Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 45
Iṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dāliddiyaṁ bhikkhave dukkhaṁ lokasmiṁ kāma-bhogino ti?|| ||
"Evaṁ bhante" ti.|| ||
2. Yam pi bhikkhave daḷiddo [352] assako anāḷhiyo iṇaṁ ādiyati.|| ||
Itādānam pi bhikkhave dukkhaṁ lokasmiṁ kāma-bhogino ti?|| ||
"Evaṁ bhante" ti.|| ||
3. Yam pi bhikkhave daḷiddo assako anāḷhiyo iṇaṁ ādiyitvā vaḍḍhiṁ paṭisuṇāti.|| ||
Vaḍḍhi pi bhikkhave dukkhā lokasmiṁ sāmabhogino ti?|| ||
"Evaṁ bhante" ti.|| ||
4. Yam pi bhikkhave daḷiddo assako anāḷhiyo vaḍḍhiṁ paṭisuṇitvā kālābhataṁ vaḍḍhiṁ na deti.|| ||
Codenti pi naṁ codanā pi bhikkhave dukkhā lokasmiṁ kāma-bhogino ti?|| ||
"Evaṁ bhante" ti.|| ||
5. Yam pi bhikkhave daḷiddo assako anāḷhiyo codiyamāno na deti.|| ||
Anucaranti pi naṁ.|| ||
Anucariyā pi bhikkhave dukkhā lokasmiṁ kāma-bhogino ti?|| ||
"Evaṁ bhante" ti.|| ||
6. Yam pi bhikkhave daḷiddo assako anāḷhiyo anucariyamāno na deti.|| ||
Bandhanti pi naṁ.|| ||
Bandhanam pi bhikkhave dukkhaṁ lokasmiṁ kāma-bhogino ti?|| ||
"Evaṁ bhante" ti.|| ||
Iti kho bhikkhave dāḷiddyam pi dukkhaṁ lokasmiṁ kāma-bhogino.|| ||
Iṇādānam pi dukkhaṁ lokasmiṁ kāma-bhogino.|| ||
Vaḍḍhī pi dukkhā lokasmiṁ kāma-bhogino,||
codanā pi dukkhā lokasmiṁ kāma-bhogino.|| ||
Anucariyā pi dukkhā lokasmiṁ kāma-bhogino.|| ||
Bandhanam pi dukkhaṁ lokasmiṁ kāma-bhogino.|| ||
Evam eva kho bhikkhave yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
ayaṁ vuccati bhikkhave ariyassa vinaye daḷiddo assako anāḷhiyo.|| ||
Sa kho so bhikkhave dasiddo assako anāḷhiyo,||
saddhāya asati kusalesu dhammesu,||
hiriyā asati kusalesu dhammesu,||
ottappe asati kusalesu dhammesu,||
viriye asati kusalesu dhammesu,||
paññāya asati kusalesu dhammesu,||
kāyena du-c-caritaṁ carati.|| ||
Vācāya du-c-caritaṁ carati.|| ||
Manasā du-c-caritaṁ carati.|| ||
Idam assa iṇādānasmiṁ vadāmi.|| ||
So tassa kāya-du-c-caritassa paṭicchā-dana-hetu pāpikaṁ icchaṁ paṇidahati:||
'Mā maṁ jaññā' ti icchati,||
'Mā maṁ jaññā' ti [353] saṅkappeti,||
'Mā maṁ jaññā' ti vācaṁ bhāsati,||
'Mā maṁ jaññā' ti kāyena parakkamati.|| ||
So tassa vacī-du-c-caritassa paṭicchā-dana-hetu pāpikaṁ icchaṁ paṇidahati:||
'mā maṁ chaññā' ti icchati,||
'Mā maṁ jaññā' ti saṅkappeti,||
'Mā maṁ jaññā' ti vācaṁ bhāsati,||
'Mā maṁ jaññā' ti kāyena parakkamati.|| ||
So tassa mano-du-c-caritassa paṭicchā-dana-hetu pāpikaṁ icchaṁ paṇidahati:||
'Mā maṁ jaññā' ti icchati,||
'Mā maṁ jaññā' ti saṅkappeti,||
