Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 44

Migasālā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[347]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Migasālā upāsikā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnā kho Migasālā upāsikā āyasmantaṁ Ānandaṁ etad avoca:|| ||

2. Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhi- [348] samparāyaṁ?|| ||

Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||

So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||

Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||

Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan ti?|| ||

'Evaṁ kho pan'etaṁ bhagini Bhagavatā vyākatan' ti.|| ||

 


 

3. Atha kho āyasmā Ānando Migasālāya upāsikāya nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho āyasmā Ānando pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

Idh'āhaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṁ.|| ||

Atha kho bhante Migasālā upāsikā yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisidi.|| ||

Eka-m-antaṁ nisinnā kho bhante Migasālā upāsikā maṁ etad avoca:|| ||

'Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyaṁ?|| ||

Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||

So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||

Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī [349] satto Tusitaṁ kāyaṁ upapanno' ti.|| ||

Kathaṁ kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan ti?|| ||

Evaṁ vutte ahaṁ bhante Migasālaṁ upāsikaṁ etad avocaṁ:|| ||

'Evaṁ kho pan'etaṁ bhagini Bhagavatā vyākatan' ti.|| ||

Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambhaka-saññā?|| ||

Ke ca purisa-puggala-paro-pariye ñāṇe!|| ||

 


 

Cha yime Ānanda puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cha?|| ||

4. Idh'Ānanda ekacco puggalo sorato hoti sukha-saṇvāso||
abhinandanti sabrahma-cārī ekatta-vāsena.|| ||

Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||

So kāyassa bhedā paraṁ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||

5. Idha pan'Ānanda ekacco puggalo sorato hoti sukha-saṇvāso||
abhinandanti sabrahma-cārī ekatta-vāsena.|| ||

Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi paṭividdhaṁ hoti||
sāmayikam pi vimuttiṁ labhati.|| ||

So kāyassa bhedā paraṁ maraṇā visesāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||

Tatr'Ānanda pamāṇakā pamiṇanti:|| ||

'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṁ eko hīno,||
eko paṇīto' ti?|| ||

Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||

Tatr'Ānanda yvāyaṁ puggalo sorato hoti sukha-saṇvāso||
abhinandanti sabrahma-cāri ekatta-vāsena.|| ||

Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||

Ayam [350] Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||

Taṁ kissa hetu?|| ||

Imaṁ Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||

Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||

Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṁ gaṇhittha.|| ||

Khaññati h'Ānanda puggalesu pamāṇaṁ gaṇhanto.|| ||

Ahaṁ vā Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ yo vā pan'assa mādiso.|| ||

 


 

6. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||

Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||

So kāyassa bhedā paraṁ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||

7. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||

Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi paṭividdhaṁ hoti||
sāmayikam pi vimuttiṁ labhati.|| ||

So kāyassa bhedā paraṁ maraṇā visesāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||

Tatr'Ānanda pamāṇakā pamiṇanti:|| ||

'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṁ eko hīno,||
eko paṇīto' ti?|| ||

Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||

Tatr'Ānanda yvāyaṁ puggalo ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||

Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati||
ayam pi Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||

Taṁ kissa hetu?|| ||

Imaṁ Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||

Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||

Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṁ gaṇhittha.|| ||

Khaññati h'Ānanda puggalesu pamāṇaṁ gaṇhanto.|| ||

Ahaṁ vā Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ yo vā pan'assa mādiso.|| ||

 


 

8. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti||
samayena samayañ c'assa vacī-saṅkhārā uppajjanti.|| ||

Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||

So kāyassa bhedā paraṁ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||

9. Idha pan'Ānanda ekacssa puggalassa ko'dhamāno adhigato hoti||
samayena samayañc'assa vacī-saṅkhārā uppajjanti.

Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi paṭividdhaṁ hoti||
sāmayikam pi vimuttiṁ labhati.|| ||

So kāyassa bhedā paraṁ maraṇā vise- [351] sāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||

Tatr'Ānanda pamāṇakā pamiṇanti:|| ||

'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṁ eko hīno,||
eko paṇīto' ti?|| ||

Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||

Tatr'Ānanda yvāyaṁ puggalo ko'dhamāno adhigato hoti||
samayena samayañ c'assa vacī-saṅkhārā uppajjanti.|| ||

Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati||
ayam pi Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||

Taṁ kissa hetu?|| ||

Imaṁ Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||

Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||

Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṁ gaṇhittha.|| ||

Khaññati h'Ānanda puggalesu pamāṇaṁ gaṇhanto.|| ||

Ahaṁ vā Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ yo vā pan'assa mādiso.|| ||

Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambaka-paññā,||
ke ca purisa-puggala-paro-pariye ñāṇe?|| ||

Ime kho Ānanda dasa puggalā santo saṁvijj'amānā lokasmi.|| ||

Yathā-rūpena Ānanda sīlena Purāṇo samannāgato ahosi,||
tathā-rūpena sīlena Isidatto samannāgato abhavissa||
na yidha Purāṇo Isidattassa gatim pi aññassa.|| ||

Yathā-rūpāya ca Ānanda paññāya Isidatto samannāgato ahosi,||
tathā-rūpāya paññāya Purāṇo samannāgate abhavissa,||
na yidha Isidatto Purāṇassa gatim pi aññassa.|| ||

Iti kho Ānanda ime puggalā ubho ek'aṅga-hīnā ti.|| ||

 


Contact:
E-mail
Copyright Statement