Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga
Sutta 59
Dāru-Kammika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe.|| ||
Atha kho dāru-kammiko gahapati yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinnaṁ kho dāru-kammikaṁ gahapati Bhagavā etad avoca:|| ||
2. "Api nu te gahapati kule dānaṁ diyatī" ti?|| ||
"Diyati me bhante kule dānaṁ.|| ||
Taṁ ca kho,||
ye te bhikkhū āraññakā,||
piṇḍa-pātikā,||
paṁsukulikā,||
Arahanto vā||
Arahatta-Maggaṁ vā samāpannā,||
tathā-rūpesu me bhante bhikkhūsu dānaṁ diyatī" ti.|| ||
3. Dujjānaṁ kho etaṁ gahapati tayā gihinā kāma-bhoginā putta-sambodha-sayanā ajjhā-vasantena Kāsika-candanaṁ pacc'anuhontena mālā-gandha-vilepanaṁ dhāra-yantena jāta-rūpa-rajataṁ sādi-yantena:|| ||
"Ime vā Arahanto,||
ime vā Arahanta-Maggaṁ samāpannā"|| ||
■
Araññako ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||
Āraññako ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
■
Gāmanta-vihārī ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||
Gāmanta-vihārīko ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
■
Piṇḍa-pātiko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||
Piṇḍa-pātiko ce pi gahapati bhikkhu hoti||
anuddhato,||
[392] anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
■
Nemantaniko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||
Nemantaniko ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
■
Paṁsūkūliko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||
Paṁsukuliko ce pi ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
■
Gahapati cīvara-dharo ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||
Gahapati cīvara-dharo ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||
Iṅgha tvaṁ gahapati saṅghe dānaṁ dehi.|| ||
Saṅghe te dānaṁ dadato cittaṁ pasīdissati||
so tvaṁ pasanna-citto kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppa-pajjissatī" ti.|| ||
"Es'āhaṁ bhante ajja-t-agge saṅghe dānaṁ dassāmi" ti.