Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 56

Phagguṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[379]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

2. Tena kho pana samayen'āyasmā Phagguṇo ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā bhavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Āyasmā bhante Phagguṇo ābādhiko dukkhito bāḷha-gilāno,||
sādhū bhante Bhagavā yen'āyasmā Phagguṇo ten'upasaṅkamatu anukampaṁ upādāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yen'āyasmā Phagguṇo ten'upasaṅkami.|| ||

Addasā kho āyasmā Phagguṇo Bhagavantaṁ dūrato va āga-c-chantaṁ,||
disvāna mañcake samañco pi.|| ||

Atha kho Bhagavā āyasmantaṁ Phagguṇaṁ etad avoca:|| ||

"Alaṁ Phagguṇa,||
mā tvaṁ mañcake samañco pi.|| ||

San'imāni āsanāni pure paññattāni,||
tatth-ā-haṁ nisidissāmi" ti.|| ||

Nisidi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṁ Phagguṇaṁ etad avoca:|| ||

"Kacci te Phagguṇa khamanīyaṁ,||
kacci yāpanīyaṁ,||
kacci dukkhā vedanā paṭi-k-kamanti,||
no abhi-k-kamanti,||
paṭikkamosānaṁ paññāyati,||
no abhi-k-kamo" ti?|| ||

"Na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamantī,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante,||
balavā puriso tiṇhena sikharena muddhānaṁ abhimattheyya,||
evam eva kho me bhante,||
adhimattā vātā mud- [380] dhānaṁ hananti,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante||
balavā puriso daḷhena varatta-bandhena sīse sīsa-veṭhanaṁ dadeyya,||
evam eva kho me bhante,||
adhimattā sīse sīsa vdenā,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante,||
dakkho go-ghātako vā go-ghātak'antevāsi vā tiṇhena govikantanena kucchiṁ parikanteyya,||
evam eva kho me bhante,||
adhimattā vātā kucchiṁ parikantanti,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||

Seyyathā pi bhante,||
dvi balavanto purisā dubbalataraṁ purisaṁ nānā-bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṁ paritāpeyyuṁ,||
evam eva kho me bhante,||
adhimatto kāyasmiṁ ḍāho,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo" ti.|| ||

Atha kho Bhagavā āyasmantaṁ Phagguṇaṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmi.|| ||

2. Atha kho āyasmā Phagguṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||

Tamhi c'assa samaye maraṇa-kāle indriyāni vippasidiṁsu.|| ||

Atha kho āyasmā Ānando yena [381] Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Āyasmā bhante Phagguṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||

Tamhi c'assa samaye maraṇa-kāle indriyāni vippasidiṁsū" ti.|| ||

"Kiṁ h'Ānanda Phagguṇassa bhikkhuno indriyāni nappasīdissanti?|| ||

Phagguṇassa Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ avimuttaṁ ahosi.|| ||

Tassa taṁ Dhamma-desanaṁ sutvā pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuttaṁ.|| ||

 


 

Cha yime Ānanda ānisaṁsā kālena Dhamma-savaṇe,||
kālena atth'upapari-k-khāya.|| ||

Katame cha?|| ||

3. Idh'Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ avimuttaṁ hoti.|| ||

So tamhi samaye maraṇa-kāle labhati Tathāgataṁ dassanāya.|| ||

Tassa Tathāgato dhammaṁ deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||

Tassa taṁ Dhamma-desanaṁ sutvā pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuccati.|| ||

Ayaṁ Ānanda paṭhamo ānisaṁso kālena Dhamma-savaṇe.|| ||

4. Puna ca paraṁ Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ avimuttaṁ hoti.|| ||

So tamhi saye maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
api ca kho Tathāgata-sāvakaṁ labhati dassanāya.|| ||

Tassa Tathāgata-sāvako dhammaṁ deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||

Tassa taṁ dhammadenaṁ sutvā pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuccati.|| ||

Ayaṁ Ānanda dutiyo ānisaṁso kālena Dhamma-savaṇe.|| ||

5. Puna ca paraṁ Ānanda bhikkhuno pañcahi oram- [382] hāgiyehi saṁyojanehi cittaṁ avimuttaṁ hoti.|| ||

So tamhi samaye maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
na pi Tathāgata-sāvakaṁ labhati dassanāya,||
api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||

Tassa yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakkayato||
anuvicārayato||
manas-ā-nupekkhato||
pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuccati.|| ||

Ayaṁ Ānanda tatiyo ānisaṁso kālena Dhamma-savaṇe kālena atth'ūpapari-k-khāya.|| ||

6. Idh'Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuttaṁ hoti,||
anuttare ca kho upadhi-saṅkhaye cittaṁ avimuttaṁ hoti.|| ||

So tamhi samaye maraṇa-kāle labhati Tathāgataṁ dassanāya.|| ||

Tassa Tathāgato dhamma deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||

Tassa taṁ Dhamma-desanaṁ sutvā anuttare kho upadhi-saṅkhaye cittaṁ vimuccati.|| ||

Ayaṁ Ānanda catuttho ānisaṁso kālena Dhamma-savaṇe.|| ||

7. Puna ca paraṁ Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuttaṁ hoti||
anuttare ca kho upadhi-saṅkhaye cittaṁ avimuttaṁ hoti.|| ||

So tamhi samayehi maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
api ca kho Tathāgata-sāvakaṁ labhati dassanāya.|| ||

Tassa Tathāgata sāvako dhammaṁ deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||

Tassa taṁ Dhamma-desanaṁ sutvā anuttare upadhi-saṅkhaye cittaṁ vimuccati.|| ||

Ayaṁ Ānanda pañcamo ānisaṁso kālena Dhamma-savaṇe.|| ||

8. Puna ca paraṁ Ānanda bhikkhuno pañcahi oramhāgiyehi sayojanehi cittaṁ vimuttaṁ hoti,||
anut- [383] tare ca kho upadhi-saṅkhaye cittaṁ avimuttaṁ hoti.|| ||

So tamhi samaye maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
na pi Tathāgata-sāvakaṁ labhati dassanāya,||
api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā||
anuvitakketi||
anuvicāreti||
manas-ā-nupekkhati.|| ||

Tassa yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā||
anuvitakkayato||
anuvicārayato||
manas-ā-nupekkhato||
anuttare upadhi-saṅkhaye cittaṁ vimuccatī.|| ||

Ayaṁ Ānanda chaṭṭo ānisaṁso kālena Dhamma-savaṇe kālena atth'upapari-k-khāya.|| ||

Ime kho Ānanda cha ānisaṁsā kālena Dhamma-savaṇe kālena atth'upapari-k-khāyā" ti.

 


Contact:
E-mail
Copyright Statement