Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 63

Nibbedhika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[410]

[1][pts][than][olds][1] Nibbedhika-pariyāyaṁ vo bhikkhave Dhamma-pariyāyaṁ desissāmi,||
taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[2][pts][than][olds] Katamo ca so bhikkhave nibbedhika-pariyāyo dhamma-pariyāyo?|| ||

Kāmā bhikkhave veditabbā,||
kāmānaṁ nidāna-sambhavo veditabbo,||
kāmānaṁ vemattatā veditabbā,||
kāmānaṁ vipāko veditabbo,||
kāma-nirodho veditabbo,||
kāma-nirodha-gāminī-paṭipadā veditabbā.|| ||

Vedanā bhikkhave veditabbā,||
vedanānaṁ nidāna-sambhavo veditabbo,||
vedanānaṁ vemattatā veditabbā,||
vedanānaṁ vipāko veditabbo,||
vedanā-nirodho veditabbo,||
vedanā-nirodha-gāminī-paṭipadā veditabbā.|| ||

Saññā bhikkhave veditabbā,||
saññānaṁ nidāna-sambhavo veditabbo,||
saññānaṁ vemattatā veditabbā,||
saññānaṁ vipāko veditabbo,||
saññā-nirodho veditabbo,||
saññā-nirodha-gāminī-paṭipadā veditabbā.|| ||

Āsavā bhikkhave veditabbā,||
āsavānaṁ nidāna-sambhavo veditabbo,||
āsavānaṁ vemattatā veditabbā,||
āsavānaṁ vipāko veditabbo,||
āsava-nirodho veditabbo,||
āsava-nirodha-gāminī-paṭipadā veditabbā.|| ||

Kammaṁ bhikkhave veditabbā,||
kammānaṁ nidāna-sambhavo veditabbo,||
kammānaṁ vemattatā veditabbā,||
kammānaṁ vipāko veditabbo,||
kamma-nirodho veditabbo,||
kamma-nirodha-gāminī-paṭipadā veditabbā.|| ||

Dukkhaṁ bhikkhave veditabbā,||
dukkhassa nidāna-sambhavo veditabbo,||
dukkhassa vemattatā veditabbā,||
dukkhassa vipāko veditabbo,||
dukkha-nirodho veditabbo,||
dukkha-nirodha-gāminī-paṭipadā veditabbā.|| ||

 

§

 

[3][pts][than][olds] "Kāmā bhikkhave veditabbā,||
kāmānaṁ nidāna-sambhavo veditabbo,||
kāmānaṁ vemattatā veditabbā,||
kāmānaṁ vi- [411] pāko veditabbo,||
kāma-nirodho veditabbo,||
kāma-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Pañc'ime bhikkhave kāma-guṇā:||
cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajaniyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-saddā kām'upasaṁhitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā kantā manāpā piya-kandhā kām'ūpasaṁ-hitā rajaniyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rasā kām'upasaṁhitā rajaniyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'upasaṁhitā rajaniyā.|| ||

Api ca kho bhikkhave n'ete kāmā,||
kāma-guṇā nām'ete ariyassa vinaye vuccanti.|| ||

Saṅkappa-rāgo purisassa kāmo.||
N'ete kāmā yāni citrāni loke.||
Saṅkappa-rāgo purisassa kāmo.||
Tiṭṭhanti citrāni tath'eva loke.||
Ath'ettha dhīrā vinayanti chandan ti.|| ||

[4][pts][than][olds] Katamo ca bhikkhave kāmānaṁ nidāna-sambhavo?|| ||

Phasso bhikkhave kāmānaṁ nidāna-sambhavo.|| ||

Katamā ca bhikkhave kāmānaṁ vemattatā?|| ||

Añño bhikkhave kāmo rūpesu,||
añño kāmo saddesu,||
añño kāmo gandhesu,||
añño kāmo rasesu,||
añño kāmo phoṭṭhabbesu.|| ||

Ayaṁ vuccati bhikkhave kāmānaṁ vemattatā.|| ||

Katamo ca bhikkhave kāmānaṁ vipāko?|| ||

Yaṁ kho bhikkhave kāmayamāno tajjaṁ tajjaṁ atta-bhāvaṁ abhinibbatteti puñña-bhāgiyaṁ vā apuñña-bhāgiyaṁ vā.|| ||

Ayaṁ vuccati bhikkhave kāmānaṁ vipāko.|| ||

Katamo ca bhikkhave kāma-nirodho?|| ||

Phassa-nirodho bhikkhave kāma-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo kāma-nirodha-gāminī-paṭipadā, seyyath'idaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā- [412] kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṁ kāme pajānāti,||
evaṁ kāmānaṁ nidāna-sambhavaṁ pajānāti,||
evaṁ kāmānaṁ vemattataṁ pajānāti,||
evaṁ kāmānaṁ vipāka pajānāti,||
evaṁ kāmānaṁ nirodhaṁ pājānāti,||
evaṁ kāmānaṁ nirodha-gāmini-paṭipadaṁ pajānāti,||
so imaṁ nibbedhikaṁ Brahma-cariyaṁ pajānāti kāma-nirodhaṁ.|| ||

