Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 52

Khattiya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[362]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Jāṇussoṇī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Jāṇussoṇī brāhmaṇo Bhagavantaṁ etad avoca:|| ||

[363] 2. "Khattiyā bho Gotama||
kim adippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||

"Khattiyā kho brāhmaṇa||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
bal-ā-dhiṭṭhānā,||
paṭh'avibhinivesā,||
issariya-pariyosānā" ti.|| ||

"Brāhmaṇā pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||

"Brāhmaṇā kho brāhmaṇa||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
mant-ā-dhiṭṭhānā,||
yaññ-ā-bhinivesā,||
Brahma-loka-pariyosānā" ti.|| ||

"Gahapatikā pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||

"Gahapatikā kho brāhmana||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
sipp-ā-dhiṭṭhānā,||
kammant-ā-bhinivesā,||
niṭṭhita-kammanta-pariyosānā" ti.|| ||

"Itthi pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||

"Itthi kho brāhmaṇa||
puris-ā-dhippāyā,||
alaṅkār'ūpavicārā,||
putt-ā-dhiṭṭhānā,||
asapattī'bhinivesā,||
issariya-pariyosānā" ti.|| ||

"Corā pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||

"Corā kho brāhmaṇa||
ādān-ā-dhippāyā,||
gahan'ūpavicārā,||
saṭh-ā-dhiṭṭhānā,||
andhakār-ā-bhinivesā,||
adassana-pariyosānā" ti.|| ||

"Samaṇā pana ho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||

"Samaṇā kho brāhmaṇa||
khanti-soracc-ā-dhippāyā,||
paññ'ūpavicārā,||
sīl-ā-dhiṭṭhānā,||
ākiñcaññ-ā-bhinivesā,||
Nibbāna-pariyosānā" ti.|| ||

3. "Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||

Khattiyānam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||

"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||

Brāhmaṇānam pi bhavaṁ Gotamo jānāni||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||

"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||

Gahapatikānam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||

"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||

Itthīnam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||

"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||

Corānam pi bhavaṁ Gotamo [364] jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||

"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||

Samaṇānam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||

Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpānidakkhinti' ti.|| ||

Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu Saṅghañca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement