Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 52
Khattiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Jāṇussoṇī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Jāṇussoṇī brāhmaṇo Bhagavantaṁ etad avoca:|| ||
[363] 2. "Khattiyā bho Gotama||
kim adippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||
"Khattiyā kho brāhmaṇa||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
bal-ā-dhiṭṭhānā,||
paṭh'avibhinivesā,||
issariya-pariyosānā" ti.|| ||
"Brāhmaṇā pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||
"Brāhmaṇā kho brāhmaṇa||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
mant-ā-dhiṭṭhānā,||
yaññ-ā-bhinivesā,||
Brahma-loka-pariyosānā" ti.|| ||
"Gahapatikā pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||
"Gahapatikā kho brāhmana||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
sipp-ā-dhiṭṭhānā,||
kammant-ā-bhinivesā,||
niṭṭhita-kammanta-pariyosānā" ti.|| ||
"Itthi pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||
"Itthi kho brāhmaṇa||
puris-ā-dhippāyā,||
alaṅkār'ūpavicārā,||
putt-ā-dhiṭṭhānā,||
asapattī'bhinivesā,||
issariya-pariyosānā" ti.|| ||
"Corā pana bho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||
"Corā kho brāhmaṇa||
ādān-ā-dhippāyā,||
gahan'ūpavicārā,||
saṭh-ā-dhiṭṭhānā,||
andhakār-ā-bhinivesā,||
adassana-pariyosānā" ti.|| ||
"Samaṇā pana ho Gotama||
kim adhippāyā,||
kiṁ upavicārā,||
kiṁ adhiṭṭhānā,||
kiṁ abhinivesā,||
kiṁ pariyosānā" ti?|| ||
"Samaṇā kho brāhmaṇa||
khanti-soracc-ā-dhippāyā,||
paññ'ūpavicārā,||
sīl-ā-dhiṭṭhānā,||
ākiñcaññ-ā-bhinivesā,||
Nibbāna-pariyosānā" ti.|| ||
3. "Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||
Khattiyānam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||
Brāhmaṇānam pi bhavaṁ Gotamo jānāni||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||
Gahapatikānam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||
Itthīnam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||
Corānam pi bhavaṁ Gotamo [364] jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama.|| ||
Samaṇānam pi bhavaṁ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpānidakkhinti' ti.|| ||
Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu Saṅghañca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||