Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 55

Soṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[374]

[1][pts][than] Evam me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tena kho pana samayen'āyasmā Soṇo Rājagahe viharati Sītavanasmiṁ.|| ||

Atha kho āyasmato Soṇassa raho-gatassa patisallīnassa||
evaṁ cetaso parivitakko udapādi:|| ||

"Ye kho keci Bhagavato sāvakā āraddha-viriyā viharanti,||
ahaṁ tesaṁ aññataro.|| ||

Atha ca pana me na anupādāya āsavehi cittaṁ vimuccati,||
saṁvijjanti kho pana me kule bhogā,||
sakkā bhoge ca bhuñjituṁ puññāni ca kātuṁ.|| ||

Yan nūn-ā-haṁ sikkhaṁ paccakkhāya hīnā-yāvattitvā bhoge ca bhuñjeyyaṁ,||
puññāni ca kareyyan" ti.|| ||

Atha kho Bhagavā āyasmato Soṇassa cetasā ceto-parivitakkam aññāya,||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva kho Gijjhakūṭe pabbate antara-hito Sītavane āyasmato Soṇassa sammukhe pātu-r-ahosi.|| ||

Nisidi Bhagavā paññatte āsane,||
āyasmā pi kho Soṇo Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Soṇaṁ Bhagavā etad avoca:|| ||

[375] "Nanū te Soṇa,||
raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

"Ye kho keci Bhagavato sāvakā āraddha-viriyā viharanti,||
ahaṁ tesaṁ aññataro.|| ||

Atha ca pana me na anupādāya āsavehi cittaṁ vimuccati,||
saṁvijjanti kho pana me kule bhogā,||
sakkā bhoge ca bhuñjituṁ puññāni ca kātuṁ.|| ||

Yan nūn-ā-haṁ sikkhaṁ paccakkhāya hīnā-yāvattitvā bhoge ca bhuñjeyyaṁ,||
puññāni ca kareyyan" ti.|| ||

"Evaṁ bhante" ti.|| ||

"Taṁ kiṁ maññasi, Soṇa||
kusalo tvaṁ pubbe agārika-bhuto vīṇāya tanti-s-sare" ti?|| ||

"Evaṁ bhante."|| ||

"Taṁ kiṁ maññesi Soṇa||
yadā te vīṇāya tantiyo accāyatā honti,||
api nu te vīṇā tasmiṁ samaye saravatī vā hoti,||
kammaññā vā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Soṇa||
yadā te vīṇāya tantiyo ati-sithilā honti,||
api nu te vīṇā tasmiṁ samaye saravati vā hoti,||
kammaññā vā" ti?|| ||

"No h'etaṁ bhante."|| ||

Yadā pana te Soṇa vīṇāya tantiyo na accāyatā honti na ati-sithilā,||
same guṇe pati-ṭ-ṭhitā,||
api nu te vīṇā tasmiṁ samaye saravatī vā hoti kammaññā vā" ti?|| ||

"Evaṁ bhante."|| ||

"Evam eva kho Soṇa accāraddhaṁ-viriyaṁ uddhaccāya saṁvaṭṭati,||
ati-līnaṁ viriyaṁ kosajjāya saṁvaṭṭa" ti.|| ||

"Tasmātiha tvaṁ Soṇa,||
viriya-samataṁ adhiṭṭhaha,||
indriyānañ ca samataṁ paṭivijjha,||
tattha ca nimittaṁ gaṇhāhī" ti.|| ||

"Evaṁ bhante" tī kho āyasmā Soṇo Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmantaṁ Soṇaṁ iminā ovādena ovaditvā,||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva kho Sītavane antara-hito Gijjhakūṭe pabbate pātu-r-ahosi.|| ||

 

§

 

[376] 2. Atha kho āyasmā Soṇo aparena samayena viriya-samataṁ adhiṭṭhi indriyānañ ca samataṁ paṭivijjhi||
tattha ca nimittaṁ aggahesi.|| ||

Atha kho āyasmā Soṇo eko vūpakaṭṭho,||
appamatto,||
ātāpi,||
pahit'atto,||
viharanto,||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Soṇo arahataṁ ahosi.|| ||

