Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 44
Migasālā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Migasālā upāsikā yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnā kho Migasālā upāsikā āyasmantaṁ Ānandaṁ etad avoca:|| ||
2. Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhi- [348] samparāyaṁ?|| ||
Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||
So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan ti?|| ||
'Evaṁ kho pan'etaṁ bhagini Bhagavatā vyākatan' ti.|| ||
3. Atha kho āyasmā Ānando Migasālāya upāsikāya nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho āyasmā Ānando pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
Idh'āhaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdiṁ.|| ||
Atha kho bhante Migasālā upāsikā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinnā kho bhante Migasālā upāsikā maṁ etad avoca:|| ||
'Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyaṁ?|| ||
Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||
So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī [349] satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Kathaṁ kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan ti?|| ||
Evaṁ vutte ahaṁ bhante Migasālaṁ upāsikaṁ etad avocaṁ:|| ||
'Evaṁ kho pan'etaṁ bhagini Bhagavatā vyākatan' ti.|| ||
Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambhaka-saññā?|| ||
Ke ca purisa-puggala-paro-pariye ñāṇe!|| ||
Cha yime Ānanda puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame cha?|| ||
4. Idh'Ānanda ekacco puggalo sorato hoti sukha-saṇvāso||
abhinandanti sabrahma-cārī ekatta-vāsena.|| ||
Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā paraṁ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||
5. Idha pan'Ānanda ekacco puggalo sorato hoti sukha-saṇvāso||
abhinandanti sabrahma-cārī ekatta-vāsena.|| ||
Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi paṭividdhaṁ hoti||
sāmayikam pi vimuttiṁ labhati.|| ||
So kāyassa bhedā paraṁ maraṇā visesāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||
Tatr'Ānanda pamāṇakā pamiṇanti:|| ||
'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yvāyaṁ puggalo sorato hoti sukha-saṇvāso||
abhinandanti sabrahma-cāri ekatta-vāsena.|| ||
Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
Ayam [350] Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṁ gaṇhittha.|| ||
Khaññati h'Ānanda puggalesu pamāṇaṁ gaṇhanto.|| ||
Ahaṁ vā Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ yo vā pan'assa mādiso.|| ||
6. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||
Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā paraṁ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||
7. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||
Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi paṭividdhaṁ hoti||
sāmayikam pi vimuttiṁ labhati.|| ||
So kāyassa bhedā paraṁ maraṇā visesāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||
Tatr'Ānanda pamāṇakā pamiṇanti:|| ||
'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yvāyaṁ puggalo ko'dhamāno adhigato hoti,||
samayena samayañ c'assa lobha-dhammā uppajjanti.|| ||
Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati||
ayam pi Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṁ gaṇhittha.|| ||
Khaññati h'Ānanda puggalesu pamāṇaṁ gaṇhanto.|| ||
Ahaṁ vā Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ yo vā pan'assa mādiso.|| ||
8. Idha pan'Ānanda ekaccassa puggalassa ko'dhamāno adhigato hoti||
samayena samayañ c'assa vacī-saṅkhārā uppajjanti.|| ||
Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā paraṁ maraṇā hānāya pareti||
no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmi.|| ||
9. Idha pan'Ānanda ekacssa puggalassa ko'dhamāno adhigato hoti||
samayena samayañc'assa vacī-saṅkhārā uppajjanti.
Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi paṭividdhaṁ hoti||
sāmayikam pi vimuttiṁ labhati.|| ||
So kāyassa bhedā paraṁ maraṇā vise- [351] sāya pareti||
no hānāya||
visesa-gāmī yeva hoti||
no hānagāmi.|| ||
Tatr'Ānanda pamāṇakā pamiṇanti:|| ||
'Imassa pi te'va dhammā,||
aparassa pi te'va dhammā||
kasmā tesaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yvāyaṁ puggalo ko'dhamāno adhigato hoti||
samayena samayañ c'assa vacī-saṅkhārā uppajjanti.|| ||
Tassa savaṇena pi kataṁ hoti||
bāhu-saccena pi kataṁ hoti||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati||
ayam pi Ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇakā ahuvattha||
mā puggalesu pamāṇaṁ gaṇhittha.|| ||
Khaññati h'Ānanda puggalesu pamāṇaṁ gaṇhanto.|| ||
Ahaṁ vā Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ yo vā pan'assa mādiso.|| ||
Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambaka-paññā,||
ke ca purisa-puggala-paro-pariye ñāṇe?|| ||
Ime kho Ānanda dasa puggalā santo saṁvijj'amānā lokasmi.|| ||
Yathā-rūpena Ānanda sīlena Purāṇo samannāgato ahosi,||
tathā-rūpena sīlena Isidatto samannāgato abhavissa||
na yidha Purāṇo Isidattassa gatim pi aññassa.|| ||
Yathā-rūpāya ca Ānanda paññāya Isidatto samannāgato ahosi,||
tathā-rūpāya paññāya Purāṇo samannāgate abhavissa,||
na yidha Isidatto Purāṇassa gatim pi aññassa.|| ||
Iti kho Ānanda ime puggalā ubho ek'aṅga-hīnā ti.|| ||