Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 46

Mahā Cunda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[355]

[1][pts][than][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Mahā Cundo Cetīsu viharati Sahajātiyaṁ.|| ||

Tatra kho ayasmā Mahā Cundo bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā Cundassa paccassosuṁ.|| ||

Āyasmā Mahā Cundo etad avoca:|| ||

2. Idha āvuso Dhamma-yogā bhikkhū jhāyī bhikkhū apasādenti:|| ||

'Ime pana "Jhāyino'mhā jhāyino'mhā," ti||
jhāyanti,||
pajjhāyanti.|| ||

Kiṁ h'ime jhāyanti,||
kint'ime jhāyanti,||
kathaṁ h'ime jhāyantī" ti?|| ||

Tattha Dhamma-yogā ca bhikkhū na p-pasīdanti,||
jhāyī ca bhikkhū na p-pasīdanti,||
na ca bahu-jana-hitāya paṭipannā honti||
bahu-jana-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ.|| ||

3. Idha pan'āvuso jhāyī bhikkhu dhamma-yoge bhikkhu apasādenti:|| ||

'Ime pana "Dhamma-yog'amhā dhamma-yog'amhā" ti||
uddhatā unnaḷā capalā mukharā vikiṇṇavā cā muṭṭhassatī asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||

Kiṁ h'ime Dhamma-yogā,||
kint'ime dhamme-yogā,||
kathaṁ h'ime Dhamma-yogā" ti?|| ||

Tattha jhāyī ca bhikkhu na p-pasīdanti,||
Dhamma-yogā ca bhikkhu na p-pasīdanti,||
na ca bahu-jana-hitāya paṭipannā honti bahu-jana-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ.|| ||

4. Idha pan'āvuso Dhamma-yogā bhikkhū Dhamma-yogānaṁ yeva bhikkhunaṁ vaṇṇaṁ bhāsanti,||
no jhāyīnaṁ bhikkhūnaṁ vaṇṇaṁ bhāsanti.|| ||

Tattha Dhamma-yogā ca [356] bhikkhū na p-pasīdanti,||
jhāyi ca bhikkhū na p-pasīdanati,||
na ca bahu-jana-hitāya paṭipannā honti bahu-jana-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ.|| ||

5. Idha pan'āvuso jhāyī bhikkhū jhāyīnaṁ yeva bhikkhūnaṁ vaṇṇaṁ bhāsanti,||
no Dhamma-yogānaṁ bhikkhūnaṁ vaṇṇaṁ bhāsanti.|| ||

Tattha jhāyī ca bhikkhū na p-pasīdanti,||
Dhamma-yogā ca bhikkhū na p-pasīdanti,||
na ca bahu-jana-hitāya paṭi-paṭipannā honti bahu-jana-sukhāya,||
sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ.|| ||

6. Tasmā 'ti h'āvuso evaṁ sikkhitabbaṁ:|| ||

Dhamma-yogā samānā jhāyīnaṁ bhikkhūnaṁ vaṇṇaṁ bhāsi-s-sāmā ti.|| ||

Evaṁ hi vo āvuso sikkhitabbaṁ.|| ||

Taṁ kissa hetu?|| ||

Acchariyā h'ete āvuso puggalā dullabhā lokasmiṁ,||
ye amataṁ dhātuṁ kāyena phūsitvā viharanti.|| ||

7. Tasmā 'ti h'āvuso evaṁ sikkhitabbaṁ:|| ||

Jhāyī samānā Dhamma-yogānaṁ bhikkhūnaṁ vaṇṇaṁ bhāsi-s-sāmā ti.|| ||

Evaṁ hi vo āvuso sikkhitabbaṁ.|| ||

Taṁ kissa hetu?|| ||

Acchariyā h'ete āvuso puggalā dullabhā lokasmiṁ,||
ye gambhīraṁ attha-padaṁ paññāya ati-vijajha passantī ti.|| ||

 


Contact:
E-mail
Copyright Statement