"Kāmā bhikkhave veditabbā,||
kāmānaṁ nidāna-sambhavo veditabbo,||
kāmānaṁ vemattatā veditabbā,||
kāmānaṁ vipāko veditabbo,||
kāma-nirodho veditabbo,||
kāma-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[5][pts][than][olds] "Vedanā bhikkhave veditabbā,||
vedanānaṁ nidāna-sambhavo veditabbo,||
vedanānaṁ vemattatā veditabbā,||
vedanānaṁ vipāko veditabbo,||
vedanā-nirodho veditabbo,||
vedanā-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tisso imā bhikkhave vedanā,||
sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

[6][pts][than][olds] Katamo ca bhikkhave vedanānaṁ nidāna-sambhavo?|| ||

Phasso bhikkhave vedanānaṁ nidāna-sambhavo.|| ||

Katamā ca bhikkhave vedanānaṁ vemattatā?|| ||

Atthi bhikkhave sāmisā sukhā vedanā,||
atthi nirāmisā sukhā vedanā,||
atthi sāmisā dukkhā vedanā||
atthi nirāmisā dukkhā vedanā,||
atti sāmisā adukkha-m-asukhā vedanā,||
atthi nirāmisā adukkha-m-asukhā vedanā.|| ||

Ayaṁ vuccati bhikkhave vedanānaṁ vemattatā.|| ||

Katamo ca bhikkhave vedanānaṁ vipāko?|| ||

Yaṁ bhikkhave vediyamāno tajjaṁ tajjaṁ atta-bhāvaṁ abhinibbatteti puñña-bhāgiyaṁ vā apuñña-bhāgiyaṁ vā.|| ||

Ayaṁ vuccati bhikkhave vedanānaṁ vipāko.|| ||

Katamo ca bhikkhave vedanā-nirodho?|| ||

Phassa-nirodho bhikkhave vedanā-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo vedanā-nirodha-gāminī-paṭipadā, seyyath'idaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṁ vedanaṁ pajānāti,||
evaṁ vedanānam nidāna-sambhavaṁ pajānāti,||
evaṁ veda- [413] nānaṁ vemattataṁ pajānātiṁ,||
evaṁ vedanānaṁ vipākaṁ pajānāti,||
evaṁ vedanānaṁ nirodhaṁ1 pājānāti,||
evaṁ vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
so imaṁ nibbedhikaṁ Brahma-cariyaṁ pajānāti vedanā-nirodhaṁ.|| ||

"Vedanā bhikkhave veditabbā,||
vedanānaṁ nidāna-sambhavo veditabbo,||
vedanānaṁ vemattatā veditabbā,||
vedanānaṁ vipāko veditabbo,||
vedanā-nirodho veditabbo,||
vedanā-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[7][pts][than][olds] "Saññā bhikkhave veditabbā,||
saññānaṁ nidāna-sambhavo veditabbo,||
saññānaṁ vemattatā veditabbā,||
saññānaṁ vipāko veditabbo,||
saññā-nirodho veditabbo,||
saññā-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Cha yimā bhikkhave saññā:||
rūpa-saññā||
sadda-saññā||
gandha-saññā||
rasa-saññā||
phoṭṭhabba-saññā||
dhammā-saññā.|| ||

[8][pts][than][olds] Katamo ca bhikkhave saññānaṁ nidāna-sambhavo?|| ||

Phasso bhikkhave saññānaṁ nidāna-sambhavo.|| ||

Katamā ca bhikkhave saññānaṁ vemattatā?|| ||

Aññā bhikkhave saññā rūpesu,||
aññā saññā saddesu,||
aññā saññā gandhesu,||
aññā saññā rasesu,||
aññā saññā phoṭṭhabbesu,||
aññā saññā dhammesu.|| ||

Ayaṁ vuccati bhikkhave saññānaṁ vemattatā.|| ||

Katamo ca bhikkhave saññānaṁ vipāko?|| ||

Vohāra cepakkāhaṁ bhikkhave saññaṁ vadāmi.|| ||

Yathā yathā naṁ sañjānāti,||
tathā tathā voharati evaṁ saññi ahosinti.|| ||

Ayaṁ vuccati bhikkhave saññānaṁ vipāko.|| ||

Katamo ca bhikkhave saññā-nirodho?|| ||

Phassa-nirodho bhikkhave saññā-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo saññā-nirodha-gāminī-paṭipadā, seyyath'idaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṁ saññaṁ pajānāti,||
evaṁ saññānaṁ nidāna-sambhavaṁ pajānāti,||
evaṁ saññānaṁ [414] vemattataṁ pajānāti,||
evaṁ saññānaṁ vipākaṁ pajānāti,||
evaṁ saññā-nīrodhaṁ pajānāti,||
evaṁ saññā-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
so imaṁ nibbodhikaṁ Brahma-cariyaṁ pajānāti saññā-nirodhaṁ.|| ||

