Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 49
Khema Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayen'āyasmā ca Khemo āyasmā ca Sumano Sāvattiyaṁ viha- [359] ranti Andhavanasmiṁ.|| ||
Atha kho āyasmā ca Khemo āyasmā ca Sumano yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho āyasmā Khemo Bhagavantaṁ etad avoca:|| ||
"Yo so bhante bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṁyojano samma-d-aññā vimutto,||
tassa na evaṁ hoti:|| ||
'Atthi me seyyo' ti vā||
'Atthi me sadiso' ti vā||
'Atthi me hīno' ti vā" ti.|| ||
Idam avocā yasmā Khemo samanuñño Satthā ahosi.|| ||
Atha kho āyasmā Khemo samanuñño me Satthāti uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
§
Atha kho āyasmā Sumano acira-pakkante āyasmante kheme Bhagavantaṁ etad avoca:|| ||
"Yo so bhante bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṁyojano samma-d-aññā-vimutto,||
tassa na evaṁ hoti:|| ||
"'N'atthi me seyyo' ti vā,||
'N'atthi me sadiso' ti vā,||
'N'atthi me hīno' ti vā" ti.|| ||
Idam avocā yasmā Sumano samanuñño Satthā ahosi.|| ||
Atha kho āyasmā Sumano samanuñño me Satthāti uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho Bhagavā acira-pakkante āyasmante ca kheme āyasmante ca sumane bhikkhū āmentasi:||
evaṁ kho bhikkhave kula-puttā aññaṁ vyākaronti,||
attho ca vutto,||
attā ca anupanīto.|| ||
Atha ca pana idh'ekacce mogha-purisā hasamānakā maññe aññaṁ vyākarontī ti.|| ||
Te pacchā vighātaṁ āpajjantī ti.|| ||
Na ussesu na omesu samatte nopanīyare||
Khīṇā sañjāti vusitaṁ Brahma-cariyaṁ caranti||
Saṇyojana-vippamuttā ti.|| ||