Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VI. Mahā Vagga

Sutta 64

Sīha-Nāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[417]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cha yimāni bhikkhave Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato āsa-bhaṇṭhānaṃ paṭipānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavanteti.|| ||

Katamāni cha?|| ||

3. Idha, bhikkhave, Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

4. Puna ca paraṃ bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

5. Puna ca paraṃ bhikkhave Tathāgato jhāna-vimokkha- [418] samādhi-samāpattinaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato jhāna-vimokkha-samādhi-samāpattinaṃ saṅkilesaṃ vodānaṃ vuṭṭhāna yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

6. Puna ca paraṃ bhikkhave Tathāgato aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath'idaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo||
tisso pi jātiyo||
vatasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo,||
vīsam pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsami pi jātiyo||
jāti-satam pi jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato vuto amutra upapādiṃ,||
tatrāpāsiṃ||
evaṃ-nāmo||
evaṃ-gotto||
evaṃ vaṇaṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato vuto idh'ūpapanno ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Yam pi bhikkhave Tathāgato aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'idaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo||
tisso pi jātiyo||
vatasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo,||
vīsam pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsami pi jātiyo||
jāti-satam pi jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato vuto amutra upapādiṃ,||
tatrāpāsiṃ||
evaṃ-nāmo||
evaṃ-gotto||
evaṃ vaṇaṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato vuto idh'ūpapanno ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

7. Puna ca paraṃ bhikkhave Tathāgato dibbena cakkhūnā visuddhena atikkanta-mānusakena satate passati cavamāne,||
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti.|| ||

Yam pi bhikkhave Tathāgato dibbena cakkhūnā visuddhena atikkanta-mānusakena satate passati cavamāne,||
uppajjamāne hīne paṇīte suvaṇṇe ndubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

8. Puḍa ca paraṃ bhikkhave Tathāgato āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme yaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Yam pi bhikkhave Tathāgato āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme yaṃ abhiññā sacchi-katvā upasampajja viharati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

[419] Imāni kho bhikkhave cha Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

9. Tatra ce bhikkhave pare Tathāgataṃ ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti,||
yathā yathā bhikkhave Tathāgatassa ṭhānañca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṃ ñāṇaṃ viditaṃ,||
tatha tathā tesaṃ Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathā-bhūtaṃ ñāṇena pañhaṃ puṭṭho vyākaroti.|| ||

10. Tatra ce bhikkhave pare Tathāgataṃ atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti,||
yathā yathā bhikkhave Tathāgatassa atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso heteso vipākaṃ yathā-bhūtaṃ ñāṇaṃ viditaṃ,||
tathā tathā tesaṃ Tathāgato atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ ñāṇena pañhaṃ puṭṭho vyākaroti.|| ||

11. Tatra ce bhikkhave pare Tathāgataṃ jhāna-vimokkha-samādhi-samāpattinaṃ saṅkilesā vodānaṃ vuṭṭhānaṃ yathā-bhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti,||
yathā yathā bhikkhave Tathāgatassa jhāna-vimokkha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathā-bhūtaṃ ñāṇaṃ viditaṃ,||
tathā tathā tesaṃ Tathāgato jhāna-vimokkha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathā-bhūtaṃ ñāṇena pañhaṃ puṭṭho vyākaroti.|| ||

12. Tatra ce bhikkhave pare Tathāgataṃ pubbe-nivāsānu-s-satiṃ yathā-bhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti,||
yathā yathā bhikkhave Tathāgatassa pubbe-nivāsānu-s-satiṃ yathā-bhūtaṃ ñāṇena viditaṃ,||
tathā tathā [420] tesaṃ Tathāgato pubbe-nivāsānu-s-satiṃ yathā-bhūtaṃ ñāṇena pañhaṃ puṭṭho vyākaroti.|| ||

13. Tatra ce bhikkhave pare Tathāgataṃ sattāṇaṃ cut'upapātaṃ yathā-bhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti,||
yathā yathā bhikkhave Tathāgatassa sattāṇaṃ cūtupapapātaṃ yathā-bhūtaṃ ñāṇaṃ viditaṃ,||
tathā tathā tesaṃ Tathāgato sattāṇaṃ cut'upapātaṃ yathā-bhūtaṃ ñāṇena pañhaṃ puṭṭho vyākaroti.|| ||

14. Tatra ce bhikkhave pare Tathāgataṃ āsavānaṃ khayā yathā-bhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti,||
yathā yathā bhikkhave Tathāgatassa āsavānaṃ khayā yathā-bhūtaṃ ñāṇaṃ viditaṃ,||
tathā tathā tesaṃ Tathāgato āsavānaṃ khayaṃ yathā-bhūtaṃ ñāṇena pañhaṃ puṭṭo vyākaroti.|| ||

15. Tatra, bhikkhave, yam idaṃ ṭhānañ ca ṭhānato aṭṭhānañ ca aṭraṭhānato yathā-bhūtaṃ ñānaṃ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṃ atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ ñāṇaṃ,||
tampi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṃ jhāna-vimokkha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathā-bhūtaṃ ñāṇaṃ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṃ pubbe-nivāsānu-s-satiṃ yathā-bhūtaṃ ñāṇaṃ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṃ sattāṇaṃ cut'upapātaṃ yathā-bhūtaṃ ñāṇaṃ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Yam p'idaṃ āsavānaṃ khayā yathā-bhūtaṃ ñāṇaṃ,||
tam pi samāhitassa vadāmi,||
no asamāhitassa.|| ||

Iti kho bhikkhave samādhi Maggo,||
asamādhi kummaggo ti.|| ||

 


Contact:
E-mail
Copyright Statement