Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 62

Puris'Indriya-Ñāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[402]

[1][pts] EVAṀ ME SUTAṀ|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bikkhū-saṅghena saddhiṁ yena Daṇḍakappakaṁ nāma Kosalānaṁ nigamo tad avasari.|| ||

Atha kho Bhagavā maggā okkamma aññatarasmiṁ rukkha-mūle paññatte āsane nisidi,||
te ca bhikkhū Daṇḍakappakaṁ pavisiṁsu āvasathaṁ pariyesituṁ.|| ||

Atha kho āyasmā Ānando sambahulehi bhikkhuhi saddhiṁ yena Aciravatī nadī ten'upasaṅkami gattāni parisiñcituṁ.|| ||

Acira-vatiyā nadiyā gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

2. Atha kho aññataro bhikkū yanāyasmā Ānando ten'upasaṅkami.|| ||

Upaṅkamitvā āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Kiṁ nu ko āvuso Ānanda sabbaṁ cetaso samannā-haritvā nu kho Devadatto Bhagavatā vyākato|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

udāhu kenaci deva pariyāyenā" ti?|| ||

"Evaṁ kho pan'etaṁ āvuso Bhagavatā vyākatan" ti.|| ||

3. Atha ko āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Idh'āhaṁ bhante sambahulehi bhikkhūhī saddhiṁ yena Aciravatī nadī ten'upasaṅkamiṁ gattāni parisiñcituṁ.|| ||

Acira-vatiyā nadiyā gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsiṁ gattāni pubb-ā-paya- [403] māno.|| ||

Atha kho bhante aññataro bhikkhū yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ etad avoca:|| ||

'Kiṁ nu kho āvuso Ānanda sabbaṁ cetaso samannā-haritvā nu kho Devadatto Bhagavatā vyākato:|| ||

"Apāyiko Devadatto nerayiko kappaṭṭho atekiccho, ti,

udāhu kenaci deva pariyāyenā" ti?|| ||

Evaṁ vutte ahaṁ bhante taṁ bhikkhu etad avocaṁ:|| ||

'Evaṁ ko pan'etaṁ āvuso Bhagavatā vyākatan' ti."|| ||

"So vā kho Ānanda bhikkhū navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyātto.|| ||

Kathaṁ hi nāma yaṁ mayā ekaṁ-sena vyākataṁ,||
tattha dvejjhaṁ āpajjissati?|| ||

Nāhaṁ Ānanda aññaṁ eka-puggalam pi samanupassāmi,||
yo evaṁ mayā sabbaṁ cetaso samannā-haritvā vyākato,||
yatha-yidaṁ Devadatto.|| ||

Yāvakīvañ c'āhaṁ Ānanda Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṁ dhammaṁ addasaṁ,||
n'eva tāvāhaṁ Devadattaṁ vyākāsiṁ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

Yato ca ko ahaṁ Ānanda Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṁ dammaṁ na addasaṁ,||
ath'āhaṁ Devadattaṁ vyākāsiṁ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

Yato ca kho ahaṁ Ānanda Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṁ dhammaṁ na addasaṁ,||
ath'āhaṁ Devadattaṁ vyākāsiṁ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

Seyyathā pi Ānanda gūtha-kūpo sādhika-poriso pūro guthassa samatittiko,||
tatra puriso sasīsako nimuggo assa.|| ||

Tassa koci-d-eva puriso uppajjeyya atthakāmo hitakāmo yoga-k-khemakāmo tamhā gūtha-kūpā uddharitukāmo,||
so taṁ gūtha-kūpaṁ samant-ā-nuparigacchanto na passeyya tassa purisassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi gūthena amakkhitaṁ,||
yattha [404] taṁ gahetvā uddhareyya.|| ||

Evam eva kho ahaṁ Ānanda yato Devadattassa vāla-g-ga-koṭi-nittu-d-dana-mattam pi sukkaṁ dhammaṁ na addasaṁ,||
ath'āhaṁ Devadattaṁ vyākāsiṁ:|| ||

'Āpāyiko Devadatto nerayiko kappaṭṭho atekiccho' ti.|| ||

 

§

 

"Sace tumhe Ānanda suṇeyyātha Tathāgatassa puris'indriya-ñāṇāni vibhajantassā" ti?|| ||

"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṁ Bhagavā puris'indriya-ñāṇāni vibhajeyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tenah'Ānanda,||
suṇāhi||
sādhukaṁ mana-sikarohi,||
bhāsissāmi" ti.|| ||

"Evaṁ bhante" ti||
kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

3. "Idh'āhaṁ Ānanda ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khavāssa kusala-mūlaṁ asamucchinnaṁ,||
tamhā tassa kusala kusalaṁ pātu-bhavissati.|| ||

