Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 61

Majjhe Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[399]

[1][pts][olds] EVAṂ ME SUTAṂ

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhunaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā-kathā udapādi:|| ||

"Vuttam idaṃ āvuso Bhagavatā pārāyane Metteyya-pañhe:|| ||

"Yo ubh'ante vidit'vāna majjhe mantā na limpati,||
taṃ brūmi mahā puriso ti, so'dha sibbanim accagā" ti|| ||

Katamo nu kho āvuso eko anto,||
katamo dutiyo anto,||
kiṃ majjhe,
kā sibbanī ti?|| ||

 

§

 

[2][pts][olds][than] Evaṃ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Phasso kho āvuso eko anto,||
phassa-samudayo dutiyo [400] anto,||
phassa-nirodho majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṃ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṃ abhijānāti,||
pariññeyyaṃ parijānāti.|| ||

Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[3][pts][olds] Evaṃ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Atītaṃ kho āvuso eko anto,||
anāgataṃ dutiyo anto,||
pacc'uppannaṃ majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṃ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṃ abhijānāti,||
pariññeyyaṃ parijānāti.|| ||

Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[4][pts][olds] Evaṃ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Sukhā kho āvuso vedanā eko anto,||
dukkhā vedanā dutiyo anto,||
adukkha-m-asukhā vedanā majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṃ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṃ abhijānāti,||
pariññeyyaṃ parijānāti.|| ||

Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[5][pts][olds] Evaṃ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Nāmaṃ kho āvuso eko anto,||
rūpaṃ dutiyo anto,||
viññāṇaṃ majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṃ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṃ abhijānāti,||
pariññeyyaṃ parijānāti.|| ||

Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[6][pts][olds] Evaṃ vutte aññataro bhikkha) there bikku etavoca:|| ||

"Cha kho āvuso ajjhattikāni āyatanāni eko anto,||
bāhirāni āyatanāni dutiyo anto,||
viññāṇaṃ majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṃ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiñ- [401] ñeyyaṃ abhijānāti,||
pariññeyyaṃ parijānāti.|| ||

Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[7][pts][olds] Evaṃ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Sakkāyo kho āvuso eko anto,||
sakkāya-samudayo dutiyo anto,||
sakkāya-nirodho majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṃ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṃ abhijānāti,||
pariññeyyaṃ parijānāti.|| ||

Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[8][pts][olds] Evaṃ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Vyākataṃ kho āvuso amhesi sabbeh'eva yathā-sakaṃ paṭihānaṃ.|| ||

Āyām-āvuso yena Bhagavā ten'upasaṅkamissāma,||
upasaṅkamitvā Bhagavato etam atthaṃ āroce-s-sāma.|| ||

Yathā no Bhagavā vyākarissati,||
tathā naṃ dhāressāmā" ti.|| ||

'Evam āvuso' ti kho therā bhikkhū tassa bhikkhuno paccassosuṃ.|| ||

 

§

 

Atha kho therā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidiṃsu.|| ||

Eka-m-antaṃ nisinnā kho therā bhikkhu yāvatako ahosi sabbeh'eva saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesuṃ:|| ||

'Kassa nu kho bhante su-bhāsitan' ti?|| ||

'Sabbesaṃ vo bhikkhave su-bhāsitaṃ pariyāyena,||
api ca yaṃ mayā sandhāya bhāsitaṃ pārāyane Mettayya-pañhe:|| ||

"Yo ubh'ante vidit'vāna majjhe mantā na lippati,||
taṃ brūmi mahā puriso ti, so'dha sibbanim accagā" ti|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmi' ti.|| ||

'Evaṃ bhante' ti kho therā bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etada voca:|| ||

Phasso kho bhikkhave eko [402] anto,||
phassa-samudayo dutiyo anto,||
phassa-nirodho majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṃ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṃ abhijānāti,||
pariññeyyaṃ parijānāti.|| ||

Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī,' ti.|| ||

 


Contact:
E-mail
Copyright Statement