"Saññā bhikkhave veditabbā,||
saññānaṁ nidāna-sambhavo veditabbo,||
saññānaṁ vemattatā veditabbā,||
saññānaṁ vipāko veditabbo,||
saññā-nirodho veditabbo,||
saññā-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[9][pts][than][olds] "Āsavā bhikkhave veditabbā,||
āsavānaṁ nidāna-sambhavo veditabbo,||
āsavānaṁ vemattatā veditabbā,||
āsavānaṁ vipāko veditabbo,||
āsava-nirodho veditabbo,||
āsava-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Tayo me bhikkhave āsavā:||
kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

[10][pts][than][olds] Katamo ca bhikkhave asavānaṁ nidāna sambhavo?|| ||

Avijjā bhikkhave āsavānaṁ nidāna-sambhavo.|| ||

Katamā ca bhikkhave āsavānaṁ vemattatā?|| ||

Atthi bhikkhave āsavā Niraya-gāminiyā,||
atthi āsavā tiracchāna-yoni-gāminiyā,||
atthi āsavā petti-visaya-gāminiyā,||
atthi āsavā manussa-loka-gāminiyā,||
atthi āsavā deva-loka-gāminiyā.|| ||

Ayaṁ vuccati bhikkhave āsavānaṁ vemattatā.|| ||

Katamo ca bhikkhave āsavānaṁ vipāko?|| ||

Yaṁ kho bhikkhave avijjā-gato tajjaṁ tajjaṁ atta-bhāvaṁ abhinibbatteti puñña-bhāgiyaṁ vā apuñña-bhāgiyaṁ vā.|| ||

Ayaṁ vuccati bhikkhave āsavānaṁ vipāko.|| ||

Katamo ca bhikkhave āsava-nirodho?|| ||

Avijjā-nirodho bhikkhave āsava-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo āsava-nirodha-gāminī-paṭipadā, seyyath'idaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca ko bhikkhave ariya-sāvako evaṁ āsave pajānāti,||
evaṁ āsavanaṁ nidāna-sambhavaṁ pajānāti,||
evaṁ asavānaṁ vemattataṁ pajānāti,||
evaṁ evaṁ āsavānaṁ vemattataṁ pajānāti,||
evaṁ āsavānaṁ vipākaṁ pajānāti,||
evaṁ āsava-nirodhaṁ pajānāti,||
evaṁ āsava-nirodha-gāmini-paṭipadaṁ pajānāti,||
so imaṁ nibbadhikaṁ Brahma-cariyaṁ pajānāti āsava-nirodhaṁ.|| ||

[415] "Āsavā bhikkhave veditabbā,||
āsavānaṁ nidāna-sambhavo veditabbo,||
āsavānaṁ vemattatā veditabbā,||
āsavānaṁ vipāko veditabbo,||
āsava-nirodho veditabbo,||
āsava-nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[11][pts][than][olds] "Kammaṁ bhikkhave veditabbā,||
kammānaṁ nidāna-sambhavo veditabbo,||
kammānaṁ vemattatā veditabbā,||
kammānaṁ vipāko veditabbo,||
kamma-nirodho veditabbo,||
kamma-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Cetan-ā-haṁ bhikkhave kammaṁ vadāmi,||
cetayitvā kammaṁ karoti kāyena vācāya manasā.|| ||

[12][pts][than][olds] Katamo ca bhikkhave kammānaṁ nidāna-sambhavo?|| ||

Phasso bhikkhave kammānaṁ nidānam-bhavo.|| ||

Katamā ca bhikkhave kammānaṁ vemattatā?|| ||

Atthi bhikkhave kammaṁ Niraya-vedaniyaṁ,||
atthi kammaṁ tiracchāna-yoni-gāminiyā,||
atti kammaṁ petti-visaya-vedaniyaṁ,||
atthi kammaṁ manussa-loka-vedaniyaṁ,||
atthi kammaṁ deva-loka-vedaniyaṁ.|| ||

Ayaṁ vuccati bhikkhave kammānaṁ vemattatā.|| ||

Katamo ca bhikkhave kammānaṁ vipāko?|| ||

Tividhāhaṁ bhikkhave kammānaṁ vipākaṁ vadāmi:||
diṭṭhe'va dhamme,||
upajje vā,||
apare vā pariyāye.|| ||

