Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 51
Ānanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Sāvatthi nidānaṁ|| ||
Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca.|| ||
2. "Kittāvatā nu kho āvuso Sāriputta bhikkhu a-s-sutañ c'eva dhammaṁ suṇāti,||
sutā c'assa dhammā na sammosaṁ gacchanti,||
ye c'assa dhammā pubbe cetasā samphuṭṭha-pubbā,||
te ca samud'ācaranti,||
aviññātañ ca vijānātī" ti?|| ||
"Āyasmā kho Ānando bahū-s-suto,||
paṭibhātu āyasmantaṁ yeva Ānandan" ti.|| ||
"Tena h'āvuso Sāriputta suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||
"Evaṁ āvuso" ti kho āyasmā Sāriputto āyasmato Ānandassa paccassosi.|| ||
Āyasmā Ānando etad avoca:|| ||
3. "Idh'āvuso Sāriputta bhikkhu dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbūta-dhammaṁ vedallaṁ.|| ||
Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti.|| ||
Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ vāceti.|| ||
Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.|| ||
Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakkoti,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||
Yasmiṁ āvāse therā bhikkhu viharanti bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
tasmiṁ āvāse vassaṁ upeti.|| ||
Te kālena kālaṁ upasaṅkamitvā paripūcchati paripañhati:|| ||
'Idaṁ bhante kathaṁ||
imassa kvattho', ti?|| ||
Tassa te āyasmanto avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīkarenti.|| ||
Aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.|| ||
Ettāvatā kho [362] āvuso Sāriputta bhikkhu a-s-sutañ c'eva dhammaṁ suṇāti.|| ||
Sutā c'assa dhammā na sammosaṁ gacchanti.|| ||
Ye c'assa dhammā pubbe cetasā samphuṭṭha-pubbā,||
te ca samud'ācaranti,||
aviññātañ ca vijānātī" ti.|| ||
4. "Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāva su-bhāsitamidaṁ āyasmatā Ānandena.|| ||
Imehi ca mayaṁ chahi dhammehi samannāgataṁ āyasmantaṁ Ānandaṁ dhārema".|| ||
5. "Āyasmā hi Ānando dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhuta-dhammaṁ vedallaṁ.|| ||
Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti.|| ||
Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ vāceti.|| ||
Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.|| ||
Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||
Āyasmā Ānando yasmiṁ āvāse therā bhikkhū viharanti bahū-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
tasmiṁ āvāse vassaṁ upeti.|| ||
Te āyasmā Ānando, kālena kālaṁ upasaṅkamitvā paripūcchati paripañhati:|| ||
'Idaṁ bhante kathaṁ, imassa kvattho' ti?|| ||
Te āyasmato Ānandassa avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīṁ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodentī" ti.|| ||