Evam ayaṁ puggalo āyatiṁ aparihāna-dhammo bhavissatī' ti.|| ||

Seyyathā pi Ānanda,||
bījāni akhaṇḍāni apūtīni avāt'ātapahatāni sāradāni sukha-sayitāni sukhette supari-kamma-katāya bhūmiyā nikkhittāni;||
jāneyyāsi tvaṁ Ānanda|| ||

'Imāni bījāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajji-s-santi' ti?|| ||

"Evaṁ bhante."|| ||

"Evam eva kho ahaṁ Ānanda,||
idh'ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

"Imassa kho puggalassa vijjamānā kusalā pi [405] dhammā akusalā pi dhammā" ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khavāssa kusala-mūlaṁ asamucchinnaṁ,||
tamhā tassa kusala kusalaṁ pātu-bhavissati.|| ||

Evam ayaṁ puggalo āyatiṁ aparihāna-dhammo bhavissatī' ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṁ cetasā ceto paricca viditaṁ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṁ dhamma samuppādo cetasā ceto paricca vidito hoti.|| ||

4. Idha panāhaṁ Ānanda,||
ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi.|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto pericca pajānāmi.|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atti ca khavassa akusala-mūlaṁ asamucchinnaṁ,||
tamhā tassa akusala akusalaṁ pātu-bhavissati.|| ||

Evam ayaṁ puggalo āyatiṁ parihāna dhammo bhavissatī" ti.|| ||

Seyyathā pi Ānanda bījāni akhaṇḍāni apūtīni avāt'ātapahatāni sāradānī sukha-sayitāni puthu-sīlāya nikkhittāni;||
jāneyyāsi tvā Ānanda:|| ||

'Na yimāni bījāni vuddhiṁ viruḷhiṁ vepullaṁ āpajja-s-santī' ti?"|| ||

"Evaṁ bhante."|| ||

"Evam eva kho ahaṁ Ānanda idh'ekaccaṁ puggalaṁ eva cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto pericca pajānāmi.|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atti ca khavassa akusala-mūlaṁ asamucchinnaṁ,||
tamhā tassa akusala akusalaṁ pātu-bhavissati.|| ||

Evam ayaṁ puggalo [406] āyatiṁ parihāna dhammo bhavissatī" ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṁ cetasā ceto paricca viditaṁ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṁ dhamma samuppādo cetasā ceto paricca vidito hoti.|| ||

5. Idha panāhaṁ Ānanda ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā" ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi sukko dhammo||
samannāgato'yaṁ puggalo ekanta-kāḷakehi akusalehi dhammehi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjissatī' ti.|| ||

Seyyathā pi Ānanda bījāni khaṇaḍāni pūtīni vāt'ātapahatāni sukhette supari-kamma-katāya bhūmiyā nikkhittāni;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Na yimāni bījāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajji-s-santī' ti?"|| ||

"Evam ha bhante."|| ||

"Evam eva kho ahaṁ Ānanda idh'ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā" ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi sukko dhammo||
samannāgato'yaṁ puggalo ekanta-kāḷakehi akusalehi dhammehi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjissatī' ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṁ cetasā ceto paricca viditaṁ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṁ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

 

§

 

Evaṁ vutte āyasmā Ānando Bagavantaṁ etad avoca:|| ||

[407] "Sakkā nu kho bhante imesaṁ tiṇṇaṁ puggalānaṁ apare pi tayo puggalā sa-p-paṭibhāgā paññāpetun" ti?|| ||

"Sakkā Ānandā" ti Bhagava avoca:|| ||

6. "Idh'āhaṁ Ānanda ekaccaṁ puggala evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imsa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa kusala-mulaṁ asamucchinnaṁ,||
tam pi sabbena sabbaṁ samugghātaṁ gacchati.|| ||

Evam ayaṁ puggalo āyatiṁ parihāna-dhammo bhavissati' ti.|| ||

Seyyāthā pi Ānanda aṅgārāni ādittāni sampajjalitāni sajoti-bhūtāni puthu-silāya nikkhittāni;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Na yimāni aṅgārāni vuddhiṁ virūḷhiṁ vepullaṁ āpajji-s-santī' ti?"|| ||

"Evaṁ bhante."|| ||

"Seyyathā pi vā pan'Ānanda sāyaṇha-samayaṁ sūriye o'gacchante;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Āloko antara-dhāyissati,||
andhakāro pātu-bhavissati' ti?"|| ||

"Evaṁ bhante."|| ||

"Seyyathā pi vā pan'Ānanda abhidose aḍḍha-rattaṁ bhatta-kāla-samaye;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Āloko antara-hito andhakāro pātu-bhūto' ti?"|| ||