Ayaṁ vuccati bhikkhave kammānaṁ vipāko.|| ||

Katamo ca bikkhave kamma-nirodho?|| ||

Phassa-nirodho bhikkhave kamma-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo kamma-nirodha-gāminī-paṭipadā, seyyath'idaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṁ kammaṁ pajānāti,||
evaṁ kammāna nidāna-sambhavaṁ pajānāti,||
evaṁ kammānaṁ vemattataṁ pajānāti,||
evaṁ kammānaṁ vipākaṁ pajānāti,||
evaṁ kamma-nirodhaṁ pajānāti,||
evaṁ kamma-nirodha-gāmini-paṭipadaṁ pajānāti,||
so imaṁ nibbodhikaṁ Brahma-cariyaṁ pajānāti kamma-nirodhaṁ.|| ||

"Kammaṁ bhikkhave veditabbā,||
kammānaṁ nidāna-sambhavo veditabbo,||
kammānaṁ vemattatā veditabbā,||
kammānaṁ vipāko veditabbo,||
kamma-nirodho veditabbo,||
kamma- [416] nirodha-gāminī-paṭipadā veditabbā ti.|| ||

Iti yan taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

 

§

 

[13][pts][than][olds] "Dukkhaṁ bhikkhave veditabbā,||
dukkhassa nidāna-sambhavo veditabbo,||
dukkhassa vemattatā veditabbā,||
dukkhassa vipāko veditabbo,||
dukkha-nirodho veditabbo,||
dukkha-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti kho pan'etaṁ vuttaṁ.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ?|| ||

Jāti pi dukkhā||
jarā pi dukkhā||
vyādhi pi dukkho||
maraṇam pi dukkhaṁ||
soka parideva-dukkha-domanass'upayāsā pi dukkhā||
yamp'icchaṁ na labhati tam pi dukkhaṁ,||
saṅkhittena pañc'upādāna-k-khandhā dukkhā.|| ||

[14][pts][than][olds] Katamo ca bhikkhave dukkhassa nidāna-sambhavo?|| ||

Taṇhā bhikkhave dukkhassa nidāna-sambhavo.|| ||

Katamā va bhikkhave dukkhassa vemattatā?|| ||

Atthi bhikkhave dukkhaṁ adhimattaṁ,||
atthi parittaṁ,||
atthi dandha-virāgī||
atti khippa-virāgī.|| ||

Ayaṁ vuccati bhikkhave dukkhassa vemattatā.|| ||

Katamo ca bhikkhave dukkhassa vipāko?|| ||

Idha, bhikkhave, ekacco yena dukkhena abibhūto pariyādinna-citto socati kilamati paridevati urattāḷi kandati sammohaṁ āpajjati,||
yena vā pana dukkhena abhibhūto pariyādinna-citto bahiddhā pariyeṭṭhiṁ āpajjati:||
"Ko eka-padaṁ dvi-padaṁ jānāti imassa dukkhassa nirodhāyā" ti.|| ||

Sammoha-vepakkaṁ vāhaṁ bhikkhave||
dukkhaṁ vadāmi pariyeṭṭhi-vepakkaṁ vā.|| ||

Ayaṁ vuccati bhikkhave dukkhassa vipāko.|| ||

Katamo ca bhikkhave dukkha-nirodho?|| ||

Taṇhā-nirodho bhikkhave dukkha-nirodho.|| ||

Ayam'eva Ariyo Āṭṭhaṅgiko Maggo dukkha-nirodha-gāminī-paṭipadā, seyyath'idaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yato ca kho bhikkhave ariya-sāvako evaṁ dukkhaṁ pajānāti,||
[417] evaṁ dukkhassa nidāna sambhavaṁ pajānāti,||
evaṁ dukkhassa vemattataṁ pajānāti,||
evaṁ dukkhassa vipākaṁ pajānāti,||
evaṁ dukkha-nirodhaṁ pajānāti,||
evaṁ dukkha-nirodha-gāminiṁ paṭipadaṁ pajānāti,||
so imaṁ nibbedhikaṁ Brahma-cariyaṁ pajānāti dukkha-nirodhaṁ.|| ||

"Dukkhaṁ bhikkhave veditabbā,||
dukkhassa nidāna-sambhavo veditabbo,||
dukkhassa vemattatā veditabbā,||
dukkhassa vipāko veditabbo,||
dukkha-nirodho veditabbo,||
dukkha-nirodha-gāminī-paṭipadā veditabbā" ti.|| ||

Iti yan taṁ vuttaṁ.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

Ayaṁ so kho bhikkhave nibbedhika-pariyāyo Dhamma-pariyāyo ti.|| ||

 


[1]No nidana in PTS. The previous sutta is located in Kosala, BJT has it as given in Sāvatthi.

 


Contact:
E-mail
Copyright Statement