Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 62

Puris'Indriya-Ñāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[402]

[1][pts] EVAṂ ME SUTAṂ|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bikkhū-saṅghena saddhiṃ yena Daṇḍakappakaṃ nāma Kosalānaṃ nigamo tad avasari.|| ||

Atha kho Bhagavā maggā okkamma aññatarasmiṃ rukkha-mūle paññatte āsane nisidi,||
te ca bhikkhū Daṇḍakappakaṃ pavisiṃsu āvasathaṃ pariyesituṃ.|| ||

Atha kho āyasmā Ānando sambahulehi bhikkhuhi saddhiṃ yena Aciravatī nadī ten'upasaṅkami gattāni parisiñcituṃ.|| ||

Acira-vatiyā nadiyā gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

2. Atha kho aññataro bhikkū yanāyasmā Ānando ten'upasaṅkami.|| ||

Upaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Kiṃ nu ko āvuso Ānanda sabbaṃ cetaso samannā-haritvā nu kho Devadatto Bhagavatā vyākato|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

udāhu kenaci deva pariyāyenā" ti?|| ||

"Evaṃ kho pan'etaṃ āvuso Bhagavatā vyākatan" ti.|| ||

3. Atha ko āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante sambahulehi bhikkhūhī saddhiṃ yena Aciravatī nadī ten'upasaṅkamiṃ gattāni parisiñcituṃ.|| ||

Acira-vatiyā nadiyā gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsiṃ gattāni pubb-ā-paya- [403] māno.|| ||

Atha kho bhante aññataro bhikkhū yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ etad avoca:|| ||

'Kiṃ nu kho āvuso Ānanda sabbaṃ cetaso samannā-haritvā nu kho Devadatto Bhagavatā vyākato:|| ||

"Apāyiko Devadatto nerayiko kappaṭṭho atekiccho, ti,

udāhu kenaci deva pariyāyenā" ti?|| ||

Evaṃ vutte ahaṃ bhante taṃ bhikkhu etad avocaṃ:|| ||

'Evaṃ ko pan'etaṃ āvuso Bhagavatā vyākatan' ti."|| ||

"So vā kho Ānanda bhikkhū navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyātto.|| ||

Kathaṃ hi nāma yaṃ mayā ekaṃ-sena vyākataṃ,||
tattha dvejjhaṃ āpajjissati?|| ||

Nāhaṃ Ānanda aññaṃ eka-puggalam pi samanupassāmi,||
yo evaṃ mayā sabbaṃ cetaso samannā-haritvā vyākato,||
yatha-yidaṃ Devadatto.|| ||

Yāvakīvañ c'āhaṃ Ānanda Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṃ dhammaṃ addasaṃ,||
n'eva tāvāhaṃ Devadattaṃ vyākāsiṃ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

Yato ca ko ahaṃ Ānanda Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṃ dammaṃ na addasaṃ,||
ath'āhaṃ Devadattaṃ vyākāsiṃ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

Yato ca kho ahaṃ Ānanda Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṃ dhammaṃ na addasaṃ,||
ath'āhaṃ Devadattaṃ vyākāsiṃ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

Seyyathā pi Ānanda gūtha-kūpo sādhika-poriso pūro guthassa samatittiko,||
tatra puriso sasīsako nimuggo assa.|| ||

Tassa koci-d-eva puriso uppajjeyya atthakāmo hitakāmo yoga-k-khemakāmo tamhā gūtha-kūpā uddharitukāmo,||
so taṃ gūtha-kūpaṃ samant-ā-nuparigacchanto na passeyya tassa purisassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi gūthena amakkhitaṃ,||
yattha [404] taṃ gahetvā uddhareyya.|| ||

Evam eva kho ahaṃ Ānanda yato Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṃ dhammaṃ na addasaṃ,||
ath'āhaṃ Devadattaṃ vyākāsiṃ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

 

§

 

"Sace tumhe Ānanda suṇeyyātha Tathāgatassa puris'indriya-ñāṇāni vibhajantassā" ti?|| ||

"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā puris'indriya-ñāṇāni vibhajeyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tenah'Ānanda,||
suṇāhi||
sādhukaṃ mana-sikarohi,||
bhāsissāmi" ti.|| ||

