Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 43
Nāga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane anātha piṇḍikassa ārāme.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta cīvaram ādāya Sāvatthiyaṁ piṇḍāya pāvisi.|| ||
Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta paṭikkanto āyasmantaṁ Ānandaṁ amantesi:|| ||
"Āyām Ānanda, yena pubb'ārāmo Mīgāramātu pā- [345] sādo ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||
"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||
Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena pubb'ārāmo Migāra-mātu pāsādo ten'upasaṅkami.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Āyām Ānanda, yena pubba-koṭṭhako ten'upasaṅkamissāma gattāni parisiñcituṁ" ti.|| ||
"Evaṁ bhante", ti kho āyasmā Ānando Bhagavato paccassosi.|| ||
Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena pubba-koṭṭhako ten'upasaṅkami gattāni parisiñcituṁ.|| ||
Pubba-koṭṭhake gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattatāni pubb-ā-paya-māno.|| ||
2. Tena kho pana samayena rañño Pasenadi-Kosalassa "Seto" nāma nāgo mahā-turiya-tālita-vāditena pubba-koṭṭhakā pacc'uttarati.|| ||
Api'ssu taṁ jano disvā evam āha:|| ||
"Abhirūpo vata bho rañño nāgo,||
dassanīyo vata bho rañño nāgo,||
pāsādiko vata bho rañño nāgo,||
kāy'ūpapanno vata bho rañño nāgo" ti.|| ||
Evaṁ vutte āyasmā Udāyi Bhagavantaṁ etad avoca:|| ||
"Hatthim eva nu kho bhante mahantaṁ brahantaṁ kāy'ūpapannaṁ jano disvā evam āha:|| ||
'Nāgo vata bho nāgo' ti?|| ||
udāhu aññam pi kañci mahantaṁ brahantaṁ kāy'ūpapannaṁ jano disvā evam āha:|| ||
'Nāgo vata bho nāgo' ti?"|| ||
Hatthim pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'ūpapannaṁ jano disvā evam āha:|| ||
"Nāgo vata bho nāgo" ti.|| ||
Assam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||
"Nāgo vata bho nāgo" ti.|| ||
Goṇam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||
"Nāgo vata bho nāgo" ti.|| ||
Uragam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||
"Nāgo vata ho nāgo" ti.|| ||
Rukkham pi kho [346] Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||
"Nāgo vata bho nāgo" ti.|| ||
Manussam pi kho Udāyi,||
mahantaṁ brahantaṁ kāy'upapannaṁ jano disvā evam āha:|| ||
"Nāgo vata bho nāgo" ti.|| ||
Api c'Udāyi,||
yo sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
āguṁ na karoti kāyena vācāya manasā,||
'tam ahaṁ nāgo' ti brūmi" ti.|| ||
"Acchariyaṁ bhante,||
ababhūtaṁ bhante,||
yāva su-bhāsitañ c'idaṁ bhante, Bhagavatā:|| ||
'Api ca Udāyi,||
yo sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
āguṁ na karoti kāyena vācāya manasā,||
"tam ahaṁ nāgo" ti brūmi' ti.|| ||
Idañ ca panāhaṁ bhante,||
Bhagavato su-bhāsitaṁ imāhi gāthāhi anumodāmi:|| ||
Manussabhūtaṁ sambuddhaṁ attadantaṁ samāhitaṁ||
Irīyamānaṁ brahmapathe cittassupasame rataṁ.|| ||
Yaṁ manussā namassanti sabba-dhammāna pāraguṁ,||
Devā pi naṁ namassanti: iti me arahato sutaṁ.|| ||
Sabbasaṁyojanātītaṁ vanā Nibbānam āgataṁ||
Kāmehi nekkhammarataṁ muttaṁ selā va kañcanaṁ.|| ||
Sabbe accarucī nāgo Himavā'ññe siluccaye||
Sabbesaṁ nāganāmānaṁ saccanāmo anuttaro.|| ||
Nāgaṁ vo kittayissāmi, na hī āguṁ karoti so||
Soraccaṁ avihiṁsā ca pādā nāgassa te duve.|| ||
Tapo ca Brahma-cariyaṁ caraṇā nāgassa tyāpare||
Saddhāhattho mahānāgo upekkhāsetadantavā.|| ||
Sati gīvā, siro paññā, vīmaṁsā dhammacittanā,||
Dhammakūcchi samāvāpo, viveko tassa vāladhi.|| ||
So jhāyī assāsarato ajjhattaṁ susamāhito,||
Gacchaṁ samāhito nāgo, ṭhito nāgo samāhito.|| ||
Seyyaṁ samāhito nāgo, nisinno pi samāhito||
[347] Sabbattha saṁvuto nāgo, esā nāgassa sampadā|| ||
Bhūñjati anavajjāni, sāvajjāni na bhūñjati||
Ghāsaṁ acchādanaṁ laddhā, sannidhiṁ parivajjayaṁ.|| ||
Saṇyojanaṁ aṇuṁ thūlaṁ sabbaṁ chetvāna bandhanaṁ||
Yena yen'eva gacchati, anapekkho'va gacchati.|| ||
Yathā pi udake jātaṁ puṇḍarīkaṁ pavaḍḍhati,||
Na upalippati toyena sucigandhaṁ manoramaṁ.|| ||
Tath'eva loke sujāto Buddho loke virajjati||
Na upalippati lokena toyena padumaṁ yathā.|| ||
Mahagginī pajjalito an-āhārūpasammati||
Saṅkhāresūpasantesu nibbuto ti pavuccati.|| ||
Atth'assāyaṁ viññāpanī upamā viññuhi desitā,||
Viññassanti mahā-nāgā nāgaṁ nāgena desitaṁ.|| ||
Vītarāgo vītadoso vitamoho anāsavo,||
Sarīraṁ vijahaṁ nāgo parinibbāti'nāsavo" ti.