'Mā maṁ jaññā' ti vācaṁ bhāsati,||
'Mā maṁ jaññā' ti kāyena parakkamati.|| ||
Idam assa vaḍḍhiyā vadāmi.|| ||
Tam enaṁ pesalā sabrahma-cārī evam āhaṁsu:|| ||
"Ayañ ca so āyasmā evaṁ-kārī evaṁ samā-cāro" ti.|| ||
Idam assa codanāya vadāmi.|| ||
Tam enaṁ arañña-gataṁ vā||
rukkha-mūla-gataṁ vā||
sūññā-gāra-gataṁ vā||
vippaṭi-sāra-saha-gatā pāpakā akusala-vitakkā samud'ācaranti.|| ||
Idam assa anucariyāya vadāmi.|| ||
Sa kho so bhikkhave daḷiddo assako anāḷhiyo||
kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā Niraya-bandhane vā bajjhati,||
tiracchāna-yoni-bandhane vā.|| ||
Nāhaṁ bhikkhave aññaṁ eka-dhammam pi samanupassāmi evaṁ-dāruṇaṁ emaṁ kaṭukaṁ evaṁ antarāya-karaṁ anuttarassa yoga-k-khemassa adigamāya yatha-yidaṁ bhikkhave Niraya-bandhanaṁ vā tiracchāna-yoni-bandhanaṁ vā, ti.|| ||
Dāḷiddiyaṁ dukkhaṁ loke iṇādānaṁ ca vuccati,||
daḷiddo iṇam-ādāya bhuñjamāno vihaññati.|| ||
Tato anucarantī naṁ bandhanam pi nigacchati.|| ||
Etaṁ hi bandhanaṁ dukkhaṁ kāma-lābh-ā-bhijappinaṁ.|| ||
Tath'eva ariya-vinaye saddhā yassa na vijjati,||
[354] Ahiriko an-ottāpi pāpa-kammā-vinicchayo|| ||
Kāya-du-c-caritaṁ katvā vacī-du-c-caritāni ca,||
Mano-du-c-caritaṁ katvā 'Mā maṁ jaññā' ti icchati.|| ||
So saṁsappati kāyena vācāya uda-cetasā,||
Pāpa-kammā pavaḍḍhento tattha tattha puna-p-punaṁ|| ||
So pāpa-kammo dummedho jānaṁ dukkaṭa-mattano,||
daḷiddo iṇam-ādāya bhuñjamāno vihaññati,|| ||
Tato anucarantī naṁ saṅkappā mānasā dukkhā,||
Gāme vā yadi vā raññe yassa vippaṭi-sārajā.|| ||
So pāpa-kammo dummedho jānaṁ dukkaṭa-mattano,||
Yonim aññataraṁ gantvā Niraye vā pi bajjhati,||
Etaṁ hi bandhanaṁ dukkhaṁ yamhā dhīro pamuccati.|| ||
Dhamma-laddhehi bhogehi dadaṁ cittaṁ pasādayaṁ||
Ubhayattha kaṭa-g-gāho saddhassa ghara-mesino.|| ||
Diṭṭha-dhamma-hitatthāya samparāya sukhāya ca||
evam etaṁ gaha-ṭ-ṭhānaṁ cāgo puññaṁ pavaḍḍhati.|| ||
Tath'eva ariya-vinaye saddhā yassa pati-ṭ-ṭhitā||
Hirimano ca ottapī paññavā sīla-saṁvuto.|| ||
Eso kho ariya-vinaye sukhaṁ-jīvīti vuccati||
Nirāmisaṁ sukhaṁ laddhā upekhaṁ adhitiṭṭati.|| ||
Pañca-nīvaraṇe hitvā niccaṁ āraddha-vīriyo||
Jhānāni upasampajja ekodi nipako sato.|| ||
Evaṁ ñatvā yathā-bhūtaṁ sabba-saṁyojana-k-khaye||
Sabbaso anupādāya sammā-cittaṁ vimuccati.|| ||
Tassa sammā vimuttassa ñāṇaṁ ca hoti tādino||
'Akuppā me vimuttī' ti bhava-saṁyojana-k-khaye.|| ||
Etaṁ kho paramaṁ ñāṇaṁ etaṁ sukha-m-anuttaraṁ||
Asokaṁ virajaṁ khemaṁ etam ānaṇyam uttaman ti.|| ||