Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 44

Migasālā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[347]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Migasālā upāsikā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnā kho Migasālā upāsikā āyasmantaṃ Ānandaṃ etad avoca:|| ||

2. Kathaṃ-kathaṃ nāmo ayaṃ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhi- [348] samparāyaṃ?|| ||

Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||

So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṃ kāyaṃ upapanno' ti.|| ||

Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṃ kāyaṃ upapanno' ti.|| ||

Kathaṃ-kathaṃ nāmo ayaṃ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan ti?|| ||

'Evaṃ kho pan'etaṃ bhagini Bhagavatā vyākatan' ti.|| ||

 


 

3. Atha kho āyasmā Ānando Migasālāya upāsikāya nivesane piṇḍa-pātaṃ gahetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho āyasmā Ānando pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

Idh'āhaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṃ.|| ||

Atha kho bhante Migasālā upāsikā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinnā kho bhante Migasālā upāsikā maṃ etad avoca:|| ||

'Kathaṃ-kathaṃ nāmo ayaṃ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyaṃ?|| ||

Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||

So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṃ kāyaṃ upapanno' ti.|| ||

Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī [349] satto Tusitaṃ kāyaṃ upapanno' ti.|| ||

Kathaṃ kathaṃ nāmo ayaṃ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan ti?|| ||

Evaṃ vutte ahaṃ bhante Migasālaṃ upāsikaṃ etad avocaṃ:|| ||

'Evaṃ kho pan'etaṃ bhagini Bhagavatā vyākatan' ti.|| ||

Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambhaka-saññā?|| ||

Ke ca purisa-puggala-paro-pariye ñāṇe!|| ||

 


 

Cha yime Ānanda puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cha?|| ||

4. Idh'Ānanda ekacco puggalo sorato hoti sukha-saṅvāso||
abhinandanti sabrahma-cārī ekatta-vāsena.|| ||

Tassa savaṇena pi akataṃ hoti,||
bāhu-saccena pi akataṃ hoti,||
diṭṭhiyā pi appaṭi-viddhaṃ hoti,||
sāmayikam pi vimuttiṃ na labhati.|| ||

So kāyassa bhedā paraṃ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||

5. Idha pan'Ānanda ekacco puggalo sorato hoti sukha-saṅvāso||
abhinandanti sabrahma-cārī ekatta-vāsena.|| ||

Tassa savaṇena pi kataṃ hoti||
bāhu-saccena pi kataṃ hoti||
diṭṭhiyā pi paṭividdhaṃ hoti||
sāmayikam pi vimuttiṃ labhati.|| ||

So kāyassa bhedā paraṃ maraṇā visesāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||

Tatr'Ānanda pamāṇakā pamiṇanti:|| ||

'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṃ eko hīno,||
eko paṇīto' ti?|| ||

Taṃ hi tesaṃ Ānanda hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Tatr'Ānanda yvāyaṃ puggalo sorato hoti sukha-saṅvāso||
abhinandanti sabrahma-cāri ekatta-vāsena.|| ||

Tassa savaṇena pi kataṃ hoti||
bāhu-saccena pi kataṃ hoti||
diṭṭhiyā pi su-p-paṭividdhaṃ hoti,||
sāmayikam pi vimuttiṃ labhati.|| ||

Ayam [350] Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Imaṃ Ānanda puggalaṃ Dhamma-soto nibbahati.|| ||

Tad antaraṃ ko jāneyya aññatra Tathāgatena?|| ||

Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṃ gaṇhittha.|| ||

Khaññati h'Ānanda puggalesu pamāṇaṃ gaṇhanto.|| ||

Ahaṃ vā Ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā pan'assa mādiso.|| ||

 


 

6. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||

Tassa savaṇena pi akataṃ hoti,||
bāhu-saccena pi akataṃ hoti,||
diṭṭhiyā pi appaṭi-viddhaṃ hoti,||
sāmayikam pi vimuttiṃ na labhati.|| ||

