Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 51

Ānanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[361]

[1][pts][than] Sāvatthi nidānaṁ|| ||

Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca.|| ||

2. "Kittāvatā nu kho āvuso Sāriputta bhikkhu a-s-sutañ c'eva dhammaṁ suṇāti,||
sutā c'assa dhammā na sammosaṁ gacchanti,||
ye c'assa dhammā pubbe cetasā samphuṭṭha-pubbā,||
te ca samud'ācaranti,||
aviññātañ ca vijānātī" ti?|| ||

"Āyasmā kho Ānando bahū-s-suto,||
paṭibhātu āyasmantaṁ yeva Ānandan" ti.|| ||

"Tena h'āvuso Sāriputta suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||

"Evaṁ āvuso" ti kho āyasmā Sāriputto āyasmato Ānandassa paccassosi.|| ||

Āyasmā Ānando etad avoca:|| ||

3. "Idh'āvuso Sāriputta bhikkhu dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbūta-dhammaṁ vedallaṁ.|| ||

Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti.|| ||

Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ vāceti.|| ||

Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.|| ||

Yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakkoti,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||

Yasmiṁ āvāse therā bhikkhu viharanti bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
tasmiṁ āvāse vassaṁ upeti.|| ||

Te kālena kālaṁ upasaṅkamitvā paripūcchati paripañhati:|| ||

'Idaṁ bhante kathaṁ||
imassa kvattho', ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīkarenti.|| ||

Aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.|| ||

Ettāvatā kho [362] āvuso Sāriputta bhikkhu a-s-sutañ c'eva dhammaṁ suṇāti.|| ||

Sutā c'assa dhammā na sammosaṁ gacchanti.|| ||

Ye c'assa dhammā pubbe cetasā samphuṭṭha-pubbā,||
te ca samud'ācaranti,||
aviññātañ ca vijānātī" ti.|| ||

4. "Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāva su-bhāsitamidaṁ āyasmatā Ānandena.|| ||

Imehi ca mayaṁ chahi dhammehi samannāgataṁ āyasmantaṁ Ānandaṁ dhārema".|| ||

5. "Āyasmā hi Ānando dhammaṁ pariyāpuṇāti:||
suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ iti-vuttakaṁ jātakaṁ abbhuta-dhammaṁ vedallaṁ.|| ||

Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti.|| ||

Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ vāceti.|| ||

Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti.|| ||

Āyasmā Ānando yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||

Āyasmā Ānando yasmiṁ āvāse therā bhikkhū viharanti bahū-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
tasmiṁ āvāse vassaṁ upeti.|| ||

Te āyasmā Ānando, kālena kālaṁ upasaṅkamitvā paripūcchati paripañhati:|| ||

'Idaṁ bhante kathaṁ, imassa kvattho' ti?|| ||

Te āyasmato Ānandassa avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīṁ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement