Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 58

Āsava Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katamehi chahī?|| ||

3. Idha, bhikkhave, bhikkhūno ye āsavā saṁvarā pahātabbā,||
te āsavā saṁvarena pahīnā honti.|| ||

Ye āsavā paṭisevanā pahātabbā,||
te āsavā paṭisevanāya pahīnā honti.|| ||

Ye āsavā adhivāsanā pahātabbā,||
te āsavā adhivāsanāya pahīnā honti.|| ||

Ye āsavā parivajjanā pahātabbā,||
te āsavā parivajjanāya pahīnā honti.|| ||

Ye āsavā vinodanā pahātabbā,||
te āsavā vinodanāya pahīnā honti.|| ||

Ye āsavā bhāvanā pahātabbā,||
te āsavā bhāvanāya pahīnā honti.|| ||

 

§

 

3. Katame ca bhikkhave āsavā saṁvarā pahātabbā,||
ye saṁvarena pahīnā honti?|| ||

Idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhū'ndriya-saṁvara-saṁvuto viharati.|| ||

Yaṁ hi'ssa bhikkhave cakkhū'ndriya-saṁvaraṁ-asaṁvutassa viharato||
uppajjeyyuṁ [388] āsavā vighāta-pariḷāhā,||
cakkhū'ndriya-saṁvara-saṁvutassa viharato||
evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkhā yoniso sot'indriya-saṁvara-saṁvuto viharati.|| ||

Yaṁ hi'ssa bhikkhave sot'indriya-saṁvaraṁ-asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā||
sot'indriya-saṁvara-saṁvutassa viharato||
evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkā yoniso ghān'indriya-saṁvara-saṁvuto viharati.|| ||

Yaṁ hi'ssa bhikkhave ghān'indriya-saṁvaraṁ-asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
ghān'indriya-saṁvara-saṁvutassa viharato||
evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkā yoniso jivah'indriya-saṁvara-saṁvuto viharati.|| ||

Yaṁ hi'ssa bhikkhave jivah'indriya-saṁvaraṁ-asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
jivah'indriya-saṁvara-saṁvutassa viharato||
evaṁsa te āsavā vighāta-pariḷāhā na honti.

Paṭisaṅkhā yoniso kāy'indriya-saṁvara-saṁvuto viharati.|| ||

Yaṁ hi'ssa bhikkhave kāy'indriya-saṁvara-asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
kāy'indriya-saṁvara-saṁvutassa viharato||
evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṅkhā yoniso man'inadriya-saṁvara-saṁvuto viharati.|| ||

Yaṁ hi'ssa bhikkhave man'indriya-saṁvara-asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
man'indriya-saṁvara-saṁvutassa viharato||
evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṁ hi'ssa bhikkhave saṁvaraṁ-asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
saṁvaraṁ-saṁvutassa viharato||
evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā saṁvarā pahātabbā||
ye saṁvarena pahīnā honti.|| ||

 

§

 

4. Katame ca bhikkhave āsavā paṭisevanā pahātabbā,||
ye paṭisevanāya pahīnā honti?|| ||

Idha bhikkhave bhikkhū||
paṭisaṅkhā yoniso cīvaraṁ paṭisevati yāva-d-eva sītassa paṭighātāya,||
uṇhassa paṭighātāya,||
ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ paṭighātāya,||
yāva-d-eva hiri-kopina-paṭicchā-danatthaṁ.|| ||

Paṭisaṅkhā yoniso piṇḍa-pātaṁ paṭisevati||
n'eva davāya,||
na madāya,||
na maṇḍanāya,||
na vibhūsanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā,||
brahma-cariyā-nuggahāya.|| ||

Iti pūrāṇañ ca vedanaṁ paṭihaṅkhāmi,||
nacañ ca vedanaṁ||
na uppādessāmi.|| ||

Yātrāva me bhavissati anavajjatā ca phāsu-vihāro cāti.|| ||

Paṭisaṅkā yoniso sen'āsanaṁ paṭisevati||
yāva-d-eva sītassa paṭighātāya,||
uṇhassa paṭighātāya,||
ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ paṭighātāya,||
yāva-d-eva utu-parissaya-vinodanaṁ paṭisallān'ārāmatthaṁ.|| ||

Paṭisaṅkhā yoniso galāna-paccaya-bhesajja-pari-k-khāraṁ paṭisevati||
yāva-d-eva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya,||
avyāpajjha-paramatāyā.|| ||

[389] Yaṁ hi'ssa bhikkave appaṭisevato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
paṭisevato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā||
ye paṭisevanāya pahīnā honti.|| ||

 

§

 

5. Katame ca bhikkhave āsavā adhivāsanā pahātabbā,||
ye adhivāsanā pahinā honti?|| ||

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ,||
duruttānaṁ||
durāgatānaṁ||
vacana-pathānaṁ,||
uppannānaṁ||
sārīrikānaṁ||
vedanānaṁ||
dukkhānaṁ||
tibbānaṁ||
kharānaṁ||
kaṭukānaṁ||
asātānaṁ||
amanāpānaṁ,||
pāṇaharānaṁ||
adhivāsaka-jātiko hoti.|| ||

Yaṁ hi'ssa bhikkhave anadhivāsayato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
adhivāsayato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā,||
ye adhivāsanāya pahīnā vontī.|| ||

 

§

 

6. Katame ca bhikkhave āsavā parivajjanā pahātabbā,||
ye parivajjanāya pahīnā honti?|| ||

Idha bhikkhave bhikkhū paṭisaṇaṅkhā yoniso||
caṇḍaṁ hatthiṁ parivajjeti,||
caṇḍaṁ assaṁ parivajjeti,||
caṇḍaṁ goṇaṁ parivajjeti,||
caṇḍaṁ kukkuraṁ parivajjeti,||
ahiṁ khāṇuṁ kaṇṭak'āṭṭānaṁ sobbhaṁ papātaṁ candanikaṁ oligallaṁ,||
yathā-rūpe anāsane nisinnaṁ,||
yathā-rūpe agocare carantaṁ,||
yathā-rūpe pāpake mitte bhajantaṁ,||
viññū sabrahma-cārī pāpakesu ṭhānesu okappeyyuṁ,||
so taṁ c'eva anāsanaṁ tañ ca agocaraṁ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.|| ||

Yaṁ hi'ssa bhikkhave aparivajjayato uppajjayato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
parivajjayato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

[390] Ime vuccanti bhikkhave āsavā parivajjanā pahātabba,||
ye parivajjanāya pahīnā honti.|| ||

 

§

 

7. Katame ca bhikkhave āsavā vinodanā pahātabbā,||
ye vinodanāya pahīṇā honti?|| ||

Idha, bhikkhave, bhikkhū||
paṭisaṇakhā yoniso uppannaṁ kāma-vitakkaṁ||
nādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṁ gameti;|| ||

paṭisaṅkhā yoniso uppannaṁ vyāpāda-vitakkaṁ||
nādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṁ gameti;|| ||

paṭisaṅkhā yoniso uppannaṁ vihiṁsā-vitakkaṁ||
nādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṁ gameti;|| ||

paṭisaṅkhā yoniso uppannuppanne pāpake akusale dhamme nādhivāseti,||
pajahati vinodeti,
vyantikaroti,
anabhāvaṁ gameti.|| ||

Yaṁ hi'ssa bhikkhave avinodayato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
vinodayato evaṁsa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā vinodanā pahātabbā||
ye vinodanāya pahīnā honti.|| ||

 

§

 

8. Katame ca bhikkhave āsavā bhāvanāya pahātabbā,||
ye bāvanāya pahīṇā honti?|| ||

Idha bhikkhave bhikakhū paṭisaṅkhā yoniso sati-sambojjh'aṅghaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-parināmiṁ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso Damma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-parināmiṁ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso vīriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-parināmiṁ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso piti-sambojjh'aṅgaṁ hāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-parināmiṁ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-parināmiṁ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-parināmiṁ.|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-parināmiṁ.|| ||

Yaṁ hi'ssa bhikkhave abhāvayato uppajjeyyuṁ āsavā vighāta-pariḷāhā bhāvayato evaṁsa te āsavā vighātaparisāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā,||
ye bhāvanāya pahīnā honti.|| ||

Imehi pakhā bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassā" ti.

 


Contact:
E-mail
Copyright Statement