Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 53
Appamāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro brahmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Atthi nu kho bho Gotama eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko" ti?|| ||
"Atthi kho brāhmaṇa, eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ||
yo ca attho samparāyiko" ti.|| ||
Katamo pana bho Gotama eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ||
yo ca attho samparāyiko" ti?|| ||
3. Appamādo kho brāhmaṇa, eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṁ||
yo ca attho samparāyiko.|| ||
■
Seyyathā pi brāhmaṇa,||
yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchanti,||
hatthi-padaṁ tesaṁ aggam akkhāyati,||
yad idaṁ mahattena.|| ||
Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||
■
Seyyathā pi brāhmaṇa,||
kūṭā-gārassa yā kāci gopānasiyo,||
sabbā tā kūṭa-ṇ-gamā kūṭa-ninnā kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||
Evam eva kho [365] brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||
■
Seyyathā pi brāhmaṇa,||
babbajalāyako babbajaṁ lāyitvā agge gahetvā odhunāti,||
nidadhunāti,||
nicchādeti.|| ||
Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||
■
Seyyathā pi brāhmaṇa,||
amba-piṇḍiyā vaṇṭa-c-chinnāya yāni kānici ambāni vaṇṭ'ūpanibandhanāni,||
sabbāni tāni tadan-vayāni bhavanti.|| ||
Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||
■
Seyyathā pi brāhmaṇa,||
ye keci kuḍḍa-rājāno,||
sabbe te rañño cakka-vattissa anuyuttā bhavanti,||
rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||
Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||
■
Seyyathā pi brāhmaṇa,||
yā kāci tāraka-rūpānaṁ pabhā,||
sabbā tā candassa pabhāya kalaṁ nāgghanti soḷasiṁ,||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo ca attho samparāyiko.|| ||
Ayaṁ kho brāhamaṇa, eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṁ,||
yo cattho samparāyiko" ti.|| ||
Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama||
nikkajjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhūmanto rūpānidakkhn ti.|| ||
Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||