"Evaṃ bhante" ti||
kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

3. "Idh'āhaṃ Ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khavāssa kusala-mūlaṃ asamucchinnaṃ,||
tamhā tassa kusala kusalaṃ pātu-bhavissati.|| ||

Evam ayaṃ puggalo āyatiṃ aparihāna-dhammo bhavissatī' ti.|| ||

Seyyathā pi Ānanda,||
bījāni akhaṇḍāni apūtīni avāt'ātapahatāni sāradāni sukha-sayitāni sukhette supari-kamma-katāya bhūmiyā nikkhittāni;||
jāneyyāsi tvaṃ Ānanda|| ||

'Imāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajji-s-santi' ti?|| ||

"Evaṃ bhante."|| ||

"Evam eva kho ahaṃ Ānanda,||
idh'ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

"Imassa kho puggalassa vijjamānā kusalā pi [405] dhammā akusalā pi dhammā" ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khavāssa kusala-mūlaṃ asamucchinnaṃ,||
tamhā tassa kusala kusalaṃ pātu-bhavissati.|| ||

Evam ayaṃ puggalo āyatiṃ aparihāna-dhammo bhavissatī' ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṃ cetasā ceto paricca viditaṃ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti.|| ||

4. Idha panāhaṃ Ānanda,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto pericca pajānāmi.|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atti ca khavassa akusala-mūlaṃ asamucchinnaṃ,||
tamhā tassa akusala akusalaṃ pātu-bhavissati.|| ||

Evam ayaṃ puggalo āyatiṃ parihāna dhammo bhavissatī" ti.|| ||

Seyyathā pi Ānanda bījāni akhaṇḍāni apūtīni avāt'ātapahatāni sāradānī sukha-sayitāni puthu-sīlāya nikkhittāni;||
jāneyyāsi tvā Ānanda:|| ||

'Na yimāni bījāni vuddhiṃ viruḷhiṃ vepullaṃ āpajja-s-santī' ti?"|| ||

"Evaṃ bhante."|| ||

"Evam eva kho ahaṃ Ānanda idh'ekaccaṃ puggalaṃ eva cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto pericca pajānāmi.|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atti ca khavassa akusala-mūlaṃ asamucchinnaṃ,||
tamhā tassa akusala akusalaṃ pātu-bhavissati.|| ||

Evam ayaṃ puggalo [406] āyatiṃ parihāna dhammo bhavissatī" ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṃ cetasā ceto paricca viditaṃ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti.|| ||

5. Idha panāhaṃ Ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā" ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi sukko dhammo||
samannāgato'yaṃ puggalo ekanta-kāḷakehi akusalehi dhammehi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjissatī' ti.|| ||

Seyyathā pi Ānanda bījāni khaṇaḍāni pūtīni vāt'ātapahatāni sukhette supari-kamma-katāya bhūmiyā nikkhittāni;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Na yimāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajji-s-santī' ti?"|| ||

"Evam ha bhante."|| ||

"Evam eva kho ahaṃ Ānanda idh'ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā" ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi sukko dhammo||
samannāgato'yaṃ puggalo ekanta-kāḷakehi akusalehi dhammehi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjissatī' ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṃ cetasā ceto paricca viditaṃ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

 

§

 

Evaṃ vutte āyasmā Ānando Bagavantaṃ etad avoca:|| ||

[407] "Sakkā nu kho bhante imesaṃ tiṇṇaṃ puggalānaṃ apare pi tayo puggalā sa-p-paṭibhāgā paññāpetun" ti?|| ||

"Sakkā Ānandā" ti Bhagava avoca:|| ||

6. "Idh'āhaṃ Ānanda ekaccaṃ puggala evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imsa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa kusala-mulaṃ asamucchinnaṃ,||
tam pi sabbena sabbaṃ samugghātaṃ gacchati.|| ||

Evam ayaṃ puggalo āyatiṃ parihāna-dhammo bhavissati' ti.|| ||

Seyyāthā pi Ānanda aṅgārāni ādittāni sampajjalitāni sajoti-bhūtāni puthu-silāya nikkhittāni;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Na yimāni aṅgārāni vuddhiṃ virūḷhiṃ vepullaṃ āpajji-s-santī' ti?"|| ||