So kāyassa bhedā paraṃ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||

7. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||

Tassa savaṇena pi kataṃ hoti||
bāhu-saccena pi kataṃ hoti||
diṭṭhiyā pi paṭividdhaṃ hoti||
sāmayikam pi vimuttiṃ labhati.|| ||

So kāyassa bhedā paraṃ maraṇā visesāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||

Tatr'Ānanda pamāṇakā pamiṇanti:|| ||

'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṃ eko hīno,||
eko paṇīto' ti?|| ||

Taṃ hi tesaṃ Ānanda hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Tatr'Ānanda yvāyaṃ puggalo ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||

Tassa savaṇena pi kataṃ hoti||
bāhu-saccena pi kataṃ hoti||
diṭṭhiyā pi su-p-paṭividdhaṃ hoti,||
sāmayikam pi vimuttiṃ labhati||
ayam pi Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Imaṃ Ānanda puggalaṃ Dhamma-soto nibbahati.|| ||

Tad antaraṃ ko jāneyya aññatra Tathāgatena?|| ||

Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṃ gaṇhittha.|| ||

Khaññati h'Ānanda puggalesu pamāṇaṃ gaṇhanto.|| ||

Ahaṃ vā Ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā pan'assa mādiso.|| ||

 


 

8. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti||
samayena samayañ c'assa vacī-saṅkhārā uppajjanti.|| ||

Tassa savaṇena pi akataṃ hoti,||
bāhu-saccena pi akataṃ hoti,||
diṭṭhiyā pi appaṭi-viddhaṃ hoti,||
sāmayikam pi vimuttiṃ na labhati.|| ||

So kāyassa bhedā paraṃ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||

9. Idha pan'Ānanda ekacssa puggalassa ko'dhamāno adhigato hoti||
samayena samayañc'assa vacī-saṅkhārā uppajjanti.

Tassa savaṇena pi kataṃ hoti||
bāhu-saccena pi kataṃ hoti||
diṭṭhiyā pi paṭividdhaṃ hoti||
sāmayikam pi vimuttiṃ labhati.|| ||

So kāyassa bhedā paraṃ maraṇā vise- [351] sāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||

Tatr'Ānanda pamāṇakā pamiṇanti:|| ||

'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṃ eko hīno,||
eko paṇīto' ti?|| ||

Taṃ hi tesaṃ Ānanda hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Tatr'Ānanda yvāyaṃ puggalo ko'dhamāno adhigato hoti||
samayena samayañ c'assa vacī-saṅkhārā uppajjanti.|| ||

Tassa savaṇena pi kataṃ hoti||
bāhu-saccena pi kataṃ hoti||
diṭṭhiyā pi su-p-paṭividdhaṃ hoti,||
sāmayikam pi vimuttiṃ labhati||
ayam pi Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Imaṃ Ānanda puggalaṃ Dhamma-soto nibbahati.|| ||

Tad antaraṃ ko jāneyya aññatra Tathāgatena?|| ||

Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṃ gaṇhittha.|| ||

Khaññati h'Ānanda puggalesu pamāṇaṃ gaṇhanto.|| ||

Ahaṃ vā Ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā pan'assa mādiso.|| ||

Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambaka-paññā,||
ke ca purisa-puggala-paro-pariye ñāṇe?|| ||

Ime kho Ānanda dasa puggalā santo saṃvijj'amānā lokasmi.|| ||

Yathā-rūpena Ānanda sīlena Purāṇo samannāgato ahosi,||
tathā-rūpena sīlena Isidatto samannāgato abhavissa||
na yidha Purāṇo Isidattassa gatim pi aññassa.|| ||

Yathā-rūpāya ca Ānanda paññāya Isidatto samannāgato ahosi,||
tathā-rūpāya paññāya Purāṇo samannāgate abhavissa,||
na yidha Isidatto Purāṇassa gatim pi aññassa.|| ||

Iti kho Ānanda ime puggalā ubho ek'aṅga-hīnā ti.|| ||

 


Contact:
E-mail
Copyright Statement