Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 48
Dutiya Sandiṭṭhika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Moliyasīvako paribbājako yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitīsāretvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho Moliyasīvako paribbājako Bhagavantaṁ etad avoca:|| ||
"Sandiṭṭhiko dhammo,||
sandiṭṭhiko dhammo,||
ti bho Gotama vuccati.|| ||
Kittāvatā nu kho bho Gotama [358] sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṁ veditabbo viñuhi" ti?|| ||
2. "Tena hi brāhmaṇa tañ ñ'ev'ettha paṭipucchissāmi.|| ||
Yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
■
Taṁ kiṁ maññasi brāhmaṇa,||
santaṁ vā ajjhattaṁ rāgaṁ:||
'Atthi me ajjhattaṁ rāgao' ti pajānāsi,||
asantaṁ vā ajjhattaṁ rāgaṁ||
"N'atthi me ajjhattaṁ rāgao' ti pajānāsī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Yaṁ kho tvaṁ brāhmaṇa santaṁ vā ajjhattaṁ rāgaṁ||
'Atthi me ajjhattaṁ rāgao' ti pajānāsi,||
asantaṁ vā ajjhattaṁ rāgaṁ||
'N'atthi me ajjhattaṁ rāgao' ti pajānāsi:|| ||
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||
■
Taṁ kiṁ maññasi brāhmaṇa,||
santaṁ vā ajjhattaṁ dosaṁ:||
'Atthi me ajjhattaṁ doso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ dosaṁ||
"N'atthi me ajjhattaṁ doso' ti pajānāsī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Yaṁ kho tvaṁ brāhmaṇa santaṁ vā ajjhattaṁ dosaṁ||
'Atthi me ajjhattaṁ doso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ dosaṁ||
'N'atthi me ajjhattaṁ doso' ti pajānāsi:|| ||
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||
■
Taṁ kiṁ maññasi brāhmaṇa,||
santaṁ vā ajjhattaṁ mohaṁ:||
'Atthi me ajjhattaṁ moho' ti pajānāsi,||
asantaṁ vā ajjhattaṁ mohaṁ||
"N'atthi me ajjhattaṁ moho' ti pajānāsī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Yaṁ kho tvaṁ brāhmaṇa santaṁ vā ajjhattaṁ mohaṁ||
'Atthi me ajjhattaṁ moho' ti pajānāsi,||
asantaṁ vā ajjhattaṁ mohaṁ||
'N'atthi me ajjhattaṁ moho' ti pajānāsi:|| ||
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||
§
Taṁ kiṁ maññasi brāhmaṇa,||
santaṁ vā ajjhattaṁ kāya-sandosaṁ:||
'Atthi me ajjhattaṁ kāya-sandoso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ kāya-sandosaṁ||
"N'atthi me ajjhattaṁ kāya-sandoso' ti pajānāsī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Yaṁ kho tvaṁ brāhmaṇa santaṁ vā ajjhattaṁ lobha-dhammaṁ||
'Atthi me ajjhattaṁ kāya-sandoso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ kāya-sandosaṁ||
'N'atthi me ajjhattaṁ kāya-sandoso' ti pajānāsi:|| ||
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||
■
Taṁ kiṁ maññasi brāhmaṇa,||
santaṁ vā ajjhattaṁ vacī-sandosaṁ:||
'Atthi me ajjhattaṁ vacī-sandoso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ vacī-sandosaṁ||
"N'atthi me ajjhattaṁ vacī-sandoso' ti pajānāsī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Yaṁ kho tvaṁ brāhmaṇa santaṁ vā ajjhattaṁ lobha-dhammaṁ||
'Atthi me ajjhattaṁ vacī-sandoso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ vacī-sandosaṁ||
'N'atthi me ajjhattaṁ vacī-sandoso' ti pajānāsi:|| ||
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||
■
Taṁ kiṁ maññasi brāhmaṇa,||
santaṁ vā ajjhattaṁ mano-sandosaṁ:||
'Atthi me ajjhattaṁ mano-sandoso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ mano-sandosaṁ||
"N'atthi me ajjhattaṁ mano-sandoso' ti pajānāsī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Yaṁ kho tvaṁ brāhmaṇa santaṁ vā ajjhattaṁ lobha-dhammaṁ||
'Atthi me ajjhattaṁ mano-sandoso' ti pajānāsi,||
asantaṁ vā ajjhattaṁ mano-sandosaṁ||
'N'atthi me ajjhattaṁ mano-sandoso' ti pajānāsi:|| ||
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||
Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkajjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
"cakkhu-manto rūpāni dakkhinti, ti,||
evam'eva'hotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu Saṅghañ ca.|| ||
Upāsakaṁ maṁ bho Gotama Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan ti.|| ||