Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 64

Sīha-Nāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[417]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cha yimāni bhikkhave Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato āsa-bhaṇṭhānaṁ paṭipānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavanteti.|| ||

Katamāni cha?|| ||

3. Idha, bhikkhave, Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ pajānāti.|| ||

Yam pi bhikkhave Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

4. Puna ca paraṁ bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ pajānāti.|| ||

Yam pi bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

5. Puna ca paraṁ bhikkhave Tathāgato jhāna-vimokkha- [418] samādhi-samāpattinaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ pajānāti.|| ||

Yam pi bhikkhave Tathāgato jhāna-vimokkha-samādhi-samāpattinaṁ saṅkilesaṁ vodānaṁ vuṭṭhāna yathā-bhūtaṁ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

6. Puna ca paraṁ bhikkhave Tathāgato aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Seyyath'idaṁ:|| ||

Ekam pi jātiṁ,||
dve pi jātiyo||
tisso pi jātiyo||
vatasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo,||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsami pi jātiyo||
jāti-satam pi jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato vuto amutra upapādiṁ,||
tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ vaṇaṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato vuto idh'ūpapanno ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Yam pi bhikkhave Tathāgato aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'idaṁ:|| ||

Ekam pi jātiṁ,||
dve pi jātiyo||
tisso pi jātiyo||
vatasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo,||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsami pi jātiyo||
jāti-satam pi jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato vuto amutra upapādiṁ,||
tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ vaṇaṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||

So tato vuto idh'ūpapanno ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

7. Puna ca paraṁ bhikkhave Tathāgato dibbena cakkhūnā visuddhena atikkanta-mānusakena satate passati cavamāne,||
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti.|| ||

Yam pi bhikkhave Tathāgato dibbena cakkhūnā visuddhena atikkanta-mānusakena satate passati cavamāne,||
uppajjamāne hīne paṇīte suvaṇṇe ndubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

8. Puḍa ca paraṁ bhikkhave Tathāgato āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme yaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Yam pi bhikkhave Tathāgato āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme yaṁ abhiññā sacchi-katvā upasampajja viharati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

[419] Imāni kho bhikkhave cha Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||

9. Tatra ce bhikkhave pare Tathāgataṁ ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa ṭhānañca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tatha tathā tesaṁ Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||

10. Tatra ce bhikkhave pare Tathāgataṁ atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso heteso vipākaṁ yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||

11. Tatra ce bhikkhave pare Tathāgataṁ jhāna-vimokkha-samādhi-samāpattinaṁ saṅkilesā vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa jhāna-vimokkha-samādhi-samāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato jhāna-vimokkha-samādhi-samāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||

12. Tatra ce bhikkhave pare Tathāgataṁ pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇena viditaṁ,||
tathā tathā [420] tesaṁ Tathāgato pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||

13. Tatra ce bhikkhave pare Tathāgataṁ sattāṇaṁ cut'upapātaṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa sattāṇaṁ cūtupapapātaṁ yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato sattāṇaṁ cut'upapātaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||

14. Tatra ce bhikkhave pare Tathāgataṁ āsavānaṁ khayā yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa āsavānaṁ khayā yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato āsavānaṁ khayaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭo vyākaroti.|| ||

15. Tatra, bhikkhave, yam idaṁ ṭhānañ ca ṭhānato aṭṭhānañ ca aṭraṭhānato yathā-bhūtaṁ ñānaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṁ atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ ñāṇaṁ,||
tampi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṁ jhāna-vimokkha-samādhi-samāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṁ pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṁ sattāṇaṁ cut'upapātaṁ yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṁ āsavānaṁ khayā yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Iti kho bhikkhave samādhi Maggo,||
asamādhi kummaggo ti.|| ||

 


Contact:
E-mail
Copyright Statement