Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga
Sutta 61
Majjhe Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||
Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhunaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ maṇḍala-māle sanni-sinnānaṁ sanni-patitānaṁ ayam antarā-kathā udapādi:|| ||
"Vuttam idaṁ āvuso Bhagavatā pārāyane Metteyya-pañhe:|| ||
"Yo ubh'ante vidit'vāna majjhe mantā na limpati,||
taṁ brūmi mahā puriso ti, so'dha sibbanim accagā" ti|| ||
Katamo nu kho āvuso eko anto,||
katamo dutiyo anto,||
kiṁ majjhe,
kā sibbanī ti?|| ||
§
[2][pts][olds][than] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||
"Phasso kho āvuso eko anto,||
phassa-samudayo dutiyo [400] anto,||
phassa-nirodho majjhe,||
taṇhā sibbanī.|| ||
Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||
Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||
Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||
■
[3][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||
"Atītaṁ kho āvuso eko anto,||
anāgataṁ dutiyo anto,||
pacc'uppannaṁ majjhe,||
taṇhā sibbanī.|| ||
Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||
Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||
Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||
■
[4][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||
"Sukhā kho āvuso vedanā eko anto,||
dukkhā vedanā dutiyo anto,||
adukkha-m-asukhā vedanā majjhe,||
taṇhā sibbanī.|| ||
Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||
Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||
Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||
■
[5][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||
"Nāmaṁ kho āvuso eko anto,||
rūpaṁ dutiyo anto,||
viññāṇaṁ majjhe,||
taṇhā sibbanī.|| ||
Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||
Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||
Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||
■
[6][pts][olds] Evaṁ vutte aññataro bhikkha) there bikku etavoca:|| ||
"Cha kho āvuso ajjhattikāni āyatanāni eko anto,||
bāhirāni āyatanāni dutiyo anto,||
viññāṇaṁ majjhe,||
taṇhā sibbanī.|| ||
Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||
Ettāvatā kho avuso bhikkhu abhiñ- [401] ñeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||
Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||
■
[7][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||
"Sakkāyo kho āvuso eko anto,||
sakkāya-samudayo dutiyo anto,||
sakkāya-nirodho majjhe,||
taṇhā sibbanī.|| ||
Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||
Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||
Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||
■
[8][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||
"Vyākataṁ kho āvuso amhesi sabbeh'eva yathā-sakaṁ paṭihānaṁ.|| ||
Āyām-āvuso yena Bhagavā ten'upasaṅkamissāma,||
upasaṅkamitvā Bhagavato etam atthaṁ āroce-s-sāma.|| ||
Yathā no Bhagavā vyākarissati,||
tathā naṁ dhāressāmā" ti.|| ||
'Evam āvuso' ti kho therā bhikkhū tassa bhikkhuno paccassosuṁ.|| ||
§
Atha kho therā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidiṁsu.|| ||
Eka-m-antaṁ nisinnā kho therā bhikkhu yāvatako ahosi sabbeh'eva saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesuṁ:|| ||
'Kassa nu kho bhante su-bhāsitan' ti?|| ||
'Sabbesaṁ vo bhikkhave su-bhāsitaṁ pariyāyena,||
api ca yaṁ mayā sandhāya bhāsitaṁ pārāyane Mettayya-pañhe:|| ||
"Yo ubh'ante vidit'vāna majjhe mantā na lippati,||
taṁ brūmi mahā puriso ti, so'dha sibbanim accagā" ti|| ||
Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmi' ti.|| ||
'Evaṁ bhante' ti kho therā bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etada voca:|| ||
Phasso kho bhikkhave eko [402] anto,||
phassa-samudayo dutiyo anto,||
phassa-nirodho majjhe,||
taṇhā sibbanī.|| ||
Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||
Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||
Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī,' ti.|| ||