 

§

 

Atha kho āyasmato Soṇassa Arahatta-p-pattassa etad ahosi:|| ||

"Yan nūn-ā-haṁ yena Bhagavā ten'upasaṅkameyyaṁ,||
upasaṅkamitvā Bhagavato santike aññaṁ vyākareyyan" ti.|| ||

Atha kho āyasmā Soṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādevā eka-m-antaṁ nisidi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Soṇo Bhagavantaṁ etad avoca:|| ||

3. Yo so bhante bhikkhū arahaṁ khīṇ'āsavo,||
vusitavā,||
kata-karaṇīyo,||
ohita-bhāro,||
anuppatta-sadattho,||
pari-k-khīṇa-bhava-saṁyojano,||
samma-d-aññā-vimutto,||
so cha-ṭ-ṭhānāni adhimutto hoti:|| ||

Nekkhamm-ā-dhimutto hoti.|| ||

Pavivek-ā-dhimutto hoti.|| ||

Avyāpajjh-ā-dhimutto hoti.|| ||

Taṇha-k-khay-ā-dhimutto hoti.|| ||

Upādāna-k-khay-ā-dhimutto hoti.|| ||

Asa-m-moh-ā-dhimutto hoti.|| ||

 

§

 

4. "Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Kevalaṁ saddhā-mattakaṁ nūna ayam āyasmā nissāya nekkhamm-ā-dhimutto' ti.|| ||

Na kho pan'etaṁ bhante evaṁ daṭṭhabbaṁ.|| ||

Khīṇ'āsavo bhante bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṁ attano asamanupassanto katassa vā paticayaṁ,||
khayā rāgassa vita-rāgattā nekkhamm-ā-dhimutto hoti||
khayā dosassa vīta-dosattā nekkhamm-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā nekkhamm-ā-dhimutto hoti.|| ||

[377] 5. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Lābha-sakkāra-silokaṁ nūna ayam āyasmā nikāmaya-māno pavivek-ā-dhimutto' ti.|| ||

Na kho pan'etaṁ bhante,||
evaṁ daṭṭhabbaṁ.|| ||

Khīṇ'āsavo bhante, bhikkhu vusitavā,||
kata-karaṇīyo karaṇīyaṁ attano asamanupassanto katassa vā paticayaṁ,||
khayā rāgassa vīta-rāgattā pavivek-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā pavivek-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā pavivek-ā-dhimutto hoti.|| ||

6. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṁ nūna ayam āyasmā sārato paccāga-c-chanto avyāpajjh-ā-dhimutto' ti.|| ||

Na kho pan'etaṁ bhante,||
evaṁ daṭṭhabbaṁ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṁ attano asamanupassanto katassa vā paticayaṁ,||
khayā rāgassa vīta-rāgattā avyāpajjh-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā avyāpajjh-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā avyāpajjh-ā-dhimutto hoti.|| ||

7. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṁ nūna ayam āyasmā sārato paccāga-c-chanto taṇha-k-khay-ā-dhimutto' ti.|| ||

Na kho pan'etaṁ bhante,||
evaṁ daṭṭhabbaṁ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṁ attano asamanupassanto katassa vā paticayaṁ,||
khayā rāgassa vīta-rāgattā taṇha-k-khay-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā taṇha-k-khay-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā taṇha-k-khay-ā-dhimutto hoti.|| ||

8. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṁ nūna ayam āyasmā sārato paccāga-c-chanto upādāna-k-khay-ā-dhimutto' ti.|| ||

Na kho pan'etaṁ bhante,||
evaṁ daṭṭhabbaṁ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṁ attano asamanupassanto katassa vā paticayaṁ,||
khayā rāgassa vīta-rāgattā upādāna-k-khay-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā upādāna-k-khay-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā upādāna-k-khay-ā-dhimutto hoti.|| ||

9. Siyā kho pana bhante,||
idh'ekaccassa āyasmato evam assa:|| ||

'Sīl'abbata-parāmāsaṁ nūna ayam āyasmā sārato paccāga-c-chanto asa-m-moh-ā-dhimutto' ti.|| ||

