Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 61

Majjhe Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[399]

[1][pts][olds] EVAṀ ME SUTAṀ

Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||

Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhunaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ maṇḍala-māle sanni-sinnānaṁ sanni-patitānaṁ ayam antarā-kathā udapādi:|| ||

"Vuttam idaṁ āvuso Bhagavatā pārāyane Metteyya-pañhe:|| ||

"Yo ubh'ante vidit'vāna majjhe mantā na limpati,||
taṁ brūmi mahā puriso ti, so'dha sibbanim accagā" ti|| ||

Katamo nu kho āvuso eko anto,||
katamo dutiyo anto,||
kiṁ majjhe,
kā sibbanī ti?|| ||

 

§

 

[2][pts][olds][than] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Phasso kho āvuso eko anto,||
phassa-samudayo dutiyo [400] anto,||
phassa-nirodho majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||

Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[3][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Atītaṁ kho āvuso eko anto,||
anāgataṁ dutiyo anto,||
pacc'uppannaṁ majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||

Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[4][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Sukhā kho āvuso vedanā eko anto,||
dukkhā vedanā dutiyo anto,||
adukkha-m-asukhā vedanā majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||

Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[5][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Nāmaṁ kho āvuso eko anto,||
rūpaṁ dutiyo anto,||
viññāṇaṁ majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||

Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[6][pts][olds] Evaṁ vutte aññataro bhikkha) there bikku etavoca:|| ||

"Cha kho āvuso ajjhattikāni āyatanāni eko anto,||
bāhirāni āyatanāni dutiyo anto,||
viññāṇaṁ majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiñ- [401] ñeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||

Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[7][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Sakkāyo kho āvuso eko anto,||
sakkāya-samudayo dutiyo anto,||
sakkāya-nirodho majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||

Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī," ti.|| ||

[8][pts][olds] Evaṁ vutte aññataro bhikkhu there bhikkhū etad avoca:|| ||

"Vyākataṁ kho āvuso amhesi sabbeh'eva yathā-sakaṁ paṭihānaṁ.|| ||

Āyām-āvuso yena Bhagavā ten'upasaṅkamissāma,||
upasaṅkamitvā Bhagavato etam atthaṁ āroce-s-sāma.|| ||

Yathā no Bhagavā vyākarissati,||
tathā naṁ dhāressāmā" ti.|| ||

'Evam āvuso' ti kho therā bhikkhū tassa bhikkhuno paccassosuṁ.|| ||

 

§

 

Atha kho therā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidiṁsu.|| ||

Eka-m-antaṁ nisinnā kho therā bhikkhu yāvatako ahosi sabbeh'eva saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesuṁ:|| ||

'Kassa nu kho bhante su-bhāsitan' ti?|| ||

'Sabbesaṁ vo bhikkhave su-bhāsitaṁ pariyāyena,||
api ca yaṁ mayā sandhāya bhāsitaṁ pārāyane Mettayya-pañhe:|| ||

"Yo ubh'ante vidit'vāna majjhe mantā na lippati,||
taṁ brūmi mahā puriso ti, so'dha sibbanim accagā" ti|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmi' ti.|| ||

'Evaṁ bhante' ti kho therā bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etada voca:|| ||

Phasso kho bhikkhave eko [402] anto,||
phassa-samudayo dutiyo anto,||
phassa-nirodho majjhe,||
taṇhā sibbanī.|| ||

Taṇhā hī naṁ sibbati tassa tass'eva bhavassa abhinip-phattiyā.|| ||

Ettāvatā kho avuso bhikkhu abhiññeyyaṁ abhijānāti,||
pariññeyyaṁ parijānāti.|| ||

Abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭhe'va dhamme dukkhassa antakaro hotī,' ti.|| ||

 


Contact:
E-mail
Copyright Statement