"Evaṁ bhante."|| ||

"Evam eva kho ahaṁ Ānanda idh'ekaccaṁ puggalaṁ eva cetasā ceto paricca jānāmi:|| ||

'Imsa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa kusalā dhammā antara-hitā,||
akusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa kusala-mulaṁ asamucchinnaṁ,||
tam pi sabbena sabbaṁ samugghātaṁ gacchati.|| ||

Evam ayaṁ puggalo āyatiṁ parihāna-dhammo bhavissati' ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda [408] Tathāgatassa puris'indriya-ñāṇaṁ cetasā ceto paricca viditaṁ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṁ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

7. Idha panāhaṁ Ānanda ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā kusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa akusala-mūlaṁ asamucchinnaṁ,||
tam pi sabbena sabbaṁ samugghataṁ gacchati.|| ||

Evam ayaṁ puggalo āyatiṁ aparihāna dhammo bhavissatī" ti.|| ||

Seyyathā pi Ānanda aṅgārāni ādittāni sampajjalitāni sajoti-bhūtāni sukkhe tiṇa-puñje vā kaṭṭha-puñje vā nikkhittāni;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Imāni aṅgārāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajji-s-santi' ti?"|| ||

"Evaṁ bhante."|| ||

"Seyyathā pi vā pan'Ānanda rattiyā paccūsa-samayaṁ sūriye uggacchante;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Andhakāro antara-dhāyissati,||
āloko pātu-bhavissatī' ti?"|| ||

"Evaṁ bhante."|| ||

"Seyyathā pi vā pan'Ānanda abhidose majjhantike bhatta-kāla-samaye;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Andhakāro antara-hito,||
āloko pātu-bhūto' ti?"|| ||

"Evaṁ bhante."|| ||

"Evam eva kho ahaṁ Ānanda idh'ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā kusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa akusalā dhammā antara-hitā,||
kusalā dhammā sammukhī-bhūtā,||
atthi ca khvāssa akusala-mūlaṁ asamucchinnaṁ,||
tam pi sabbena sabbaṁ samugghataṁ gacchati.|| ||

Evam ayaṁ puggalo āyatiṁ aparihāna dhammo bhavissatī" ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṁ cetasā ceto [409] paricca viditaṁ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṁ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

8. Idha panāhaṁ Ānanda ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi akusalo dhammo,||
samannāgato'yaṁ puggalo ekanta-sukkehi anavajjehi dhammehi,||
diṭṭhe'va dhamme parinibbāyissatī' ti.|| ||

Seyyathā pi Ānanda aṅgarāni sītāni nibbūtāni sukkhe tiṇa-puñje vā kaṭṭha-puñje vā nikkhittāni;||
jāneyyāsi tvaṁ Ānanda:|| ||

'Na yimāni aṅgārānī vuḍḍhiṁ viruḷhiṁ vepullaṁ apajjissanti' ti?"|| ||

"Evaṁ bhante."|| ||

"Evam eva kho ahaṁ Ānanda idh'ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||

'Imassa kho puggalassa vijjamānā kusalā pi dhammā akusalā pi dhammā' ti.|| ||

Tam enaṁ aparena samayena evaṁ cetasā ceto paricca pajānāmi:|| ||

'N'atthi imassa puggalassa vāl-a-gga-koṭini-t-tuddana-matto pi akusalo dhammo,||
samannāgato'yaṁ puggalo ekanta-sukkehi anavajjehi dhammehi,||
diṭṭhe'va dhamme parinibbāyissatī' ti.|| ||

Evam ayaṁ puggalo āyatiṁ aparihāna dhammo bhavissatī" ti.|| ||

Evam pi kho Ānanda Tathāgatassa purisa-puggalo cetasā ceto paricca vidito hoti.|| ||

Evam pi kho Ānanda Tathāgatassa puris'indriya-ñāṇaṁ cetasā ceto paricca viditaṁ hoti.|| ||

Evam pi kho Ānanda Tathāgatassa āyatiṁ dhamma samuppādo cetasā ceto paricca vidito hoti."|| ||

Tatr'Ānanda ye te purimā tayo puggalā,||
tesaṁ tiṇṇaṁ puggalānaṁ eko aparihāna-dhammo,||
eko parihāna-dhammo,||
eko apāyiko nerayiko.|| ||

Tatr'Ānanda ye'me pacchimā tayo puggalā,||
imesaṁ tiṇṇaṁ puggalānaṁ eko parihāna-dhammo,||
eko aparihāna-dhammo,||
eko pari-Nibbāna-dhammo ti.|| ||

 


Contact:
E-mail
Copyright Statement