Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 53

Appamāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[364]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro brahmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Atthi nu kho bho Gotama eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko" ti?|| ||

"Atthi kho brāhmaṇa, eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ||
yo ca attho samparāyiko" ti.|| ||

Katamo pana bho Gotama eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ||
yo ca attho samparāyiko" ti?|| ||

3. Appamādo kho brāhmaṇa, eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchanti,||
hatthi-padaṁ tesaṁ aggam akkhāyati,||
yad idaṁ mahattena.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
kūṭā-gārassa yā kāci gopānasiyo,||
sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||

Evam eva kho [365] brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
babbajalāyako babbajaṁ lāyitvā agge gahetvā odhunāti,||
nidadhunāti,||
nicchādeti.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
amba-piṇḍiyā vaṇṭa-c-chinnāya yāni kānici ambāni vaṇṭ'ūpanibandhanāni,||
sabbāni tāni tadan-vayāni bhavanti.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
ye keci kuḍḍa-rājāno,||
sabbe te rañño cakka-vattissa anuyuttā bhavanti,||
rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
yā kāci tāraka-rūpānaṁ pabhā,||
sabbā tā candassa pabhāya kalaṁ nāgghanti soḷasiṁ,||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||

Ayaṁ kho brāhamaṇa, eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo cattho samparāyiko" ti.|| ||

Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama||
nikkajjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhūmanto rūpānidakkhn ti.|| ||

Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement