Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 60

Citta Hatthisāriputta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[392]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||

Tena kho pana samayena sambahulā therā bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā maṇḍala-māle sanni-sinnā sanni-patitā abhidhamma-kathaṁ kathenti.|| ||

Tatra sudaṁ āyasmā Citto Hatthisāriputto therānaṁ bhikkhunaṁ abhidhamma-kathaṁ kathentānaṁ antar'antarā kathaṁ opāteti.|| ||

Atha khe āyasmā Mahā Koṭṭhito āyasmantaṁ Cittaṁ Hatthisāriputtaṁ etad avoca:|| ||

"Mā āyasmā Citto Hatthisāriputto therānaṁ bhikkhūnaṁ abhidhamma-kathaṁ kathentānaṁ antar'antarā [393] kathaṁ opātesi,||
kathā-pariyosānaṁ āyasmā Citto āgametū" ti.|| ||

Evaṁ vutte āyasmato Cittassa Hatthisāriputtassa sahāyakā bhikkhū āyasmantaṁ Mahā Koṭṭhitaṁ etad avocuṁ:|| ||

"Mā āyasmā Mahā Koṭṭhito āyasmantaṁ Cittaṁ Hatthisāriputtaṁ apasādesi.|| ||

Paṇḍito āyasmā Citto Hatthisāriputto.|| ||

Pahoti c'āyasmā Citto Hatthisāriputto therānaṁ bhikkhūnaṁ abhidhamma-kathaṁ kathetuṁ" ti.|| ||

 

§

 

"Dujjānaṁ kho etaṁ āvuso parassa ceto-pariyāyaṁ ajānantehī.|| ||

2. Idh'āvuso ekacco puggalo tāva-d-eva
sorata-sorato hoti,||
nivāta-nivāto hoti,||
upant'upasanto hoti||
yāva Satthāraṁ upanissāya viharati aññataraṁ vā garu-ṭ-ṭhāniyaṁ sabrahma-cāriṁ.|| ||

Yato ca kho so vapaka-s-sat'eva Satthārā,||
vapakassati garu-ṭ-ṭhānīyehi sabrahma-cārihi,||
so saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

Seyyathā pi āvuso goṇo kiṭṭhādo dāmena vā baddho vaje vā oruddho,||
yo nu kho āvuso evaṁ vadeyya:|| ||

'Na dānāya goṇo kiṭṭhādo puna-d-eva kiṭṭhaṁ otarissatī' ti,|| ||

sammā nu kho so āvuso vadamāno vadeyyā" ti?|| ||

"No h'idaṁ āvuso.|| ||

ṭhānaṁ h'etaṁ āvuso vijjati,||
yaṁ so goṇo kiṭṭhādo dāmaṁ vā chetvā vajaṁ vā bhinditvā puna-d-eva kiṭṭhaṁ otareya" ti.|| ||

"Evam eva kho āvuso idh'ekacco pug- [394] galo tāva-d-eva
sorata-sorato hoti,||
nivāta-nivāto hoti,||
upant'upasanto hoti||
yāva Satthāraṁ upanissāya viharati aññataraṁ vā garu-ṭ-ṭhāniyaṁ sabrahma-cāriṁ.|| ||

Yato ca kho so vapaka-s-sat'eva Satthārā,||
vapakassati garu-ṭ-ṭhānīyehi sabrahma-cārihi,||
so saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

3. Idha pan'āvuso ekaccā puggalo vivicc'eva kāmehi||
vivicc'eva akusalehi dhammhi||
sevitakkaṁ||
sa-vicāraṁ||
pīti-sukhaṁ||
paṭhamā jhānaṁ upasampajja viharati.|| ||

So 'lābhi'mhi paṭhamassā jhānassa' ti||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

Seyyathā pi āvuso cātu-m-mahā-pathe thūla-pūsitako devo vassanto rajaṁ antaradhāpeyya,||
cikkhallaṁ pātu-kareyya,||
yo nu kho āvuso evaṁ vadeyya:|| ||

'Na dāni amusmiṁ cātu-m-mahā-pathe puna-d-eva rajo pātu bhavissatī' ti,|| ||

sammā nu kho so āvuso vadamāno vadeyyā" ti?|| ||

"No h'idaṁ āvuso."|| ||

Ṭhānaṁ h'etaṁ āvuso vijjati,||
yaṁ amusmiṁ cātu-m-mahā-patho manussā vā ati-k-kameyyuṁ,||
gopasu vā ati-k-kameyyuṁ,||
vāt'ātapo vā sineha-gataṁ pariyādiyeyya,||
atha puna-d-eva rajo pātu-bhaveyyā" ti.|| ||

"Evam eva kho āvuso idh'ekaccā puggalo||
vivicc'eva akusalehi dhammhi||
sevitakkaṁ||
sa-vicāraṁ||
pīti-sukhaṁ||
paṭhamā jhānaṁ upasampajja viharati.|| ||

So 'lābhi'mhi paṭhamassā jhānassa' ti||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

[395] 4. Idha pan'āvuso ekaccā puggalo||
vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ-avicāraṁ||
piti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

So 'lābhī'mhi ma dutiyassa jhānassā' ti||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

Seyyathā pi āvuso gāmassa vā nigamassa vā avindure mahantaṁ taḷāṁ,||
tattha thulla-phusitako devo vuṭṭho sippa-sambukam pi sakkhara-kaṭhalam pi antaradhāpeyya,||
yo nu kho āvuso evaṁ vadeyya:|| ||

'Na dāni amusmiṁ taḷāke puna-d-eva sippi-sambukā vā sakkhara-kaṭhalā vā pātu-bhavi-s-santī' ti,|| ||

sammā nu kho so āvuso vadamāno vadeyyā" ti?|| ||

"No h'idaṁ āvuso.|| ||

Ṭhānaṁ h'etaṁ āvuso vijjati,||
yaṁ amusmiṁ taḷāke manussā vā pivayyuṁ,||
gopasu vā pivayyuṁ,||
vāt'ātapo vā sineha-gataṁ pariyādiyeyya,||
atha puna-d-eva sippi-sambukā pi sakkhara-kaṭhalā pi pātu-bhaveyyun" ti.|| ||

"Evam eva kho āvuso id'ekacco puggalo||
vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ-avicāraṁ||
piti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

So 'lābhī'mhi ma dutiyassa jhānassā' ti||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

5. Idha pan'āvuso ekaccā puggalo||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā acikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati,|| ||

So 'lābhī'mhi tatiyassa jhānassā' ti||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

Seyyathā pi āvuso purisaṁ paṇita-bhojanaṁ bhuttāviṁ ābhi- [396] dosiyaṁ bhojanaṁ na c-chādeyya,||
yo nu ko āvuso evaṁ vadeyya:|| ||

'Na dāni amuṁ pūrisaṁ puna-d-eva bhojanaṁ chādessati' ti,|| ||

sammā nu ko so āvuso vadamāno vadeyyā" ti?|| ||

"No h'idaṁ āvuso."|| ||

Ṭhānaṁ h'etaṁ āvuso vijjati,||
amuṁ h'āvuso purisaṁ paṇīta-bhojanaṁ bhuttāviṁ yāv'assa sā ojā kāye ṭhassati,||
tāva na aññaṁ bhojanaṁ chādessati,||
yato ca khavassa sā ojā antara-dhāyissati,||
atha puna-d-eva taṁ bhojanaṁ chādeyyā" ti.|| ||

"Evam eva kho āvuso idh'ekacco puggalo||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā acikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati,|| ||

So 'lābhī'mhi tatiyassa jhānassā' ti||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

6. Idha pan'āvuso ekacco puggalo||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ upekkhā||
sati pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So 'lābhī'mhi catutthassa jhānassā' ti,||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

Seyyathā pi āvuso pabbata-saṅkhepe udaka-rahado nivāto vigata-ūmiko,||
yo nu kho āavuso evaṁ vadeyya|| ||

'Na dāni amusmiṁ udaka-rahade puna-d-eva ūmi pātu-bhavissatī' ti,|| ||

sammā nu kho so āvuso vadamāno vadeyyā" ti?|| ||

"No h'idaṁ āvuso."|| ||

Ṭhānaṁ h'etaṁ āvuso vijjati yā puratthimāya disāya āgacceyya [397] bhusā vāta-vuṭṭhi,||
sā tasmiṁ udaka-rahade umiṁ janeyya,||
yā pacchi-māya disāya āgacchayya puratthimāya disāya āgaccheyya bhūsā vāta-vuṭṭhi,||
sā tasmiṁ udaka-rahade umiṁ janeyya,||
yā uttarāya disāya āgaccheyya puratthimāya disāya āgaccheyya bhūsā vāta-vuṭṭhi,||
sā tasmiṁ udaka-rahade umiṁ janeyya,||
yā uttarāya disāya āgaccheyya bhūsā vāta-vuṭṭhi||
sā tasmiṁ udaka-rahade umiṁ janeyyā" ti.|| ||

"Evam eva kho āvuso idh'ekacco puggalo||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ upekkhā||
sati pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So 'lābhī'mhi catutthassa jhānassā' ti,||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

7. Idha pan'āvuso ekacco puggalo||
sabba-nimittānaṁ amana-sikārā a-nimittaṁ ceto-samādhiṁ upasampajja viharati.|| ||

So 'lābhī'mhi a-nimittassa ceto-samādhissā' ti,||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

Seyyathā pi āvuso rājā vā||
rāja-mahā-matto vā||
catur'aṅginiyā senāya addhāna-magga-paṭipanno aññatarasmiṁ vana-saṇḍe ekarattiṁ vāsaṁ upagaccheyya,||
tattha hatthi-saddena||
assa-saddena||
ratha-saddena||
patti-saddena||
bheri-paṇava-saṅkhatiṇava-ninnāda-saddena cīriḷikā-saddo antaradhāpeyya,||
yo nu ko āvu eveṁ vadeyya:|| ||

'Na dāni amusmi vana-saṇḍe puna-d-eva cīriḷikā-saddo pātu-bhavissati' ti,|| ||

sammā nu kho [398] so āvuso vadamāno vadeyyā" ti?|| ||

"No h'idaṁ āvuso."|| ||

Ṭhānaṁ h'etaṁ āvuso vijjati,||
yaṁ so rajā vā rāja-mahā-matto vā||
tamhā vana-saṇḍā pakkameyya,||
atha puna-d-eva cīriḷikā-saddo pātu-bhaveyyā" ti.|| ||

"Evam eva kho āvuso idh'ekacco puggalo||
sabba-nimittānaṁ amana-sikārā a-nimittaṁ ceto-samādhiṁ upasampajja viharati.|| ||

So 'lābhī'mhi a-nimittassa ceto-samādhissā' ti,||
saṁsaṭṭho viharati bhikkhūhī,||
bhikkhūnīhi,||
upāsakehi,||
upāsikāhī,||
rāññā,||
rāja-mahā-mattehi,||
titthiyehi,||
tittiya-sāvakehi||
tassa saṁsaṭṭhassa||
vissaṭṭhassa||
pākatassa||
bhassam anuyuttassa viharato rāgo cittaṁ anuddhaṁseti,||
so rāg-ā-nudaṁ-sena cittena sikkhaṁ paccakkhāya hīnāy'āvattatī.|| ||

8. Atha kho āyasmā Citto Hatthisāriputto aparena samayena sikkhaṁ paccakkhāya hīnāy-āvatti.|| ||

Atha kho Cittassa Hatthisāriputtassa sahāyakā bhikkhu yen'āyasmā Mahā Koṭṭhito ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Koṭṭhitaṁ etad avocuṁ:|| ||

"Kin nu kho āyasmatā Mahā Koṭṭhitena Citto Hatthisāriputto cetasā ceto paricca vidito:||
imāsaṁ ca imāsaṁ ca vihāra-samāpattīnaṁ Citto Hatthisāriputto lābhī,||
atha ca pana sikkhaṁ paccakkhāya hīnāyā-vattissatī ti||
udāhu devatā etam atthaṁ ārocesuṁ:||
Citto bhante Hatthisāriputto imāsañ ca imāsañ ca vihāra-samā-samāpattīnaṁ lābhī,||
atha ca pana sikkhaṁ paccakkhāya hīnāyā-vattissatī," ti?|| ||

"Cetasā ceto paricca vidito me āvuso Citto Hatthisāriputto||
imāsañ ca imāsañ ca vihāra-samāpattīnaṁ lābhī,||
atha ca pana sikkhaṁ paccakkhāya hīnāyā-vattissatī, ti||
devatā pi me etam atthaṁ ārocesuṁ||
'Citto bhante Hatthisāriputto imāsañ ca imāsañ ca vihāra-samāpattīnaṁ lāhī,||
atha ca pana sikkhaṁ paccakkhāya hīnāyā-vattissatī" ti.|| ||

Atha ko Cittassa Hatthisāriputtassa sahāyaka bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā ekam an- [399] taṁ nisidiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantaṁ etad avocuṁ:|| ||

"Citto bhante Hatthisāriputto imāsañ ca imāsañ ca vihāra-samāpattīnaṁ lābhī,||
atha ca pana sikkhaṁ paccakkhāya hīnāy-āvatto" ti.|| ||

"Na bhikkhave Citto ciraṁ sarissati nekkhammassā" ti.|| ||

9. Atha ko Citto Hatthisāriputto na cirass'eva kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.|| ||

Atha ko āyasmā Citto Hatthisāriputto eko vupakaṭṭho appamatto ātāpi pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anāgāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā,'||
ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Citto Hatthisāriputto arahataṁ ahosī ti.

 


Contact:
E-mail
Copyright Statement