Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 43

Nāga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[344]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane anātha piṇḍikassa ārāme.|| ||

Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta cīvaram ādāya Sāvatthiyaṁ piṇḍāya pāvisi.|| ||

Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta paṭikkanto āyasmantaṁ Ānandaṁ amantesi:|| ||

"Āyām Ānanda, yena pubb'ārāmo Mīgāramātu pā- [345] sādo ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena pubb'ārāmo Migāra-mātu pāsādo ten'upasaṅkami.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Āyām Ānanda, yena pubba-koṭṭhako ten'upasaṅkamissāma gattāni parisiñcituṁ" ti.|| ||

"Evaṁ bhante", ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena pubba-koṭṭhako ten'upasaṅkami gattāni parisiñcituṁ.|| ||

Pubba-koṭṭhake gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattatāni pubb-ā-paya-māno.|| ||

2. Tena kho pana samayena rañño Pasenadi-Kosalassa "Seto" nāma nāgo mahā-turiya-tālita-vāditena pubba-koṭṭhakā pacc'uttarati.|| ||

Api'ssu taṁ jano disvā evam āha:|| ||

"Abhirūpo vata bho rañño nāgo,||
dassanīyo vata bho rañño nāgo,||
pāsādiko vata bho rañño nāgo,||
kāy'ūpapanno vata bho rañño nāgo" ti.|| ||

Evaṁ vutte āyasmā Udāyi Bhagavantaṁ etad avoca:|| ||

"Hatthim eva nu kho bhante mahantaṁ brahantaṁ kāy'ūpapannaṁ jano disvā evam āha:|| ||

'Nāgo vata bho nāgo' ti?|| ||

udāhu aññam pi kañci mahantaṁ brahantaṁ kāy'ūpapannaṁ jano disvā evam āha:|| ||

'Nāgo vata bho nāgo' ti?"|| ||

Hatthim pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'ūpapannaṁ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Assam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Goṇam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Uragam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||

"Nāgo vata ho nāgo" ti.|| ||

Rukkham pi kho [346] Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Manussam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||

"Nāgo vata bho nāgo" ti.|| ||

Api c'Udāyi,||
yo sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
āguṁ na karoti kāyena vācāya manasā,||
'tam ahaṁ nāgo' ti brūmi" ti.|| ||

"Acchariyaṁ bhante,||
ababhūtaṁ bhante,||
yāva su-bhāsitañ c'idaṁ bhante, Bhagavatā:|| ||

'Api ca Udāyi,||
yo sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
āguṁ na karoti kāyena vācāya manasā,||
"tam ahaṁ nāgo" ti brūmi' ti.|| ||

Idañ ca panāhaṁ bhante,||
Bhagavato su-bhāsitaṁ imāhi gāthāhi anumodāmi:|| ||

Manussabhūtaṁ sambuddhaṁ attadantaṁ samāhitaṁ||
Irīyamānaṁ brahmapathe cittassupasame rataṁ.|| ||

Yaṁ manussā namassanti sabba-dhammāna pāraguṁ,||
Devā pi naṁ namassanti: iti me arahato sutaṁ.|| ||

Sabbasaṁyojanātītaṁ vanā Nibbānam āgataṁ||
Kāmehi nekkhammarataṁ muttaṁ selā va kañcanaṁ.|| ||

Sabbe accarucī nāgo Himavā'ññe siluccaye||
Sabbesaṁ nāganāmānaṁ saccanāmo anuttaro.|| ||

Nāgaṁ vo kittayissāmi, na hī āguṁ karoti so||
Soraccaṁ avihiṁsā ca pādā nāgassa te duve.|| ||

Tapo ca Brahma-cariyaṁ caraṇā nāgassa tyāpare||
Saddhāhattho mahānāgo upekkhāsetadantavā.|| ||

Sati gīvā, siro paññā, vīmaṁsā dhammacittanā,||
Dhammakūcchi samāvāpo, viveko tassa vāladhi.|| ||

So jhāyī assāsarato ajjhattaṁ susamāhito,||
Gacchaṁ samāhito nāgo, ṭhito nāgo samāhito.|| ||

Seyyaṁ samāhito nāgo, nisinno pi samāhito||
[347] Sabbattha saṁvuto nāgo, esā nāgassa sampadā|| ||

Bhūñjati anavajjāni, sāvajjāni na bhūñjati||
Ghāsaṁ acchādanaṁ laddhā, sannidhiṁ parivajjayaṁ.|| ||

Saṇyojanaṁ aṇuṁ thūlaṁ sabbaṁ chetvāna bandhanaṁ||
Yena yen'eva gacchati, anapekkho'va gacchati.|| ||

Yathā pi udake jātaṁ puṇḍarīkaṁ pavaḍḍhati,||
Na upalippati toyena sucigandhaṁ manoramaṁ.|| ||

Tath'eva loke sujāto Buddho loke virajjati||
Na upalippati lokena toyena padumaṁ yathā.|| ||

Mahagginī pajjalito an-āhārūpasammati||
Saṅkhāresūpasantesu nibbuto ti pavuccati.|| ||

Atth'assāyaṁ viññāpanī upamā viññuhi desitā,||
Viññassanti mahā-nāgā nāgaṁ nāgena desitaṁ.|| ||

Vītarāgo vītadoso vitamoho anāsavo,||
Sarīraṁ vijahaṁ nāgo parinibbāti'nāsavo" ti.

 


Contact:
E-mail
Copyright Statement