Na kho pan'etaṁ bhante,||
evaṁ daṭṭhabbaṁ.|| ||

Khīṇ'āsavo bhante, bhikkhū vusitavā,||
kata-karaṇīyo karaṇīyaṁ attano asamanupassanto katassa vā paticayaṁ,||
khayā rāgassa vīta-rāgattā asa-m-moh-ā-dhimutto hoti,||
khayā dosassa vīta-dosattā asa-m-moh-ā-dhimutto hoti,||
khayā mohassa vīta-mohattā asa-m-moh-ā-dhimutto hoti.|| ||

 

§

 

10. Evaṁ sammā-vimutta-cittassa, bhante,||
bhikkhuno bhūsā ce pi cakkhu-viññeyyā rūpā cakkhussa āpātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti,||
amissikatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānu- [378] passati.|| ||

Bhūsā ce pi sota-viññeyyā saddā sotassa āpātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti,||
amis-sikatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Ghāna-viññeyyā gandhā ghānassa āpātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti,||
amissīkatamev'assa cittaṁ hoti,||
ṭhitaṁ āneṅgappattaṁ,||
vayañ c'assānupassati.|| ||

Jivhā-viññeyyā rasā jīvhāya āpātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti,||
amis-sikatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Kāya-viññeyyā phoṭṭhabbā kāyassa āpātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti,||
amissīkatamev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Manoviññeyyā dhammā manassa āpātham āga-c-chanti, nev'assa cittaṁ pariyādiyanti,||
amis-sikatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

11. Seyyathā pi bhante selo pabbato acchiddo asusiro eka-ghano.|| ||

Atha purattimāya ce pi disāya āgaccheyya bhūsā vāta-vuṭṭhi,||
n'eva naṁ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Atha pacchi-māya ce pi disāya āgaccheyya bhūsā vāta-vuṭṭhi,||
n'eva naṁ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Atha uttarāya ce pi disāya āgaccheyya bhūsā vātavuṭṭha,||
n'eva taṁ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Atha dakkhiṇāya ce pi disāya āgacchayya bhūsā vāta-vuṭṭhi,||
n'eva taṁ saṅkampeyya,||
na sampakampeyya,||
na sampavedheyya.|| ||

Evam eva kho bhante,||
evaṁ sammā-vimutta-cittassa bhikkhuno||
bhūsā ce pi cakkhu-viññeyyā rūpā cakkhussa apātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhūsā ce pi sota-viññeyyā saddā sotassa apātham āga-c-chanti,||
nev'assa citataṁ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhusā ce pi ghāna viññeyyā gandhā ghānassa apātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhūsā ce pi jivhā-viññeyyā rasā jivhassa apātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati.|| ||

Bhūsā ce pi kāya-viññeyyā poṭṭhabbā kāyassa apātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayañ c'assānupassati ti.|| ||

Bhūsā ce pi mano-viññeyyā dhammā manassa āpātham āga-c-chanti,||
nev'assa cittaṁ pariyādiyanti.|| ||

Amissīkatam ev'assa cittaṁ hoti,||
ṭhitaṁ āneñja-p-pattaṁ,||
vayaṁ vayañ c'assānupassati.|| ||

 


 

Nekkhammaṁ adhimuttassa pavivekañ ca cetaso||
Avyāpajjh-ā-dhimuttassa upādāna-k-khayassa ca.|| ||

Taṇha-k-khay-ā-dhimuttassa asa-m-mohañ ca cetaso||
Disvā āyatan'uppādaṁ sammā-cittaṁ vimuccati.|| ||

Tassa sammā-vimuttassa santa-cittassa bhikkhuno||
Katassa paticayo n'atthi karaṇīyaṁ na vijjati.|| ||

[379] Selo yathā eka-ghano vātena na samīrati||
Evaṁ rūpā rasā saddā gandhā phassā ca kevalā.|| ||

Iṭṭhā dhammā aniṭṭhā ca na p-pavedhenti tādino.||
Ṭhitaṁ cittaṁ vippavimuttaṁ, vayaṁ c'assānupassatī, ti.

 


Contact:
E-mail
Copyright Statement