"Evaṃ bhante."|| ||

"Seyyathā pi vā pan'Ānanda sāyaṇha-samayaṃ sūriye o'gacchante;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Āloko antara-dhāyissati,||
andhakāro pātu-bhavissati' ti?"|| ||

"Evaṃ bhante."|| ||

"Seyyathā pi vā pan'Ānanda abhidose aḍḍha-rattaṃ bhatta-kāla-samaye;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Āloko antara-hito andhakāro pātu-bhūto' ti?"|| ||

"Evaṃ bhante."|| ||

"Evam eva kho ahaṃ Ānanda idh'ekaccaṃ puggalaṃ eva cetasā ceto paricca jānāmi:|| ||

'Imsa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa kusala-mulaṃ asamucchinnaṃ,||
tam pi sabbena sabbaṃ samugghātaṃ gacchati.|| ||

Evam ayaṃ puggalo āyatiṃ parihāna-dhammo bhavissati' ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda [408] Tathāgatassa puris'indriya-ñāṇaṃ cetasā ceto paricca viditaṃ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

7. Idha panāhaṃ Ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā kusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa akusala-mūlaṃ asamucchinnaṃ,||
tam pi sabbena sabbaṃ samugghataṃ gacchati.|| ||

Evam ayaṃ puggalo āyatiṃ aparihāna dhammo bhavissatī" ti.|| ||

Seyyathā pi Ānanda aṅgārāni ādittāni sampajjalitāni sajoti-bhūtāni sukkhe tiṇa-puñje vā kaṭṭha-puñje vā nikkhittāni;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Imāni aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajji-s-santi' ti?"|| ||

"Evaṃ bhante."|| ||

"Seyyathā pi vā pan'Ānanda rattiyā paccūsa-samayaṃ sūriye uggacchante;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Andhakāro antara-dhāyissati,||
āloko pātu-bhavissatī' ti?"|| ||

"Evaṃ bhante."|| ||

"Seyyathā pi vā pan'Ānanda abhidose majjhantike bhatta-kāla-samaye;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Andhakāro antara-hito,||
āloko pātu-bhūto' ti?"|| ||

"Evaṃ bhante."|| ||

"Evam eva kho ahaṃ Ānanda idh'ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā kusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa akusala-mūlaṃ asamucchinnaṃ,||
tam pi sabbena sabbaṃ samugghataṃ gacchati.|| ||

Evam ayaṃ puggalo āyatiṃ aparihāna dhammo bhavissatī" ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṃ cetasā ceto [409] paricca viditaṃ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

8. Idha panāhaṃ Ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi akusalo dhammo,||
samannāgato'yaṃ puggalo ekanta-sukkehi anavajjehi dhammehi,||
diṭṭhe'va dhamme parinibbāyissatī' ti.|| ||

Seyyathā pi Ānanda aṅgarāni sītāni nibbūtāni sukkhe tiṇa-puñje vā kaṭṭha-puñje vā nikkhittāni;||
jāneyyāsi tvaṃ Ānanda:|| ||

'Na yimāni aṅgārānī vuḍḍhiṃ viruḷhiṃ vepullaṃ apajjissanti' ti?"|| ||

"Evaṃ bhante."|| ||

"Evam eva kho ahaṃ Ānanda idh'ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi akusalo dhammo,||
samannāgato'yaṃ puggalo ekanta-sukkehi anavajjehi dhammehi,||
diṭṭhe'va dhamme parinibbāyissatī' ti.|| ||

Evam ayaṃ puggalo āyatiṃ aparihāna dhammo bhavissatī" ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṃ cetasā ceto paricca viditaṃ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

Tatr'Ānanda ye te purimā tayo puggalā,||
tesaṃ tiṇṇaṃ puggalānaṃ eko aparihāna-dhammo,||
eko parihāna-dhammo,||
eko apāyiko nerayiko.|| ||

Tatr'Ānanda ye'me pacchimā tayo puggalā,||
imesaṃ tiṇṇaṃ puggalānaṃ eko parihāna-dhammo,||
eko aparihāna-dhammo,||
eko pari-Nibbāna-dhammo ti.|| ||

 


Contact:
E-mail
Copyright Statement