Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga
Sutta 56
Phagguṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Tena kho pana samayen'āyasmā Phagguṇo ābādhiko hoti dukkhito bāḷha-gilāno.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā bhavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Āyasmā bhante Phagguṇo ābādhiko dukkhito bāḷha-gilāno,||
sādhū bhante Bhagavā yen'āyasmā Phagguṇo ten'upasaṅkamatu anukampaṁ upādāyā" ti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yen'āyasmā Phagguṇo ten'upasaṅkami.|| ||
Addasā kho āyasmā Phagguṇo Bhagavantaṁ dūrato va āga-c-chantaṁ,||
disvāna mañcake samañco pi.|| ||
Atha kho Bhagavā āyasmantaṁ Phagguṇaṁ etad avoca:|| ||
"Alaṁ Phagguṇa,||
mā tvaṁ mañcake samañco pi.|| ||
San'imāni āsanāni pure paññattāni,||
tatth-ā-haṁ nisidissāmi" ti.|| ||
Nisidi Bhagavā paññatte āsane.|| ||
Nisajja kho Bhagavā āyasmantaṁ Phagguṇaṁ etad avoca:|| ||
"Kacci te Phagguṇa khamanīyaṁ,||
kacci yāpanīyaṁ,||
kacci dukkhā vedanā paṭi-k-kamanti,||
no abhi-k-kamanti,||
paṭikkamosānaṁ paññāyati,||
no abhi-k-kamo" ti?|| ||
"Na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamantī,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||
Seyyathā pi bhante,||
balavā puriso tiṇhena sikharena muddhānaṁ abhimattheyya,||
evam eva kho me bhante,||
adhimattā vātā mud- [380] dhānaṁ hananti,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||
Seyyathā pi bhante||
balavā puriso daḷhena varatta-bandhena sīse sīsa-veṭhanaṁ dadeyya,||
evam eva kho me bhante,||
adhimattā sīse sīsa vdenā,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||
Seyyathā pi bhante,||
dakkho go-ghātako vā go-ghātak'antevāsi vā tiṇhena govikantanena kucchiṁ parikanteyya,||
evam eva kho me bhante,||
adhimattā vātā kucchiṁ parikantanti,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo.|| ||
Seyyathā pi bhante,||
dvi balavanto purisā dubbalataraṁ purisaṁ nānā-bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṁ paritāpeyyuṁ,||
evam eva kho me bhante,||
adhimatto kāyasmiṁ ḍāho,||
na me bhante khamanīyaṁ,||
na yāpanīyaṁ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṁ paññāyati,||
no paṭikkamo" ti.|| ||
Atha kho Bhagavā āyasmantaṁ Phagguṇaṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmi.|| ||
2. Atha kho āyasmā Phagguṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||
Tamhi c'assa samaye maraṇa-kāle indriyāni vippasidiṁsu.|| ||
Atha kho āyasmā Ānando yena [381] Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Āyasmā bhante Phagguṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||
Tamhi c'assa samaye maraṇa-kāle indriyāni vippasidiṁsū" ti.|| ||
"Kiṁ h'Ānanda Phagguṇassa bhikkhuno indriyāni nappasīdissanti?|| ||
Phagguṇassa Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ avimuttaṁ ahosi.|| ||
Tassa taṁ Dhamma-desanaṁ sutvā pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuttaṁ.|| ||
Cha yime Ānanda ānisaṁsā kālena Dhamma-savaṇe,||
kālena atth'upapari-k-khāya.|| ||
Katame cha?|| ||
3. Idh'Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ avimuttaṁ hoti.|| ||
So tamhi samaye maraṇa-kāle labhati Tathāgataṁ dassanāya.|| ||
Tassa Tathāgato dhammaṁ deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||
Tassa taṁ Dhamma-desanaṁ sutvā pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuccati.|| ||
Ayaṁ Ānanda paṭhamo ānisaṁso kālena Dhamma-savaṇe.|| ||
■
4. Puna ca paraṁ Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ avimuttaṁ hoti.|| ||
So tamhi saye maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
api ca kho Tathāgata-sāvakaṁ labhati dassanāya.|| ||
Tassa Tathāgata-sāvako dhammaṁ deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||
Tassa taṁ dhammadenaṁ sutvā pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuccati.|| ||
Ayaṁ Ānanda dutiyo ānisaṁso kālena Dhamma-savaṇe.|| ||
■
5. Puna ca paraṁ Ānanda bhikkhuno pañcahi oram- [382] hāgiyehi saṁyojanehi cittaṁ avimuttaṁ hoti.|| ||
So tamhi samaye maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
na pi Tathāgata-sāvakaṁ labhati dassanāya,||
api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi,||
anuvicāreti,||
manas-ā-nupekkhati.|| ||
Tassa yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakkayato||
anuvicārayato||
manas-ā-nupekkhato||
pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuccati.|| ||
Ayaṁ Ānanda tatiyo ānisaṁso kālena Dhamma-savaṇe kālena atth'ūpapari-k-khāya.|| ||
■
6. Idh'Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuttaṁ hoti,||
anuttare ca kho upadhi-saṅkhaye cittaṁ avimuttaṁ hoti.|| ||
So tamhi samaye maraṇa-kāle labhati Tathāgataṁ dassanāya.|| ||
Tassa Tathāgato dhamma deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||
Tassa taṁ Dhamma-desanaṁ sutvā anuttare kho upadhi-saṅkhaye cittaṁ vimuccati.|| ||
Ayaṁ Ānanda catuttho ānisaṁso kālena Dhamma-savaṇe.|| ||
■
7. Puna ca paraṁ Ānanda bhikkhuno pañcahi oramhāgiyehi saṁyojanehi cittaṁ vimuttaṁ hoti||
anuttare ca kho upadhi-saṅkhaye cittaṁ avimuttaṁ hoti.|| ||
So tamhi samayehi maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
api ca kho Tathāgata-sāvakaṁ labhati dassanāya.|| ||
Tassa Tathāgata sāvako dhammaṁ deseti:||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ pakāseti.|| ||
Tassa taṁ Dhamma-desanaṁ sutvā anuttare upadhi-saṅkhaye cittaṁ vimuccati.|| ||
Ayaṁ Ānanda pañcamo ānisaṁso kālena Dhamma-savaṇe.|| ||
■
8. Puna ca paraṁ Ānanda bhikkhuno pañcahi oramhāgiyehi sayojanehi cittaṁ vimuttaṁ hoti,||
anut- [383] tare ca kho upadhi-saṅkhaye cittaṁ avimuttaṁ hoti.|| ||
So tamhi samaye maraṇa-kāle na h'eva kho labhati Tathāgataṁ dassanāya,||
na pi Tathāgata-sāvakaṁ labhati dassanāya,||
api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā||
anuvitakketi||
anuvicāreti||
manas-ā-nupekkhati.|| ||
Tassa yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā||
anuvitakkayato||
anuvicārayato||
manas-ā-nupekkhato||
anuttare upadhi-saṅkhaye cittaṁ vimuccatī.|| ||
Ayaṁ Ānanda chaṭṭo ānisaṁso kālena Dhamma-savaṇe kālena atth'upapari-k-khāya.|| ||
Ime kho Ānanda cha ānisaṁsā kālena Dhamma-savaṇe kālena atth'upapari-k-khāyā" ti.