosalassa "Seto" nāma nāgo mahā-turiya-tālita-vāditena pubba-koṭṭhakā pacc'uttarati.|| ||

Api'ssu taṃ jano disvā evam āha:|| ||

"Abhirūpo vata bho rañño nāgo,||
dassanīyo vata bho rañño nāgo,||
pāsādiko vata bho rañño nāgo,||
kāy'ūpapanno vata bho rañño nāgo" ti.|| ||

Evaṃ vutte āyasmā Udāyi Bhagavantaṃ etad avoca:|| ||

"Hatthim eva nu kho bhante mahantaṃ brahantaṃ kāy'ūpapannaṃ jano disvā evam āha:|| ||

'Nāgo vata bho nāgo' ti?|| ||

udāhu aññam pi kañci mahantaṃ brahantaṃ kāy'ūpapannaṃ jano disvā evam āha:|| ||

'Nāgo vata bho nāgo' ti?"|| ||

Hatthim pi kho Udāyi,||
mahantaṃ brahantaṃ kāy'ūpapannaṃ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Assam pi kho Udāyi,||
mahantaṃ brahantaṃ kāy'upapannaṃ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Goṇam pi kho Udāyi,||
mahantaṃ brahantaṃ kāy'upapannaṃ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Uragam pi kho Udāyi,||
mahantaṃ brahantaṃ kāy'upapannaṃ jano disvā evam āha:|| ||

"Nāgo vata ho nāgo" ti.|| ||

Rukkham pi kho [346] Udāyi,||
mahantaṃ brahantaṃ kāy'upapannaṃ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Manussam pi kho Udāyi,||
mahantaṃ brahantaṃ kāy'upapannaṃ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Api c'Udāyi,||
yo sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
āguṃ na karoti kāyena vācāya manasā,||
'tam ahaṃ nāgo' ti brūmi" ti.|| ||

"Acchariyaṃ bhante,||
ababhūtaṃ bhante,||
yāva su-bhāsitañ c'idaṃ bhante, Bhagavatā:|| ||

'Api ca Udāyi,||
yo sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
āguṃ na karoti kāyena vācāya manasā,||
"tam ahaṃ nāgo" ti brūmi' ti.|| ||

Idañ ca panāhaṃ bhante,||
Bhagavato su-bhāsitaṃ imāhi gāthāhi anumodāmi:|| ||

Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ||
Irīyamānaṃ brahmapathe cittassupasame rataṃ.|| ||

Yaṃ manussā namassanti sabba-dhammāna pāraguṃ,||
Devā pi naṃ namassanti: iti me arahato sutaṃ.|| ||

Sabbasaṃyojanātītaṃ vanā Nibbānam āgataṃ||
Kāmehi nekkhammarataṃ muttaṃ selā va kañcanaṃ.|| ||

Sabbe accarucī nāgo Himavā'ññe siluccaye||
Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.|| ||

Nāgaṃ vo kittayissāmi, na hī āguṃ karoti so||
Soraccaṃ avihiṃsā ca pādā nāgassa te duve.|| ||

Tapo ca Brahma-cariyaṃ caraṇā nāgassa tyāpare||
Saddhāhattho mahānāgo upekkhāsetadantavā.|| ||

Sati gīvā, siro paññā, vīmaṃsā dhammacittanā,||
Dhammakūcchi samāvāpo, viveko tassa vāladhi.|| ||

So jhāyī assāsarato ajjhattaṃ susamāhito,||
Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito.|| ||

Seyyaṃ samāhito nāgo, nisinno pi samāhito||
[347] Sabbattha saṃvuto nāgo, esā nāgassa sampadā|| ||

Bhūñjati anavajjāni, sāvajjāni na bhūñjati||
Ghāsaṃ acchādanaṃ laddhā, sannidhiṃ parivajjayaṃ.|| ||

Saṅyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ||
Yena yen'eva gacchati, anapekkho'va gacchati.|| ||

Yathā pi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati,||
Na upalippati toyena sucigandhaṃ manoramaṃ.|| ||

Tath'eva loke sujāto Buddho loke virajjati||
Na upalippati lokena toyena padumaṃ yathā.|| ||

Mahagginī pajjalito an-āhārūpasammati||
Saṅkhāresūpasantesu nibbuto ti pavuccati.|| ||

Atth'assāyaṃ viññāpanī upamā viññuhi desitā,||
Viññassanti mahā-nāgā nāgaṃ nāgena desitaṃ.|| ||

Vītarāgo vītadoso vitamoho anāsavo,||
Sarīraṃ vijahaṃ nāgo parinibbāti'nāsavo" ti.

 


Contact:
E-mail
Copyright Statement