Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga
Sutta 64
Sīha-Nāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cha yimāni bhikkhave Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato āsa-bhaṇṭhānaṁ paṭipānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavanteti.|| ||
Katamāni cha?|| ||
3. Idha, bhikkhave, Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ pajānāti.|| ||
Yam pi bhikkhave Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
4. Puna ca paraṁ bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ pajānāti.|| ||
Yam pi bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
5. Puna ca paraṁ bhikkhave Tathāgato jhāna-vimokkha- [418] samādhi-samāpattinaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ pajānāti.|| ||
Yam pi bhikkhave Tathāgato jhāna-vimokkha-samādhi-samāpattinaṁ saṅkilesaṁ vodānaṁ vuṭṭhāna yathā-bhūtaṁ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
6. Puna ca paraṁ bhikkhave Tathāgato aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Seyyath'idaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo||
tisso pi jātiyo||
vatasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo,||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsami pi jātiyo||
jāti-satam pi jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato vuto amutra upapādiṁ,||
tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ vaṇaṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato vuto idh'ūpapanno ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Yam pi bhikkhave Tathāgato aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'idaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo||
tisso pi jātiyo||
vatasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo,||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsami pi jātiyo||
jāti-satam pi jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato vuto amutra upapādiṁ,||
tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ vaṇaṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato vuto idh'ūpapanno ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
7. Puna ca paraṁ bhikkhave Tathāgato dibbena cakkhūnā visuddhena atikkanta-mānusakena satate passati cavamāne,||
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti.|| ||
Yam pi bhikkhave Tathāgato dibbena cakkhūnā visuddhena atikkanta-mānusakena satate passati cavamāne,||
uppajjamāne hīne paṇīte suvaṇṇe ndubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
8. Puḍa ca paraṁ bhikkhave Tathāgato āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme yaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Yam pi bhikkhave Tathāgato āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme yaṁ abhiññā sacchi-katvā upasampajja viharati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṁ hoti,||
yaṁ balaṁ āgamma Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
[419] Imāni kho bhikkhave cha Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,||
parisāsu sīha-nādaṁ nadati,||
brahma-cakkaṁ pavatteti.|| ||
9. Tatra ce bhikkhave pare Tathāgataṁ ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa ṭhānañca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tatha tathā tesaṁ Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||
10. Tatra ce bhikkhave pare Tathāgataṁ atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso heteso vipākaṁ yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||
11. Tatra ce bhikkhave pare Tathāgataṁ jhāna-vimokkha-samādhi-samāpattinaṁ saṅkilesā vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa jhāna-vimokkha-samādhi-samāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato jhāna-vimokkha-samādhi-samāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||
12. Tatra ce bhikkhave pare Tathāgataṁ pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇena viditaṁ,||
tathā tathā [420] tesaṁ Tathāgato pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||
13. Tatra ce bhikkhave pare Tathāgataṁ sattāṇaṁ cut'upapātaṁ yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa sattāṇaṁ cūtupapapātaṁ yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato sattāṇaṁ cut'upapātaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭho vyākaroti.|| ||
14. Tatra ce bhikkhave pare Tathāgataṁ āsavānaṁ khayā yathā-bhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti,||
yathā yathā bhikkhave Tathāgatassa āsavānaṁ khayā yathā-bhūtaṁ ñāṇaṁ viditaṁ,||
tathā tathā tesaṁ Tathāgato āsavānaṁ khayaṁ yathā-bhūtaṁ ñāṇena pañhaṁ puṭṭo vyākaroti.|| ||
15. Tatra, bhikkhave, yam idaṁ ṭhānañ ca ṭhānato aṭṭhānañ ca aṭraṭhānato yathā-bhūtaṁ ñānaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||
Yam p'idaṁ atītān-ā-gata-pacc'uppannānaṁ kamma-samā-dānānaṁ ṭhānaso hetuso vipākaṁ yathā-bhūtaṁ ñāṇaṁ,||
tampi samāhitassa vadāmi,||
no asamāhitassa.|| ||
Yam p'idaṁ jhāna-vimokkha-samādhi-samāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||
Yam p'idaṁ pubbe-nivāsānu-s-satiṁ yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||
Yam p'idaṁ sattāṇaṁ cut'upapātaṁ yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||
Yam p'idaṁ āsavānaṁ khayā yathā-bhūtaṁ ñāṇaṁ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||
Iti kho bhikkhave samādhi Maggo,||
asamādhi kummaggo ti.|| ||