Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 59

Dāru-Kammika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[391]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe.|| ||

Atha kho dāru-kammiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||

Eka-m-antaṁ nisinnaṁ kho dāru-kammikaṁ gahapati Bhagavā etad avoca:|| ||

2. "Api nu te gahapati kule dānaṁ diyatī" ti?|| ||

"Diyati me bhante kule dānaṁ.|| ||

Taṁ ca kho,||
ye te bhikkhū āraññakā,||
piṇḍa-pātikā,||
paṁsukulikā,||
Arahanto vā||
Arahatta-Maggaṁ vā samāpannā,||
tathā-rūpesu me bhante bhikkhūsu dānaṁ diyatī" ti.|| ||

3. Dujjānaṁ kho etaṁ gahapati tayā gihinā kāma-bhoginā putta-sambodha-sayanā ajjhā-vasantena Kāsika-candanaṁ pacc'anuhontena mālā-gandha-vilepanaṁ dhāra-yantena jāta-rūpa-rajataṁ sādi-yantena:|| ||

"Ime vā Arahanto,||
ime vā Arahanta-Maggaṁ samāpannā"|| ||

Araññako ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||

Āraññako ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||

Gāmanta-vihārī ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||

Gāmanta-vihārīko ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||

Piṇḍa-pātiko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||

Piṇḍa-pātiko ce pi gahapati bhikkhu hoti||
anuddhato,||
[392] anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||

Nemantaniko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||

Nemantaniko ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||

Paṁsūkūliko ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||

Paṁsukuliko ce pi ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||

Gahapati cīvara-dharo ce pi gahapati bhikkhu hoti||
uddhato,||
unnalo,||
capalo,||
mukharo,||
vikiṇṇa-vāco,||
muṭṭha-s-sati,||
asampajāno,||
asamāhīto,||
vibbhanta-citto,||
pākaṭ'indriyo,||
evaṁ so ten'aṅgena gārayho.|| ||

Gahapati cīvara-dharo ce pi gahapati bhikkhu hoti||
anuddhato,||
anunnalo,||
acapalo,||
amukharo,||
avikiṇṇa-vāco,||
upatthika-sati,||
sampajāno,||
samāhito,||
ek'agga-citto,||
saṁvut'indriyo,||
evaṁ so ten'aṅgena pāsaṁso.|| ||

Iṅgha tvaṁ gahapati saṅghe dānaṁ dehi.|| ||

Saṅghe te dānaṁ dadato cittaṁ pasīdissati||
so tvaṁ pasanna-citto kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppa-pajjissatī" ti.|| ||

"Es'āhaṁ bhante ajja-t-agge saṅghe dānaṁ dassāmi" ti.

 


Contact:
E-mail
Copyright Statement